समाचारं

राष्ट्रीय टेबलटेनिसक्रीडायां महती परेशानी! एशियाईक्रीडाविजेता १६ वर्षीयेन बालकेन सह पराजितः अभवत्, निम्नस्तरीयस्पर्धासु प्रथमपरिक्रमे च निर्वाचितः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के प्रातःकाले बीजिंगसमये टेबलटेनिस् डब्ल्यूटीटी ओलोमोक् शाखाप्रतियोगिता प्रतियोगितायाः प्रथमदिने अप्रत्याशितरूपेण प्रथमपरिक्रमे प्रसिद्धः राष्ट्रियटेबलटेनिसक्रीडकः जकार्ता-क्रीडकः च क्षोभः अभवत् एशियाईक्रीडायाः पुरुषदलविजेता, ५ तमे क्रीडायां पतनस्य अनन्तरं सः अल्पज्ञातस्य १६ वर्षीयेन चीनीय-ताइपे-क्रीडकेन जू क्षियान्जिया-इत्यनेन निर्वाचितः, अन्यः राष्ट्रिय-टेबल-टेनिस्-क्रीडकः हू डोङ्गशेन् अपि २-३ इति स्कोरेन पराजितः स्पेनदेशस्य विला डेल्.

सम्प्रति राष्ट्रिय टेबलटेनिसदलेन विदेशीयसङ्घस्य क्रीडकैः सह १७ क्रीडासु १५ विजयाः २ हानिः च प्राप्ता यद्यपि तेषु अधिकांशः पदोन्नतः अस्ति तथापि एतादृशस्य निम्नस्तरीयस्पर्धायाः प्रथमपरिक्रमे हारः वास्तवमेव आश्चर्यं भवति। अधिकविवरणं अधः पश्यन्तु।

WTT Olomouc शाखायाः आयोजनं प्रथमः अन्तर्राष्ट्रीयः कार्यक्रमः अस्ति यस्मिन् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं राष्ट्रिय-टेबल-टेनिस्-दलेन भागः गृहीतः तथापि स्पर्धां कर्तुं मुख्याः क्रीडकाः नास्ति, प्रशिक्षकदलः च युवानां क्रीडकानां प्रशिक्षणं ददाति अस्य आयोजनस्य स्तरः अतीव न्यूनः इति कारणतः विदेशीयसङ्घस्य बहवः विशेषज्ञाः न सन्ति ये पञ्जीकरणं कृतवन्तः विशेषतः पुरुषपङ्क्तौ प्रतिद्वन्द्विनः प्रसिद्धाः क्रीडकाः न सन्ति, अतः सामान्यतया एतत् मन्यते यत् राष्ट्रिय-मेज-टेनिस-क्रीडायाः कृते एतत् कठिनं नास्ति दलं विजयं प्राप्तुं।

परन्तु यथा पूर्वं उक्तं, राष्ट्रिय टेबलटेनिस् आशायाः पूर्वतारकः पेन-होल्ड्-शैल्याः उत्तराधिकारी च ज़ुए फेइ प्रथमे क्रीडायां विजयं प्राप्य २-३ इति स्कोरेन विपर्यस्तः अभवत्, चीनीजनेन सह पराजितः च ताइपे-क्रीडकः जू क्षियान्जिया केवलं शीर्ष ३२ स्थाने एव स्थगितवान् ।

अन्यः अमुख्यधाराशैल्याः क्रीडकः यः ज़्यू फेइ इत्यस्य समानं पराजयं प्राप्नोत्, सः स्लाइसरः हू डोङ्गशेन् आसीत् तस्य प्रतिद्वन्द्वी वेलार्डे अपि टेबलटेनिस्-जगति सुप्रसिद्धः नासीत् फलतः हू डोङ्गशेन् अपि २-३ इति स्कोरेन पराजितः ५ क्रीडां क्रीडित्वा पतितम् अभवत्, हारः अपि दुःखदः आसीत् ।

वर्तमान समये राष्ट्रिय टेबलटेनिसदलस्य अन्ये एकलक्रीडकाः युगलसंयोजनानि च विदेशीयसङ्घस्य प्रतिद्वन्द्विनः पराजितवन्तः तेषु चीन-जापानयोः मध्ये बहुप्रेक्षितं युद्धं - चेन् युआन्यु विरुद्ध हमदा इक्की पूर्वस्य ३-१ विपर्ययविजयेन समाप्तम् हुआङ्ग यूझेङ्ग्/चेन् युआन्यु इत्यस्य विषये तु ते सङ्गणकस्य सहचराः क्षियाङ्ग पेङ्ग/युआन् लिजेन् इत्यनेन सह २-३ इति स्कोरेन पराजिताः ।

व्यवस्थानुसारं राष्ट्रिय टेबलटेनिसदलः २३ अगस्तदिनाङ्के द्वौ युगलगृहयुद्धौ आरभेत, यथा Xue Fei/Wang Xiaotong VS Yuan Lizen/Zong Geman, Wang Xiaotong/Han Feier VS Fan Shuhan/Xu Yi इति २२ क्रीडाः, ते सर्वे विदेशिनां विरुद्धं क्रीडिताः भविष्यन्ति संघस्य क्रीडकाः स्पर्धां कुर्वन्ति, यत्र जापानीक्रीडकानां विरुद्धं महिलानां एकलक्रीडाद्वयं च अस्ति, येषु सर्वेषां ध्यानं अर्हति।

प्रथमपरिक्रमायाः परिणामेभ्यः न्याय्यं चेत् अस्मिन् समये अद्यापि राष्ट्रिय टेबलटेनिसदलस्य तीव्रपरीक्षायाः सामनां भवति अतः मुख्यक्रीडकान् विना अन्ते युवानः क्रीडकाः किं परिणामं प्राप्तुं शक्नुवन्ति। वयं निरन्तरं प्रतीक्षामहे, किं भवति इति पश्यामः!