समाचारं

विशालाः ड्रोन्, मानवरहिताः जहाजाः च सम्पूर्णे विश्वे उड्डीयन्ते! उपकेन्द्र उद्यमस्वविकसितप्रौद्योगिकी रोबोट् सम्मेलने प्रकाशते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चन्द्रं ग्रहीतुं भवान् आकाशं प्रति गन्तुं शक्नोति, कच्छपं ग्रहीतुं च पञ्चमहासागरेषु अधः गन्तुं शक्नोति इति संवाददाता अगस्तमासस्य २२ दिनाङ्के ज्ञातवान् यत् उपकेन्द्र उद्यमस्य स्वविकसितं रोबोट् प्रौद्योगिकी २०२४ तमे वर्षे विश्वे प्रकाशते रोबोट सम्मेलन। विशालाः ड्रोन्-विमानाः, मानवरहिताः जहाजाः च आकाशे समुद्रे च पूर्वमेव उड्डीयन्ते । उपकेन्द्रं प्रथमं रोबोट्-सहायतायुक्तं इन्ट्रासेरेब्रल् हेमेटोमा सर्जिकल रोबोट् इत्यस्य स्थितिनिर्धारणं, पंचरं, जलनिकासी च सम्पन्नवान्, तथा च प्रथमः घरेलुः न्यूरोसर्जरी रोबोट् अभवत् यः सफलतया विदेशं गतः

अत्याधुनिकप्रौद्योगिक्याः ड्रोन्, मानवरहितजहाजानां च समर्थनं भवति

२०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य हॉल E2 इत्यस्मिन् ८ मीटर् अधिकं पक्षविस्तारः, व्यक्तिवत् ऊर्ध्वं, शरीरस्य दीर्घता च प्रायः ५ मीटर् यावत् विशालः ड्रोन् विशेषतया दृष्टिगोचरः अस्ति, यत् प्रेक्षकान् बहुधा स्थगितुं ग्रहीतुं च आकर्षयति फोटोग्राफं गृह्णाति वा तया सह फोटोग्राफं गृह्णाति वा।

"यद्यपि इदं CZQJ-60 UAV अस्माकं अन्येभ्यः विशालकाय UAV इत्यस्मात् किञ्चित् लघु अस्ति यस्य पक्षविस्तारः 10 मीटर् अधिकः अस्ति तथापि अस्य प्रौद्योगिकी अत्यन्तं अग्रणी अस्ति, यत् उपकेन्द्रीय उद्यमः Talk freely इति उपकेन्द्रीयः उद्यमः Being Chunyi Aviation इत्यस्य उपमहाप्रबन्धकः Liu Donghai अस्ति। सः अवदत् यत् CZQJ-60 UAV इत्यस्य द्वौ उड्डयन-विधौ स्तः - ऊर्ध्वाधर-उड्डयन-अवरोहणं तथा च साधारण-टैक्सी-उड्डयन-अवरोहण-प्रणाल्या सह सम्बद्धस्य अनन्तरं विमान-चित्रकला-प्रणाल्याः आरभ्य अनेकक्षेत्रेषु कार्याणि कर्तुं शक्नोति आपदा राहतपर्यन्तं, तथैव जलसंरक्षणं, पर्यावरणसंरक्षणं, सर्वेक्षणं, मानचित्रणं च, जलवायुः च । वर्तमान समये तस्य भारक्षमता ८० किलोग्रामस्य समीपे अस्ति, यत् उद्योगे अग्रणीस्थाने अस्ति।

लियू डोन्घाई इत्यनेन परिचयः कृतः यत् स्वस्य अग्रणी-तकनीकी-शक्त्या, स्वस्य शैक्षणिक-कार्यस्थानस्य निवासी-शिक्षकैः आनयितेन सशक्त-तकनीकी-समर्थनेन च चुन्यी-विमानन-संस्थायाः मॉड्यूलर-डिजाइन-इत्यादीनि अनेकानि प्रमुखाणि अवधारणाः प्रौद्योगिकीश्च स्वीकृतानि, येन इञ्जिनात् आरभ्य वायुयान-सुविधाः यावत् सर्वं प्रतिस्थापनीयं भवति न केवलं तत्, चीन-दूरसंवेदन-उपग्रह-विकिरण-शुद्धि-क्षेत्रस्य वार्षिक-परीक्षणे अपि भागं गृहीतवान्, यथा राष्ट्रिय-उपग्रह-मौसम-केन्द्रम्, चीन-संसाधन-उपग्रह-अनुप्रयोग-केन्द्रम्, तथा च वायुमण्डलीय-विज्ञान-संस्थानम्, चीनी विज्ञान अकादमी, संयुक्तरूपेण अत्याधुनिकप्रौद्योगिकीनां विषये शोधं कर्तुं।

सम्प्रति चुन्यी-विमाननस्य केन्द्रितक्षेत्रेषु न केवलं ड्रोन्-यानानि, अपितु मानवरहित-नौकाः अपि सन्ति । लियू डोन्घाई इत्यनेन उक्तं यत् तस्य मानवरहितं जहाजं पूर्णतया जलरोधकं डिजाइनं स्वीकुर्वति तथा च सौर-प्रकाश-विद्युत्-माध्यमेन चालितं भवति, यत् समुद्रेषु, अन्तर्देशीयजलमार्गेषु च इत्यादिषु विविधजलक्षेत्रेषु स्वकौशलं दर्शयितुं शक्नोति, तथा च क्रूज्, निरीक्षणं, अन्वेषणं, पर्यावरणं च इत्यादीनां विविधानां आवश्यकतानां कार्यं कर्तुं शक्नोति रक्षणम् । यतो हि मानवरहितं जहाजं बुद्धिमान् बोधनियन्त्रणप्रणाल्यां सुसज्जितं भवति, तस्मात् मानवनियन्त्रणं विना दीर्घकालीनस्वायत्तं क्रूजिंग् प्राप्तुं, मार्गक्रूजिंग्, लक्ष्यनिरीक्षणं, सटीकस्थापनं अन्ये च बहवः विशिष्टाः कार्याणि कर्तुं शक्नोति, अत्यन्तं उच्चसमयानुकूलतां सटीकतां च प्राप्तुं शक्नोति

सम्प्रति राज्यजालेन, राष्ट्रियभूकम्पविज्ञानप्रशासनेन, नागरिककार्यालयेन इत्यादिभिः सह व्यापकं सहकार्यं कृतवन्तः इति लियू डोन्घाई अवदत्।

रोबोट् समूहेषु नृत्यं कर्तुं सहकार्यं च कर्तुं शक्नुवन्ति

22 अगस्त दिनाङ्के बीजिंग एम्बोडिड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर्, यत् संयुक्तरूपेण निवेशितं स्थापितं च, यत् UBTECH, Jingcheng Mechanical and Electrical, उपकेन्द्रस्य उद्यमः Zhitong Technology इत्यनेन च "व्यक्तिगत बुद्धिमान् उद्योगप्रवृत्तिः भविष्यविकासमञ्चः" इति आयोजितम् नवीनताकेन्द्रस्य महाप्रबन्धकः क्षियोङ्ग यूजुन् इत्यनेन बुद्धिमान् रोबोट् "तिआङ्गोङ्ग १.२ मैक्स", बुद्धिमान् सेवारोबोट् "टियान्यी" च इत्यादीनां नवीनतमानां उपलब्धीनां घोषणा कृता

"Tiangong 1.2 MAX" इति 173 सेन्टिमीटर् ऊर्ध्वं 60 किलोग्रामभारं च धारयति, सः सम्मेलनस्य बिल्लां हस्तद्वयेन उद्धृत्य, स्वतन्त्रतया मञ्चस्य केन्द्रं प्रति गत्वा, प्रारम्भिकमञ्चे समीचीनतया बिल्लां स्थापितवान् Xiong Youjun इत्यनेन परिचयः कृतः यत् "Tiangong 1.1 PRO" इत्यस्य तुलने "Tiangong 1.2 MAX" अधिकं प्रबलः अस्ति, यत्र 320 न्यूटन मीटर् इत्यस्य नितम्बस्य जानुसन्धिस्य च टोर्क्, बृहत्तरं भारक्षमता, द्रुततरं गतिः, दीर्घकालं बैटरीजीवनं, अधिकानि च विशेषतानि सन्ति तथा कार्यनिष्पादनक्षमता।

प्रदर्शनीक्षेत्रे एते "तिआङ्गोङ्ग" रोबोट् न केवलं प्राकृतिकं मानवरूपी चलनं धावनं च साक्षात्करोति, अपितु तृण, वालुका, पर्वत, ग्रेवल, सोपान, सानु इत्यादिषु जटिलवातावरणेषु स्थिररूपेण गच्छन्ति, येन विविधकार्यं सम्पादयितुं स्वस्य क्षमता प्रदर्श्यते न केवलं तत्, "तिआङ्गोङ्ग" रोबोट् मानवशरीरस्य गतिं, नृत्यं, धनुषं, गच्छन्तं प्रेक्षकान् अभिवादनं च सजीवरूपेण अनुकरणं कर्तुं शक्नोति, सर्वान् उत्साहेन अन्तरक्रियां कर्तुं आकर्षयति औद्योगिकदृश्यक्षेत्रे संयोजनरेखासामग्रीक्रमणं तथा लोडीकरणं अवरोहणं च दृश्ये "तिआङ्गोङ्ग" इत्यादयः रोबोट् क्रमशः कस्मिन् अपि स्थाने ग्रहणं सटीकं च स्थापनं, सटीकं ग्रहणं, मनमाना स्थापनं च इत्यादीनि कार्याणि कुर्वन्ति, येन नूतनप्रकारस्य मूर्तबुद्धिः प्रदर्श्यते सशक्तिकरणम्। सम्पूर्णा प्रक्रिया हस्तहस्तक्षेपं विना दीर्घकालं यावत् स्थिररूपेण चालयितुं शक्नोति।

औद्योगिकविकासस्य प्रवर्धनार्थं नवीनताकेन्द्रेण तस्मिन् दिने "शत-तिआनगोङ्ग-योजना" अपि विमोचिता यत् विशिष्ट-गुप्तचर-विषये घरेलु-विदेशीय-सीमा-संशोधनार्थं "टियान्गोङ्ग" इति सार्वभौमिकं रोबोट्-मञ्चं प्रदातुं शक्यते मञ्चः विभिन्नपरिदृश्यानां आवश्यकतानां पूर्तये सॉफ्टवेयर, हार्डवेयर इत्यादीनां कार्यात्मकमॉड्यूलानां लचीलापनं कर्तुं शक्नोति । वैज्ञानिकसंशोधनसंस्थाः औद्योगिकसंशोधनस्य अनुप्रयोगानाञ्च त्वरितकार्यन्वयनं प्रवर्धयितुं "तिआङ्गोङ्ग"मञ्चस्य कार्याणां आधारेण गौणविकासं कर्तुं शक्नुवन्ति। तदतिरिक्तं, नवीनताकेन्द्रेण विशिष्टबुद्धिमान् आँकडासमूहः अनुप्रयोगमञ्चः, विशिष्टबुद्धिमान् आँकडासमूहसङ्ग्रहक्षेत्रस्य प्रथमः घरेलुमानकः, संचालनप्रणाली, मुक्तस्रोतसमुदायनिर्माणयोजना इत्यादीनां उपलब्धीनां विमोचनार्थं भागिनैः सह अपि कार्यं कृतम् अस्ति

न्यूरोसर्जरी रोबोट सेवा उप केन्द्र

बीजिंग बैहुई वेइकाङ्ग टेक्नोलॉजी कं, लिमिटेड् स्वस्य स्वतन्त्रतया विकसितं रोइमी श्रृङ्खला न्यूरोसर्जरी रोबोट् आनयत् । संवाददाता ज्ञातवान् यत् एतस्याः रोबोट्-श्रृङ्खलायाः उपयोगः अस्मिन् वर्षे बीजिंग-मैत्री-अस्पताले टोङ्गझौ-परिसरस्य उपकेन्द्रे इन्ट्रासेरेब्रल्-हेमेटोमा-इत्यस्य प्रथमे रोबोट्-सहायता-युक्ते स्थितिनिर्धारणे, पंक्चर-निकासी-निर्वाहणे च कृतः

न्यूरोसर्जरी रोबोट् त्रयः भागाः सन्ति : "हस्तः, नेत्रः, मस्तिष्कं च" "हस्तः" रोबोट् बाहुं निर्दिशति, "नेत्रं" प्रकाशिकं अनुसरणस्थानकं, "मस्तिष्कं" बुद्धिमान् शल्यक्रियानियोजनप्रणाली च

अस्मिन् वर्षे बीजिंग-मैत्री-अस्पतालस्य टोङ्गझौ-परिसरस्य प्रथमे रोबोट्-सहायता-युक्ते स्थानीयकरण-पंक्चर-इत्यत्र मस्तिष्क-अन्तर्गत-रक्त-निर्वाह-कार्य्ये रोगी दक्षिण-बेसल-गैन्ग्लिया-क्षेत्रे मस्तिष्क-रक्तस्रावस्य शिकारः अभवत् शल्यक्रियायाः पूर्वं वैद्यः रोगीनां प्रतिबिम्बदत्तांशं रोबोट्-शल्यक्रिया-योजना-प्रणाल्यां आयातयति, एषा प्रणाली स्वयमेव रोगी-अन्तर्-कपाल-त्रि-आयामी-शरीर-संरचनायाः खण्डनं करोति, संलयनं च करोति, कपाल-अन्तर्गत-क्षतानां स्थानं समीचीनतया प्रदर्शयति, बुद्धिपूर्वकं हेमेटोमा-आकारस्य रूपरेखां ददाति, बुद्धिपूर्वकं च महत्त्वपूर्णान् कपालान्तर्गतकार्यात्मक ऊतकानाम् अभिज्ञानं परिहरति च स्वयमेव इष्टतमशल्यक्रियामार्गस्य योजनां करोति। शल्यक्रियायाः समये रोबोटिक-ऑप्टिकल-ट्रैकिंग्-पोजिशनर् रोगी-मुखस्य सूचनां पञ्जीकरणं करोति, वास्तविकसमये रोगी-प्रतिबिम्बयोः स्थानिक-समन्वय-सम्बन्धस्य समीचीनतया मेलनं करोति, तथा च सम्पूर्णे शल्यक्रियायां वास्तविक-समय-सञ्चारं प्रदाति शल्यक्रियायाः समये प्रवेशबिन्दुः, शल्यक्रियायाः पूर्वयोजनायाः गभीरतायाः च अनुसरणं कर्तुं वैद्यं सावधानीपूर्वकं मार्गदर्शनं करोति ।

रोबोट्-सहायतायुक्तं शल्यक्रिया न केवलं शल्यक्रियायाः सटीकतायां सुरक्षायां च सुधारं करोति, अपितु शल्यक्रियान्तर्गतपार्श्वचोटानां घटनां न्यूनीकर्तुं, रोगीनां शल्यक्रियापश्चात् पुनर्प्राप्तिसमयं न्यूनीकर्तुं च सहायकं भवति रोगीस्य शल्यक्रियापश्चात् सीटीसमीक्षापरिणामेषु ज्ञातं यत् शल्यक्रियायाः समये प्रविष्टं जलनिकासीनलीशिरः समीचीनतया हेमेटोमायाः केन्द्रे स्थापितं भवति तथा च मस्तिष्कस्य महत्त्वपूर्णकार्यात्मकसंरचनानां सफलतापूर्वकं परिहारः जातः।

देशस्य ४०० चिकित्सालयेषु न्यूरोसर्जरी रोबोट् इत्यस्य रोइड्मी श्रृङ्खलायाः उपयोगः गहनतया नैदानिक-अनुप्रयोगेषु कृतः अस्ति । , तथा ४ वर्षाणाम् अधिकं कालात् चिकित्साशास्त्रे उपयुज्यन्ते ।

रोइड्मी न्यूरोसर्जरी रोबोट् अपि प्रथमः घरेलु न्यूरोसर्जरी रोबोट् अस्ति यः सफलतया विदेशं गतः । अस्मिन् वर्षे मार्चमासस्य २२ दिनाङ्के कजाकिस्तानदेशे अवतरत्, देशस्य प्रथमं शल्यचिकित्सारोबोट्-सहायतायुक्तं न्यूरोसर्जरीं सम्पन्नं कर्तुं वैद्यानां सहायतां कृतवान्, ततः परं ३० अधिकानि न्यूरोसर्जरी-शल्यक्रियाणि कृतवान् वर्तमान समये कम्पनी थाईलैण्ड्, कोलम्बिया, इन्डोनेशिया इत्यादिभिः देशैः सह सहकार्यं स्थापितवती अस्ति, भविष्ये च अन्तर्राष्ट्रीयविपण्ये सहकार्यं गभीरं करिष्यति।

बीजिंग-नगरस्य उप-केन्द्रीय-समाचार-सम्वादकः : झाओ पेङ्गचियाङ्गः

छायाचित्रणम् : चांग मिंग, बीजिंग नगर उपकेन्द्र समाचार पत्र

WeChat सम्पादकः Liu Fangfang

स्रोतः - बीजिंग हाओ

लेखकः उपकेन्द्रस्य स्वरः

प्रक्रिया सम्पादकः U071

प्रतिवेदन/प्रतिक्रिया