समाचारं

लेस्ली चेउङ्ग् इत्यनेन आत्महत्या किमर्थम् ? मा वेइडुः सत्यं अवदत्, सः परित्यक्तः अभवत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००३ तमे वर्षे एप्रिलमासे मनोरञ्जन-उद्योगस्य विस्फोटः अभवत्!

हाङ्गकाङ्गस्य राजा लेस्ली चेउङ्ग् मण्डारिन् ओरियन्टल् होटेल् इत्यस्य २४ तमे तलतः कूर्दित्वा स्वस्य ४६ वर्षीयस्य अद्भुतस्य जीवनस्य समाप्तिम् अकरोत् ।

प्रशंसकैः स्नेहेन "भ्राता" इति उच्यमाणा एषा मूर्तिः एतादृशेन भयानकरूपेण जगति विशालं हास्यं त्यक्तवती ।

परन्तु अस्य अमूर्तप्रतीतस्य एप्रिल-मूर्ख-दिवसस्य पृष्ठे कीदृशी कटुकथा निगूढा अस्ति ?

किं सत्यं यथा मा वेइदुः उक्तवान् मम भ्राता अस्मिन् संसारे परित्यक्तः?

भ्रातुः प्रस्थानस्य वार्ता बम्बवत् आसीत्, तत्क्षणमेव सम्पूर्णं चीनदेशस्य मनोरञ्जन-उद्योगं विस्फोटयति स्म ।

व्यजनानाम् हृदयविदारकाः शब्दाः आकाशं प्रविष्टाः इव आसन्, मण्डारिन् ओरिएंटल होटेलस्य प्रवेशद्वारं च पुष्पैः, ताशपत्रैः च प्लावितम् आसीत्

सामाजिकमाध्यमेषु # लेस्ली चेउङ्ग् इति विषयः मृतः इति वन्यजलाग्निवत् प्रसारितः, तस्य दृश्यानां संख्या १० कोटिपर्यन्तं भवितुं केवलं निमेषाणां विषयः अभवत् ।

सर्वे पृच्छन्ति- अस्माकं प्रियभ्रातरं कीदृशः पिशाचः अपहृतवान्?

केचन जनाः वदन्ति यत् एतत् अवसादः, अदृश्यः घातकः, अन्ये तु एतत् रूक्षं प्रेमजीवनम् इति अनुमानयन्ति ।

परन्तु सुप्रसिद्धस्य सांस्कृतिकविद्वान् मा वेइडु इत्यस्य वचनेन अस्याः त्रासदीयाः उपरि गभीरा छाया अभवत् ।

सः अवदत्- "भ्राता अस्मिन् संसारे परित्यक्तः अस्ति।"

मा वेइडु इत्यनेन बहुवर्षपूर्वं बीजिंगनगरे तेषां साक्षात्कारस्य स्मरणं कृतम्, यदा लेस्ली चेउङ्ग् "विदाई मम उपपत्नी" इत्यस्य सज्जतां कुर्वन् आसीत् ।

"तदा तस्य नेत्रयोः तारा: आसन्, यथा तस्य नेत्रयोः समग्रा आकाशगङ्गा स्फुरति स्म।"

परन्तु यदा वयं पुनः मिलितवन्तः तदा मम भ्रातुः नेत्राणि कृष्णमेघैः आवृतस्य चन्द्रस्य इव मन्दाः आसन् ।

एकदा चकाचौंधं जनयन्तं सुपरस्टारं किं पृथिव्यां एतावत् विषादं जनयति स्म?

किं तानि आलोचनानि सर्वत्र भवतः अनुसरणं कुर्वन्ति ? अथवा विवेकः एव मूलं यावत् छिनत्ति ?

कदाचित् असह्य एकान्तता एव मम भ्रातुः मृदुहृदयं तीक्ष्णखड्गवत् विदारयति स्म।

मा वेइडु इत्यस्य स्मृतयः भ्रातुः अन्तःजगति खिडकीं उद्घाटयन्ति इव आसन् ।

एतेन खिडक्याः माध्यमेन वयं द्रष्टुं शक्नुमः इव यत् मम भ्रातुः स्मितस्य पृष्ठतः कियत् अज्ञातं कटुता प्रकाशे निगूढम् अस्ति।

मम भ्रातुः मोक्षबिन्दुस्य विषये वदन् मया १९९७ तमे वर्षे गोल्डन् हॉर्स् पुरस्कारसमारोहस्य हृदयविदारकस्य उल्लेखः कर्तव्यः।

तस्मिन् वर्षे "हैप्पी टुगेदर" इत्यस्मिन् उत्तम-अभिनय-कौशलेन मम भ्राता अभिनेतुः कृते सर्वोत्तमः विकल्पः भवितुम् अर्हति स्म ।

पुरस्कारसमारोहः नग्नसार्वजनिकनिष्पादने परिणमति इति कः चिन्तितवान् स्यात्।

यजमानः "बालक-बालक-प्रेम", "घृणित", "विकृत" च इति विषये कथयति स्म, ये सर्वे चलच्चित्रस्य अवमाननाः आसन् ।

तस्मात् अपि अधिकं आक्रोशजनकं यत् सः प्रेक्षकान् हसितुं अतिशयोक्तिपूर्णानि वमन-इशाराणि अपि कृतवान् ।

ॐ नमः ! एषः कीदृशः पुरस्कारसमारोहः ?

कल्पयतु यत् भवान् प्रेक्षकाणां मध्ये उपविष्टः अस्ति तथा च भवतः मुखं विशाले पटले पुनः पुनः वर्धितं भवति।

कर्णयोः नित्यं उपहासः आसीत्, परन्तु भवता अद्यापि बलात् स्मितं कृत्वा किमपि न घटितम् इव अभिनयं कर्तव्यम् आसीत् ।

सहस्रच्छेदेन खण्डितत्वात् सम्भवतः एषा भावना अधिका असहजः भवति, किम्?

किं अधिकं शीतलं यत् मतदानस्य विषयः आसीत् तदा मम भ्रातुः कृते कोऽपि मतदानं न कृतवान्।

न्यायाधीशानां कारणं केवलं मूकम् आसीत् यत् सः केवलं स्वस्य अन्तःलोकस्य अभिव्यक्तिं कर्तुं पात्रस्य उपयोगं कुर्वन् आसीत् ।

आगच्छतु, किं न केवलं प्रकटविवेकः ? यदा नटः भूमिकां निर्वहति तदा तस्य आत्मानं तस्मिन् प्रविष्टुं न भवति इति न भवति ।

अयं तथाकथितन्यायाधीशसमूहः अभिनयस्य द्वारं अपि न स्पृष्टवान् स्यात्!

ततः परं भ्रातुः स्मितं धुन्धलेन आच्छादितं इव न पुनः पूर्ववत् उज्ज्वलम् आसीत् ।

एषः दृश्यः मम भ्रातुः कृते अन्तिमः तृणः आसीत् स्यात् ।

एवं प्रकारेण पदातिः कस्यचित् प्रतिभायाः कियत् दुःखदं स्यात् ?

एतत् दृश्यं पश्यन् अहं केवलं वक्तुम् इच्छामि यत् एषः संसारः मम भ्रातुः प्रति एतावत् अन्यायपूर्णः अस्ति!

भ्रातुः जीवनस्य उत्थान-अवस्थासु एकः व्यक्तिः आसीत् यः बाल्यकालस्य विषादपूर्णवर्षाणि प्रकाशयन् उष्णसूर्यकिरण इव आसीत् ।

अयं व्यक्तिः परिवारस्य आचार्या अस्ति या भ्रात्रा स्नेहेन "षष्ठी भगिनी" इति उच्यते ।

यत् वदन् मम भ्राता हाङ्गकाङ्ग-नगरस्य एकस्मिन् धनिककुटुम्बे जन्म प्राप्य उत्तमवस्त्रैः उत्तमभोजनैः च युवानां स्वामिनः जीवनं जीवितुं कल्पितः आसीत्

परन्तु धनेन क्रेतुं न शक्यते इति कुटुम्बप्रेमं तस्य बाल्यकाले महत्तमं विलासं भविष्यति इति को चिन्तयिष्यति स्म।

पिता शीर्षवत् व्यस्तः अस्ति, सर्वं दिवसं स्वस्य करियरस्य कृते परिश्रमं करोति;

यदा एव लघुभ्राता उदासीनतायाः अभिभूतः भवितुम् उद्यतः आसीत् तदा एव षष्ठी भगिनी उष्णबन्दरवत् आसीत्, तस्मै प्रेमपूर्णं ददाति स्म ।

यद्यपि षष्ठी भगिनी बहूनि पुस्तकानि न पठितवती तथापि सा स्वकर्मणा भ्रातरं जीवनस्य सिद्धान्तान् उपदिष्टवती ।

तस्याः प्रेम मधुतः मधुरतरं सूर्यप्रकाशात् उष्णतरं च भ्रातुः जीवने बहुमूल्यं निधिं जातम् ।

२० वर्षाणाम् अधिकं कालात् तस्य भ्राता जीवनस्य कस्मिन् अपि चरणे न भवतु, षष्ठी भगिनी तस्य सर्वाधिकं ठोससमर्थनम् अस्ति ।

सा न्यूनसमये भ्रातुः सुरक्षिता आश्रयस्थानम् अस्ति, सा तस्य आश्वासनम् अस्ति।

परन्तु यदा भ्रातुः अधिकतया समर्थनस्य आवश्यकता आसीत् तदा एव षष्ठी भगिनी सहसा रोगी अभवत् ।

उद्विग्नः भ्राता षष्ठभगिनीं चिकित्सायै विदेशं प्रेषयितुं यथाशक्ति प्रयत्नं कृतवान्, परन्तु सः अङ्गीकृतः ।

अन्ते षष्ठी भगिनी मनोरञ्जन-उद्योगस्य तूफाने भ्रातरं एकान्ते त्यक्त्वा स्वर्गं गता ।

अन्तिमं आध्यात्मिकं समर्थनं त्यक्त्वा भ्राता सर्वथा पतितः ।

मा वेइडु इत्यनेन उक्तं यत् भ्रातुः जीवने एषः एव बृहत्तमः खेदः भवितुम् अर्हति, यथा तस्य हृदयस्य एकः खण्डः सदा गम्यते।

कल्पयतु यत् यदा त्वं सर्वलोकेन दुर्बोधः परित्यक्तः च भवसि तदा त्वां अवगच्छन् एकमात्रः व्यक्तिः सदा गतः ।

तत्प्रकारस्य एकान्तता निराशा च सम्भवतः जगतः अन्त्यात् अधिकं भयानकं भवति, किम्?

षष्ठस्य भगिन्याः प्रस्थानं मम भ्रातुः भंगुरहृदयस्य उपरि तीव्रप्रहारः इव आसीत् ।

ततः परं भ्रातुः नेत्रेषु पूर्वस्य तेजः न पुनः लभ्यते स्म, यथा तस्य आत्मा तस्य सर्वशरीरात् चूषितः

षष्ठस्य भगिन्याः प्रस्थानेन मम भ्रातुः जीवने महत् प्रश्नचिह्नं स्थापितं इव दृश्यते।

झाङ्ग गुओरोङ्गस्य जीवनं पश्यन् केवलं भव्यं दुःखदं च चलच्चित्रम् अस्ति ।

सः स्वप्रतिभायाः सह असंख्यदर्शकान् जित्वा पूर्वाग्रहपूर्णं जगत् कदापि जितुम् न शक्तवान् ।

"Farewell My Concubine" तः "Happy Together" पर्यन्तं मम भ्राता स्वस्य उत्तम-अभिनय-कौशलेन क्रमेण शास्त्रीय-भूमिकानां व्याख्यां कृतवान् अस्ति ।

प्रत्येकं पात्रं तस्य आत्मानः भागः इव दृश्यते, अद्वितीयप्रकाशेन प्रकाशमानः ।

परन्तु वास्तविकजीवने सः अदृश्यपञ्जरे फसितः इव लौकिकदृष्टिकोणात् पलायितुं न शक्नोति।

एकदा मम भ्राता हृदयविदारकं किमपि उक्तवान् - "मया आजीवनं सत्कर्म कृतं गुणसञ्चितं च, किन्तु किमर्थं मया एवं व्यवहारः क्रियते?"

एतत् वाक्यं तस्य हृदये यत् दुःखं, असहायता च व्यज्यते, येन जनाः भावविह्वलाः भवन्ति ।

मा वेइडु इत्यनेन उक्तं यत् लेस्ली चेउङ्ग् जगति परित्यक्तः अस्ति । परन्तु किं वस्तुतः एतत् एवम् अस्ति ?

कदाचित् जगत् भिन्नं आत्मानं स्वीकुर्वितुं पर्याप्तं सहिष्णुः नास्ति।

मम भ्राता अस्मात् दूरं २१ वर्षाणि यावत् अस्ति, परन्तु तस्य प्रभावः कदापि न लुप्तः भविष्यति ।

तस्य गायनम्, तस्य अभिनयकौशलं, तस्य स्मितं च सर्वं अस्माकं स्मृतौ गभीरं उत्कीर्णम् अस्ति ।

किं अस्माभिः मृतरात्रौ स्वयमेव पृच्छितव्यं यत् अस्मिन् जगति लेस्ली चेउङ्ग इत्यादयः कति जनाः सन्ति ये अस्माभिः अदृश्यरूपेण "परित्यक्ताः" भवन्ति?

कदाचित् मम भ्रातुः मृत्युः न केवलं सुपरस्टारस्य पतनम्, अपितु जगतः जागरणम् अपि अस्ति।

अस्मान् स्मारयति यत् : सहितुं शिक्षन्तु, अवगन्तुं शिक्षन्तु, प्रेम्णा च शिक्षन्तु।

यतः सर्वे अद्वितीयाः सन्ति, अस्मिन् संसारे मृदुव्यवहारं च अर्हन्ति ।

भ्रातुः स्मितं, तस्य प्रतिभां, तस्य जगतः कृते त्यक्तविचाराः च स्मरामः ।

स्वर्गे पूर्वाग्रहः मा भूत्, तत्र मे भ्राता सत्यं सुखं स्वातन्त्र्यं च प्राप्नुयात् ।

तथा च अस्माभिः अधिकं समावेशी जगत् निर्मातुं प्रयत्नः करणीयः यत्र प्रत्येकः आत्मा स्वतन्त्रतया पुष्पितुं शक्नोति।