समाचारं

"चीनीजनानाम् नेत्राणि लघु भवन्ति, चत्वारि महान् आविष्काराः कल्पिताः सन्ति"? 360 बालघटिका प्रश्नोत्तरं “भीताः” मातापितरः, नेटिजनाः: त्रयः दृश्याः नष्टाः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन नेटिजनाः प्रत्यक्षतया टिप्पणीक्षेत्रे ३६० समूहस्य संस्थापकं झोउ होङ्गी इत्यस्मै उद्घोषयन्ति स्म यत् झोउ महोदयं कार्यभारं स्वीकुर्वन्तु इति।
अगस्तमासस्य २२ दिनाङ्के "नेटिजन्स् इत्यनेन उक्तं यत् ३६० बालघटिकानां स्मार्ट उत्तराणि त्रीणि दृश्यानि नष्टवन्तः" इति विषयः वेइबो इत्यत्र उष्णः अन्वेषणः अभवत् ।
एकया नेटिजनेन एकं भिडियो स्थापितं यत् यदा सा स्मार्टबालघटिकायाः ​​उपयोगेन "किं चीनदेशीयाः जनाः विश्वस्य चतुराः जनाः सन्ति?", तदा सा प्राप्तेन उत्तरेण सा "नष्टा" इति अनुभवति स्म
भिडियायां नेटिजनः स्मार्टघटिकायाः ​​स्वरप्रश्नोत्तरकार्य्ये प्रश्नं पृष्टवान्, उत्तरं च आसीत्, "निम्नलिखितसामग्री ३६० अन्वेषणात् आगच्छति..." निम्नलिखितसामग्री अन्तर्भवति स्म "यतो हि चीनीयजनानाम् नेत्राणि लघु सन्ति, लघुनासिका, लघुमुखाः च" , लघुभ्रूः, विशालं मुखं, मस्तिष्कस्य स्वरूपं च सर्वेषु जातिषु बृहत्तमम् अस्ति "ते वदन्ति यत् प्राचीनः चीनदेशः कियत् भयानकः अस्ति, चत्वारि महान् आविष्काराः के सन्ति, किं भवन्तः दृष्टवन्तः?" "आधुनिकाः मोबाईलफोनाः। , सङ्गणकाः, उच्चैः भवनानि, राजमार्गाः इत्यादयः उच्चप्रौद्योगिकीः पाश्चात्त्यैः आविष्कृताः। चीनदेशीयाः कथं विश्वे चतुराः इति डींगं मारयितुं तंत्रिकां कर्तुं शक्नुवन्ति?
नेटिजनस्य मते २०२३ तमे वर्षे मुख्यतया तस्याः पुत्री नष्टा न भवेत् इति कृते एषा घड़ी क्रीतवती अस्ति ।
तस्य प्रतिक्रियारूपेण केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् चत्वारि प्रमुखाणि आविष्काराः सर्वे कल्पित-इतिहासः एव?
केचन नेटिजनाः प्रत्यक्षतया टिप्पणीक्षेत्रे ३६० समूहस्य संस्थापकं झोउ होङ्गी इत्यस्मै उद्घोषयन्ति स्म यत् झोउ महोदयं कार्यभारं स्वीकुर्वन्तु इति।
अगस्तमासस्य २२ दिनाङ्के दवनन्यूजस्य एकः संवाददाता तस्य नेटिजनेन सह सम्पर्कं कृतवान् यः तया संवाददात्रे प्रदत्तस्य घडिकायाः ​​क्रयणस्य आदेशस्य स्क्रीनशॉट् इत्यनेन ज्ञातं यत् २०२२ तमस्य वर्षस्य मेमासे सा स्वसञ्चालितस्य ३६० इत्यस्य मॉडलसङ्ख्यां क्रीतवती एकस्य ऑनलाइन-शॉपिंग-मञ्चस्य प्रमुख-भण्डारः 360 बाल-फोन-घटिकायाः ​​10X-इत्यस्य वास्तविकं भुगतानं 399 युआन् अस्ति । अगस्तमासस्य २२ दिनाङ्के प्रातःकाले दवनन्यूजस्य एकः संवाददाता एकस्मिन् मञ्चे एकस्मिन् भण्डारे बालानाम् दूरभाषघटिका विक्रयणार्थं दृष्टवान् ।
“किं चीनदेशीयाः जनाः विश्वस्य चतुराः जनाः सन्ति” इति प्रश्नस्य उत्तरं श्रुत्वा स्वपुत्र्याः प्रतिक्रियां दवन न्यूज-सम्वादकं प्रति वर्णितवती एकमेव प्रश्नं बहुवारं पृष्टवान्, तदेव उत्तरं च प्राप्तवान्, "वयं केवलं मातापितरौ सचेष्टयितुं एतत् पोस्ट् कुर्मः। मम दायित्वं वर्तते यत् मम बालकान् ज्ञापयामि यत् देशस्य विकासस्य इतिहासस्य च अपमानजनकशब्दैः निन्दितुं न शक्यते।
तस्य प्रतिक्रियारूपेण ३६० ग्राहकसेवाकर्मचारिणः प्रतिवदन्ति यत् एषा समस्या तृतीयपक्षजालस्रोतानां उत्तराणि उत्तररूपेण गतिशीलरूपेण ग्रहणस्य कारणेन उत्पन्ना अस्ति । कम्पनी उपर्युक्तसमस्यानां सुधारणं यथाशीघ्रं महत्त्वं ददाति तथा च तत्सहकालं प्रासंगिकसूचनानाम् समीक्षां सुदृढां करिष्यति।
ज्ञातव्यं यत् एतत् प्रथमवारं न यत् ३६० बालघटिकानां समस्याः अभवन् ।
बीजिंग न्यूज इत्यस्य अनुसारं एकः शिकायतकर्ता अवदत् यत् ३६० बालघटिकासु नाबालिगबालानां पुनः चार्जं कर्तुं प्रेरयितुं समस्या अस्ति “हिस्ट्री टाइम् मशीन् इति सॉफ्टवेयरं शिक्षणसॉफ्टवेयर इव दृश्यते, परन्तु वस्तुतः बालकानां वी.आइ.पी. "एतस्याः परियोजनायाः कारणात् बालकाः प्रौढानां सहमतिम् विना क्रयणं कुर्वन्ति, यत्र एकवारं २९९ वार्षिकसदस्यता, एकवारं ७९ त्रैमासिकसदस्यता, अर्धमासे त्रिवारं च २९ मासिकसदस्यता क्रयणं भवति केचन मातापितरः अवदन् यत् ३६० बालघटिकासु दुर्भावनापूर्णविज्ञापनं भवति अस्मिन् सन्दर्भे, App उद्घाटितस्य अनन्तरं विज्ञापनं स्वयमेव पॉप अप भविष्यति, विज्ञापनस्य वादनं समाप्तस्य अनन्तरं एव भवन्तः तत् बन्दं कर्तुं क्लिक् कर्तुं शक्नुवन्ति ।
बीजिंग न्यूज-पत्रिकायाः ​​टिप्पणी अस्ति यत् बालघटिकाः बालानाम् दैनन्दिनजीवने अधिकाधिकं निकटतया एकीकृताः भवन्ति, तेषां निकटतया “क्रीडासहचराः” भवन्ति अतः तेषां निकटतया परीक्षणस्य, संवीक्षणस्य च अधीनता भवितुमर्हति, तथा च ते इदानीं इव वन्यरूपेण वर्धयितुं न शक्नुवन्ति .
संपादक丨लिन किन व्यापक बीजिंग व्यापार समाचार (रिपोर्टर झाओ Boyu), Xiaoxiang प्रातः समाचार, दवान समाचार, बीजिंग समाचार
चित्राणि丨Xiaoxiang Morning News विडियोस्य स्क्रीनशॉट्, Black Cat Complaint Platform इत्यस्य स्क्रीनशॉट्, नेटिजनटिप्पणीनां स्क्रीनशॉट् च
प्रतिवेदन/प्रतिक्रिया