समाचारं

क्रिस्टियानो रोनाल्डो इत्यस्य भयानकः शिरः! उड्डीय क्रॉसबारं मारयन् सः कन्दुकं भग्नवान्, सः अभिलेखं स्थापयितुं २ गोलानि दूरम् आसीत् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के प्रातःकाले बीजिंग-क्रीडायाः नूतन-सीजनस्य प्रथम-परिक्रमे रियाद्-विक्ट्री-क्लबः गृहे बुरैदा-पायनियर-विरुद्धं क्रीडति स्म तथापि दुर्भाग्येन पक्षद्वयं १-१ इति बराबरी अभवत् यदि रोनाल्डो 3 क्रीडासु क्रमशः गोलं कृतवान् तर्हि सफलता नासीत् दलस्य उत्तमं आरम्भं कर्तुं साहाय्यं कर्तुं शक्नोति।

अतः पूर्वं रियादः २ सऊदीसुपरकपक्रीडासु सफलतया भागं गृहीतवान् फलतः क्रिस्टियानो रोनाल्डोः क्रमशः गोलानि कृतवान् दुर्भाग्येन ते अद्यापि रियाद् क्रिसेण्ट् इत्यनेन सह अन्तिमपक्षे पराजिताः अभवन् । लीगस्य प्रथमपरिक्रमे रोनाल्डोः आरम्भं कुर्वन् आसीत् अस्मिन् अभियाने पुर्तगालीयाः दिग्गजः अन्यं भयानकं शिरः गोलं कृतवान् ।

प्रथमार्धस्य ३४ तमे मिनिट् मध्ये माने दण्डक्षेत्रस्य वामभागात् कन्दुकं उद्धृत्य ततः क्रॉस् प्रेषितवान् तथा च रोनाल्डो यः पूर्वमेव स्थाने आसीत् सः हरितप्याजं आकर्षयन् दृष्टः शुष्कभूमितः।सः एकेन कूर्दनेन प्रतिद्वन्द्वस्य रक्षकं सम्पूर्णतया दमितवान् ततः सहजतया कन्दुकं स्कोरं कृतवान्।

मया वक्तव्यं यत् रोनाल्डो इत्यस्य शिरः वस्तुतः भयंकरः आसीत्, यतः सः प्रत्यक्षतया स्थानात् एव उड्डीयत यत्र प्रायः कोऽपि रन-अप नासीत् दृश्य-उच्चता प्रायः क्रॉसबारस्य समाना आसीत् (प्रायः २.४४ मीटर् ऊर्ध्वता), ततः कन्दुकं "भग्नवान्" शिरसा सह "द्वारं प्रविशतु।" रोनाल्डो इत्यस्य शिरःप्रहारस्य सम्मुखीभूय प्रतिद्वन्द्वस्य रक्षकः गोलकीपरः च असहायः अभवन् ।

गोलं कृत्वा रोनाल्डो हस्ताक्षरं उत्सवं कृतवान् सः पार्श्वे धावित्वा, कूर्दितवान्, सङ्गणकस्य सहचरैः सह आनन्दं च कृतवान् । दुर्भाग्येन यद्यपि रोनाल्डो गोलं कृतवान् तथापि रियाद् ३ अंकं प्राप्तुं असफलः अभवत् । द्वितीयपर्यन्तं चतुर्थे मिनिट् मध्ये लापोर्टे पेनाल्टीक्षेत्रे कस्यचित् फाउल् कृत्वा आगन्तुकदलस्य पेनाल्टी किक् दत्तवान् ततः फुझायः पेनाल्टीं गृहीत्वा गोलं कृत्वा स्कोरस्य बराबरीम् अकरोत्। तदनन्तरं एकदा तालिस्का शॉट् इत्यनेन पोस्ट् मारितवान् अन्ते रियाद् गृहे दुःखितः भवितुम् अभवत्, व्यर्थं २ अंकं हारितवान् ।

रोनाल्डो इत्यस्य कृते एषः निश्चयेन अतीव कुण्ठितः क्रीडा आसीत् । यद्यपि अस्मिन् अभियाने रोनाल्डो गोलं कृतवान् तथापि दलं विजयं प्राप्तुं असफलम् अभवत् । ततः रियाद् क्रिसेण्ट् क्रीडति यदि ते अकोडो इत्यस्य पराजयं कर्तुं शक्नुवन्ति तर्हि तस्य अर्थः अपि अस्ति यत् रियाद् विजयं प्राप्नोति तथा च प्रथमे दौरे स्वस्य चॅम्पियनशिप प्रतिद्वन्द्वीभ्यः पृष्ठतः पतति।

परन्तु यद्यपि सः दलस्य विजये साहाय्यं कर्तुं असफलः अभवत् तथापि रोनाल्डो इत्यनेन ३ क्रीडासु क्रमशः गोलानि कृत्वा सः स्वस्य करियर-जीवने ८९८ गोलानि कृतवान्, अद्यापि सः ९०० गोलानां नूतनं अभिलेखं स्थापयितुं २ गोलानि दूरम् अस्ति ३९ वर्षीयः क्रिस्टियानो रोनाल्डो अद्यापि स्वस्य स्कोरिंग्-अभिलेखं ताजगीं कुर्वन् अस्ति ।