समाचारं

भारयुक्तम्‌! आवास-नगर-ग्रामीण-विकास-मन्त्रालयः कथयति यत् - अचल-सम्पत्-बाजारे सकारात्मकं परिवर्तनं भवति! धनं दत्त्वा जनाः गृहाणि प्राप्नुयुः!

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः सूचनाकार्यालयेन २३ दिनाङ्के "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता आसीत्।

गृहक्रेतृणां वैधाधिकारस्य हितस्य च रक्षणं सर्वदा प्रथमस्थाने स्थापयन्तु

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत्, गारण्टीकृत-आवास-निर्माणे जनानां व्यापक-जनसमूहस्य महत्त्वपूर्ण-हितं भवति, यत् जनाः धनं दत्त्वा आवासं प्राप्तव्याः। अग्रिमे चरणे अस्माकं मन्त्रालयः सम्बन्धितविभागैः सह कार्यं निरन्तरं करिष्यति यत् दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च दृढतया कार्यान्वितं करिष्यति, गृहक्रेतृणां वैधाधिकारस्य हितस्य च रक्षणाय सदैव सर्वोच्चप्राथमिकताम् अयच्छति, तस्य उत्तरदायित्वं सुदृढं करिष्यति स्थानीयसरकाराः, अचलसम्पत्विकासकम्पनयः, वित्तीयसंस्थाः अन्यपक्षाः च, तथा च कार्यं ठोसरूपेण कार्यान्विताः, कठिनतानां निवारणं, वाणिज्यिकगृहपरियोजनानां वितरणं सुनिश्चित्य कठिनं युद्धं च कुर्वन्ति।

विपण्यां सकारात्मकपरिवर्तनानि

अगस्तमासस्य २३ दिनाङ्के आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्ग् इत्यनेन पत्रकारसम्मेलने उक्तं यत् सम्प्रति, अचल-सम्पत्त्याः विपण्यां आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, अपि च विपण्यं अद्यापि समायोजने अस्ति अवधिः विभिन्ननीतीनां कार्यान्वयनेन सह विपण्यां सकारात्मकपरिवर्तनं दृष्टम्।

मम देशस्य नगरीकरणविकासप्रक्रियायाः, उत्तमगृहाणां विषये जनानां नूतनानां अपेक्षाणां च आधारेण न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति यावत् वयं स्वविश्वासं सुदृढं कुर्मः, नगरविशिष्टनीतयः कार्यान्वयामः, कार्यान्वयनस्य विषये च निकटतया ध्यानं दद्मः, तावत् वयं अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं शक्नुमः।

२०२३ तमस्य वर्षस्य अन्ते ९३ कोटिभ्यः अधिकाः जनाः नगरेषु, नगरेषु च निवसन्ति

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्ग-महोदयेन सभायां उक्तं यत् नगरीयकार्यस्य दृष्ट्या आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन नगर-नवीकरण-कार्याणि ठोसरूपेण प्रवर्धितानि, पुरातन-नगरीय-समुदायस्य नवीनीकरणं कृतम्, नगरीय-अन्तर्गत-संरचनायाः त्वरितता कृता अस्ति निर्माणं, उच्चगुणवत्तायुक्तं नगरविकासं प्रवर्धयितुं च प्रयतते स्म ।

नी हाङ्ग् इत्यनेन परिचयः कृतः यत् २०२३ तमस्य वर्षस्य अन्ते मम देशस्य नगरनिर्मितक्षेत्रं ६४,००० वर्गकिलोमीटर् यावत् भविष्यति, स्थायीजनसङ्ख्यायाः नगरीकरणस्य दरः ६६.१६% यावत् भविष्यति, ९३ कोटिभ्यः अधिकाः जनाः नगरेषु नगरेषु च निवसन्ति इति नगरीयकार्यं निरन्तरं सुधरति, नगरीयजीवनवातावरणं च निरन्तरं सुधरति । कुलम् २५०,००० तः अधिकानां पुरातननगरसमुदायानाम् नवीनीकरणं कृतम् अस्ति, येन ४४ मिलियनतः अधिकाः गृहाणि, प्रायः ११ कोटिजनाः च लाभान्विताः सन्ति ।

आवासस्य, स्थावरजङ्गमस्य च दृष्ट्या वयं स्थावरजङ्गमनीतीनां अनुकूलनं, आवाससुरक्षाव्यवस्थायां सुधारं कुर्वन्तः, सर्वेषां जनानां कृते आवासं प्रदातुं च प्रयत्नशीलाः स्मः। २०२३ तमस्य वर्षस्य अन्ते मम देशस्य नगरेषु प्रतिव्यक्तिं आवासनिर्माणक्षेत्रं ४० वर्गमीटर्-अधिकं भविष्यति, कुलम् ६४ मिलियन-अधिकं यूनिट्-विविध-प्रकारस्य किफायती-आवासस्य, झोपड-नगरस्य-प्रतिस्थापन-पुनर्वास-आवासस्य च निर्माणं भविष्यति, अपि च अधिकम् | 150 मिलियनतः अधिकाः जनाः शान्तिपूर्वकं आवासस्य स्वप्नं साकारं करिष्यन्ति, तथा च जीवनयापनभत्तायुक्ताः परिवाराः न्यूनावस्थायाः आवासकठिनताः च मूलतः सर्वाणि आवश्यकानि गारण्टीनि साक्षात् करिष्यन्ति।

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः : किफायती-आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणं सक्रियरूपेण प्रवर्तयितुं

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् २० तमे सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रे किफायती-आवासस्य निर्माणं, आपूर्तिः च वर्धनीया इति। अस्माकं मन्त्रालयः प्रासंगिकविभागैः सह कार्यं करिष्यति यत् स्थानीयसरकारानाम् उपायान् दृढतया कार्यान्वितुं मार्गदर्शनं करिष्यति। अस्मिन् वर्षे निर्माणार्थं योजनाकृतानां परियोजनानां कृते वयं राजकोषीय-कर-भूमि-वित्तीय-आदि-सहायकनीतीनां कार्यान्वयनं करिष्यामः, परियोजनायाः आरम्भस्य निर्माणस्य च प्रगतेः गतिं करिष्यामः, परियोजनायाः गुणवत्तां सुरक्षानिरीक्षणं च सुदृढं करिष्यामः, यथाशीघ्रं पट्टेदानं आवंटनं च करिष्यामः, यथा जनाः यथाशीघ्रं निवासं कर्तुं शक्नुवन्ति। परियोजनानां योजनां आरक्षणं च सुदृढं कर्तुं, आगामिवर्षे परियोजनानां प्रारम्भिककार्यं उत्तमं कार्यं कर्तुं, "समूहस्य कार्यान्वयनम्, बैचस्य आरक्षणं, बैचस्य योजना च" इति रोलिंग परियोजनाप्रवर्धनतन्त्रस्य निर्माणं च आवश्यकम् अस्ति "" इति । तत्सह, स्थानीय-अचल-सम्पत्-बाजार-स्थितीनां आधारेण, वयं किफायती-आवास-रूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणं सक्रियरूपेण प्रवर्धयिष्यामः, तथा च अधिग्रहणस्य समाप्ति-समाप्ति-त्वरयितुं परिपक्व-शर्तैः सह परियोजनानां प्रचारं करिष्यामः, तथा च पट्टे-विक्रयणस्य समये आवंटनं करिष्यामः |.

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः : अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणार्थं कार्यस्य षट्-पक्षेषु कार्यान्वयनस्य विषये ध्यानं दत्तव्यम्

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन पत्रकारसम्मेलने संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा उक्तं यत् अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणाय प्रक्रियायाः आवश्यकता वर्तते, निरन्तर-अन्वेषणस्य, अभ्यासस्य च आवश्यकता वर्तते |. प्रासंगिकविभागैः सह मिलित्वा वयं दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च विवेकपूर्वकं कार्यान्वितवन्तः, ये निम्नलिखितपक्षेषु केन्द्रीकृताः सन्ति।

प्रथमं, किफायती आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं केन्द्रीकृत्य आवासप्रदायव्यवस्थायां सुधारं कुर्वन्तु।

द्वितीयं, आवासविकासयोजनानां वार्षिकगृहविकासयोजनानां च निर्माणात् कार्यान्वयनात् आरभ्य "जनाः, आवासः, भूमिः, धनं च" इति तत्त्वानां कृते सम्बद्धतातन्त्रं स्थापयितुं सर्वाणि स्थानीयतानि नियोजिताः भवन्ति

तृतीयम्, अस्माभिः विद्यमानगृहविक्रयस्य प्रवर्धनं सशक्ततया व्यवस्थिततया च करणीयम्, नूतनानां अचलसम्पत्विकासपरियोजनानां चयनं कर्तुं स्थानीयसरकारानाम् मार्गदर्शनं कर्तव्यम्, भूमिस्थापनसमये विद्यमानगृहविक्रयस्य कार्यान्वयनविषये सहमतिः करणीयः, अभ्यासाधारितसमर्थननीतयः च निर्मातव्याः।

चतुर्थं, नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य स्थापना, परियोजना-"श्वेत-सूची"-प्रणालीं प्रारम्भं, नगराणां यूनिट्-रूपेण परियोजनानां च लक्ष्यरूपेण उपयोगः, अनुपालन-परियोजनानां वित्तपोषण-समर्थनं प्रदातुं, तथा च अचल-संपत्ति-विकास-उद्यम-वित्तपोषणस्य परिवर्तनं प्रवर्धयितुं च परियोजनायाः शर्तानाम् आधारेण विषयस्य श्रेयः।

पञ्चमम्, पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणार्थं आवासभौतिकपरीक्षा, आवासपेंशन, आवासबीमाव्यवस्था च अध्ययनं कृत्वा स्थापनां कुर्वन्तु।

षष्ठं, हरितं, न्यून-कार्बन-युक्तं, स्मार्टं, सुरक्षितं च "उत्तमगृहाणि" निर्मातुं, वयं पूर्वमेव मानकनिर्धारणे उदाहरणानि च ग्रहीतुं किञ्चित् कार्यं कृतवन्तः अग्रिमः सोपानः प्रणालीनिर्माणे सेवासु अनुकूलनं च कर्तुं कठिनं कार्यं कर्तुं शक्नुमः |.

चतुर्णां पक्षेषु सारांशतः अचलसम्पत्विकासस्य नूतनं प्रतिरूपं निर्मायताम्

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्गः पत्रकारसम्मेलने अवदत् यत् अचल-सम्पत्-विकासस्य नूतनं प्रतिरूपं स्थापितं भविष्यति। चतुर्णां पक्षेषु सारांशं कर्तुं शक्यते- १.

प्रथमं दर्शनस्य दृष्ट्या अस्माभिः "गृहाणि निवासार्थं भवन्ति, न तु अनुमानार्थं" इति स्थितिं गभीरतया अवगत्य जनानां नूतनापेक्षां पूरयन्तः उत्तमगृहाणि निर्मातव्यानि।

द्वितीयं, व्यवस्थायाः दृष्ट्या, सर्वकारस्य उपयोगः मुख्यतया कठोरगृहाणां आवश्यकतानां पूर्तये भवति, तथा च विपण्यस्य उपयोगः मुख्यतया विविधसुधारितानां आवासानाम् आवश्यकतानां पूर्तये भवति

तृतीयम्, व्यवस्थायाः दृष्ट्या, अचलसम्पत्विकासस्य, लेनदेनस्य, उपयोगस्य च व्यवस्थायां सुधारं कृत्वा सुधारं कृत्वा अचलसम्पत्त्याः परिवर्तनस्य विकासस्य च ठोससंस्थागतमूलं स्थापयितुं शक्यते।

चतुर्थं कारकविनियोगे "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतायै नूतनं तन्त्रं स्थापनम् ।

वयं वाणिज्यिकगृहविक्रयणं, भूमिः, वित्तं, करं च इत्यादीनां मूलभूतव्यवस्थानां सुधारं सुधारं च त्वरयिष्यामः।

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन २३ अगस्तदिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् अचलसम्पत्विकासस्य नूतनं प्रतिरूपं उच्चगुणवत्तायुक्तविकासस्य प्रतिरूपम् अस्ति, यत्... समन्वितः विकासः, सुरक्षितविकासस्य च प्रतिरूपम्। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं महत्त्वपूर्णेषु उपायासु अन्यतमं मन्यते स्म वयं सम्बद्धविभागैः सह निकटतया कार्यं करिष्यामः यत् पूर्वकालस्य प्रासंगिकपायलटप्रथानां सारांशं दत्त्वा शीर्षस्तरीयं डिजाइनं अधिकं सुदृढं कर्तुं शक्नुमः, जनान् शान्तिपूर्वकं जीवितुं दत्तुं मूलभूतं बिन्दुं दृढतया गृह्णीमः, वाणिज्यिक इत्यादीनां मूलभूतव्यवस्थानां सुधारं सुधारं च त्वरयिष्यामः आवासविक्रयणं, भूमिः, वित्तं, वित्तं करं च इत्यादीनि संस्थागतनवाचारं प्रवर्धयितुं सुधारस्य उपयोगं कुर्वन्ति, नवीनप्रतिमानानाम् निर्माणं प्रवर्धयितुं सुधारस्य उपयोगं कुर्वन्ति, औद्योगिकविकासं प्रवर्धयितुं सुधारस्य उपयोगं कुर्वन्ति, दलस्य केन्द्रीयसमित्या नियुक्तानि कार्याणि दृढतया कार्यान्वितुं, तथा च अचलसम्पत्त्याः उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं प्रयतन्ते।

उत्तमगृहाणां, उत्तमसमुदायस्य, उत्तमसमुदायस्य, उत्तमनगरीयक्षेत्राणां च “चत्वारि उत्तम” निर्माणं व्यवस्थितरूपेण प्रवर्तयन्तु

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री किन् हैक्सियाङ्ग् इत्यनेन उक्तं यत् कार्यस्य दृष्ट्या अस्माभिः व्यवस्थितरूपेण उत्तमगृहाणां, उत्तमसमुदायस्य, उत्तमसमुदायस्य, उत्तमनगरीयक्षेत्रस्य च "चत्वारि उत्तमाः" परियोजनानि निर्मातुं प्रवर्तनीयानि। अत्र अनेके मुख्यविन्दवः सन्ति- १.

प्रथमं वयं नगरेषु नगरेषु च पुरातन-आवासीयक्षेत्राणां नवीनीकरणं निरन्तरं करिष्यामः, तथा च लिफ्ट-स्थापनं, पार्किङ्गं, चार्जिंग् इत्यादीनां समस्यानां समाधानार्थं परिश्रमं करिष्यामः अस्मिन् वर्षे अस्माकं योजना अस्ति यत् ५०,००० तः अधिकानां पुरातन-आवासीयक्षेत्राणां नवीनीकरणं सम्पन्नं करणीयम् |. अस्य आधारेण वयं कतिपयानां सम्पूर्णसमुदायानाम् निर्माणं प्रवर्धयिष्यामः तथा च पुरातनपरिसरस्य पुरातनकारखानक्षेत्राणां च नवीनीकरणस्य प्रचारं करिष्यामः।

द्वितीयं नगरे "लाइनिंग" परियोजनानां निर्माणं निरन्तरं प्रवर्तयितुं २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य परिनियोजनापेक्षानुसारं अस्माभिः भूमिगतव्यापकपाइपलाइनगलियारानां निर्माणं सुदृढं कर्तव्यम् तथा पुरातनपाइपलाइनानां नवीनीकरणं उन्नयनं च। अस्मिन् वर्षे वयं एकलक्षकिलोमीटर् अधिकपर्यन्तं विविधप्रकारस्य पुरातनपाइपलाइनस्य परिवर्तनार्थं प्रयत्नशीलाः भविष्यामः।

तृतीयं नगरीयजीवनरेखासुरक्षापरियोजनानां निर्माणं प्रबलतया प्रवर्धयितुं, तथा च शीघ्रं पत्ताङ्गीकरणं, पूर्वचेतावनी, तथा सम्भाव्यसुरक्षाखतराणां शीघ्रं निष्कासनं , नगरस्य सुरक्षितसञ्चालनं सुनिश्चित्य।

चतुर्थं नगरीयजलप्रलयनियन्त्रणं सुदृढं कर्तुं अस्मिन् वर्षे वयं 100 नगरेषु 1,000 तः अधिकजलप्रवासस्थानानां सुधारणं सम्पन्नं करिष्यामः तस्मिन् एव काले वयं नगरीयजलनिकासी-जलप्रलयनिवारण-इञ्जिनीयरिङ्ग-व्यवस्थानां निर्माणं त्वरयिष्यामः, नगरीयजलप्रलयनिवारणस्य समन्वयं करिष्यामः च जलनिकासी, तथा च नगरीयजलव्यवस्थाः जलनिकासी च स्थापयति, सुधारयति च पाइपलाइनजालस्य, परितः नद्यः, सरोवराः, समुद्राः, जलाशयाः च संयुक्तसञ्चालनस्य प्रबन्धनस्य च प्रतिरूपं नगरस्य जलप्रलयनिवारणक्षमतासु सुरक्षां च लचीलतां च सुधारयति

चीन डॉट कॉम इत्यादिभ्यः व्यापकम्।

प्रतिवेदन/प्रतिक्रिया