समाचारं

वसन्तशरदकालस्य षड्शतवर्षाणां युद्धराज्यकालस्य च किं महत्तमं योगदानम् आसीत् ? चीनस्य क्षेत्रस्य आधारं स्थापयतु

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वसन्त-शरद-काले जातीयसङ्घर्षः, एकीकरणं च अतीव दीर्घकालं यावत् विकासप्रक्रियायाः माध्यमेन गतः । राजा पिंगः पूर्वदिशि गमनस्य अनन्तरं आधिपत्यस्य स्पर्धां कुर्वन्तः प्रथमाः राजकुमाराः झेङ्ग्, वेई, सोङ्ग् च आसन्, अपि च क्यूई, लु च । अस्मिन् काले केवलं राज्ञः आदरः आसीत्, बर्बरानाम् प्रतिरोधः नासीत् । यदा क्यूई-नगरस्य ड्यूक् हुआन् स्वशक्तिं स्थापयति स्म, आधिपत्यं च इच्छति स्म तदा सः झोउ-राजस्य अधीनस्थराजकुमारान् आह्वयत् यत् ते डी-जनेन शानरोङ्ग-इत्यनेन च आक्रमणं कृतं क्षिंग्-वेई-राज्यं उद्धारयन्तु गीतस्य आधिपत्यं वस्तुतः न सम्पन्नम् आसीत् । जिन् राज्यस्य दीर्घकालीनः वर्चस्वस्य कारणम् आसीत् यत् जिन् राज्यं राजकुमारानां नेता इति नाम्ना दक्षिणे उदयमानस्य चू राज्यस्य विरुद्धं बहुवारं युद्धं कृतवान् वर्चस्वस्य युद्धस्य अस्मिन् कालखण्डे क्यूई, जिन्, चू, वु, युए च महत्त्वपूर्णाः प्रतिभागिनः आसन् । एतेषां देशानाम् उदयपतनप्रक्रियायां ते स्वप्रदेशानां विस्तारं कुर्वन्ति स्म, अपि च मूलतः तेषां न भवन्ति इति जातीयसमूहान् समावेशयन्ति स्म, नूतनजातीयसमूहेषु विलीनाः भवन्ति स्म

यथावत् क्यूई-राज्यस्य विषयः अस्ति, जियांग् इति उपनामयुक्तं क्यूई-राज्यं मूलतः शाण्डोङ्ग-द्वीपसमूहस्य तस्य परिसरेषु च प्रबन्धने पाश्चात्य-झोउ-वंशस्य सामन्तव्यवस्थायाः मुख्यशक्तिः आसीत् विस्तारस्य दृष्ट्या क्यूई-राज्यस्य परिधिः हैडाई-प्रदेशः अस्ति । मध्यमैदानस्य पूर्वदिशि स्थितं लू-राज्यं क्यूई-राज्यं च मूलतः पूर्वदिशि अन्वेषणार्थं पश्चिम-झोउ-वंशस्य मुख्यदुर्गाणि आसन् तथापि लू-राज्यस्य विशालः पृष्ठभागः नासीत्, यदा तु क्यू-राज्यस्य अधिकांशः शाण्डोङ्गद्वीपसमूहः तस्य विस्तारस्य लक्ष्यरूपेण । वसन्त-शरद-कालस्य अन्ते तियान-परिवारस्य क्यू-राज्यं जियाङ्ग-परिवारस्य क्यू-राज्यस्य स्थाने पूर्वदिशि विशालः देशः अभवत् तस्मिन् समये क्यूई-राज्येन प्रायः सम्पूर्णं हैडाई-क्षेत्रं समायोजितम्, पचितम् च आसीत् . यथा उपरि उक्तं, केषाञ्चन जातीयसमूहानां, यथा जू, शु च, तेषां जनसंख्यायाः पर्याप्तः भागः क्रमेण दक्षिणदिशि, हुआइहे याङ्गत्से नदीबेसिनस्य मध्यभागे च गच्छति जू-क्यू-इत्येतयोः लघुदेशयोः विषये तु ते सर्वे क्यूई-राज्यस्य काउण्टीषु न्यूनीकृताः, स्थानीयनिवासिनः च क्यू-राज्यस्य जनानां मध्ये आत्मसाताः अभवन्

जिन् राज्यस्य मूलक्षेत्रं शान्क्सी-नगरस्य पीत-नद्याः पार्श्वे युन्चेङ्ग-मैदानीयां आसीत्, तस्य मध्यक्षेत्रं च शान्क्सी-नगरस्य मध्य-उत्तर-भागेषु आसीत् "रोङ्गडी", जैसे चिडी , बाई दी, लु हुन के रोंग, डोंगशान गाओलुओ के रोंग, आदि। यदा ताङ्ग-मातुलस्य उपाधिः प्राप्ता तदा तस्य प्राप्ते आदेशे रोङ्ग-रीतिरिवाजानां, ज़िया-परम्पराणां च आदरः अपि अन्तर्भवति स्म । जिन्-चू-योः मध्ये वर्चस्वस्य कृते दीर्घकालीनसङ्घर्षस्य समये मध्यमैदानं पूर्वमेव मूलसामन्तराज्यैः सङ्कीर्णम् आसीत् । आधिपत्यस्य संसाधनं प्राप्तुं जिन् राज्यस्य पृष्ठभागं प्रति विस्तारं विना अन्यः विकल्पः नासीत् । जिनराज्यं पश्चिमे उत्तरे च अन्तःभागस्य प्रबन्धनं निरन्तरं कुर्वन् आसीत्, युद्धाश्वाः, ताम्रसामग्रीः, लवणं, सैनिकाः च प्राप्य अन्ततः पश्चिमे पीतनद्याः, उत्तरदिशि "बशाङ्ग्" इति क्षेत्रं च विस्तारितवान् प्रदेशः हेबेइ-नगरस्य च भागः । मूल शानरोङ्ग, चिडी, बैडी इत्यादयः जातीयसमूहाः सर्वे जिनजनाः अभवन् । जिन् राज्यस्य विस्तारस्य अनन्तरं किञ्चित्कालं यावत् अत्यन्तं शक्तिशाली आसीत्; वेई राज्यस्य क्षेत्रं किञ्चित् दक्षिणं मध्यं च आसीत्, जिन् राज्यं कब्जयति स्म दक्षिणकोरियायाः मूलभागः पश्चिमदिशि एकः खण्डः अस्ति; समग्ररूपेण गणितं त्रिराज्यस्य चतुर्थांशत्रयाधिकभागः जिन्राज्यस्य पृष्ठतः अन्येषां जातीयसमूहानां प्रदेशैः आक्रान्तः आसीत्

पश्चिम-झोउ-वंशस्य अन्ते चू-राज्यस्य स्थापना आरब्धा । डोङ्गफाङ्ग झुरोङ्ग इत्यस्य अष्टसु उपनामसु मी उपनाम हाननद्याः बेसिन्-नगरं गत्वा चू-राज्यस्य स्थापनायै स्थानीय-बर्बर-जनैः सह सहकार्यं कृतवान् । चू राज्येन हान्झोङ्ग-बेसिनस्य निर्गमस्थानं नियन्त्रितम्, यत्र हान-नदी-बेसिन् मध्यमैदानी-सीमायां प्रविष्टा, तथा च हुबेइ-अन्हुइ-नगरयोः ताम्रखानानां, युन्मेङ्ग-डेज्-नगरस्य च विविधसम्पदां च नियन्त्रणं कृतवान् पाश्चात्यझौवंशस्य शिलालेखेषु "दक्षिणसुवर्णम्" प्राप्तुं महत्त्वपूर्णं कार्यम् अस्ति । अतः पश्चिम-झोउ-वंशस्य कृते हान्झोङ्ग-सुरङ्गस्य निर्गमः चू-राज्यस्य कब्जा आसीत्, पश्चिम-झोउ-वंशः दक्षिणपूर्वदिशि महत्त्वपूर्ण-सम्पदां प्राप्तुं असमर्थः आसीत् अतः गीतपुस्तके जिंगशुयोः प्रति द्वेषः अस्ति। वसन्त-शरद-काले चू-राज्यं मध्यमैदानी-प्रभुभिः सह संघर्षं कुर्वन् आसीत् न केवलं असफलः, अपितु चू-राज्यस्य विशालः अन्तःभूमिः आसीत् यस्य विकासः कर्तुं शक्यते स्म चू राज्यस्य आरम्भे उत्तर-ईशान-मोर्चानां प्रति विकासः अभवत्, हुआइशाङ्ग-हन्शाङ्ग-नगरयोः राजकुमारान् अतिक्रम्य । अचिरेण एव चू राज्यस्य अपि दक्षिणपृष्ठभूमिपर्यन्तं विस्तारः अभवत् । युद्धराज्यकालस्य अन्ते चू इत्यस्य प्रदेशः दक्षिणपश्चिमदिशि अद्यतनयुन्नान्-नगरस्य डायन्ची-सरोवरं, पश्चिमदिशि सिचुआन्-बेसिन्-नगरस्य पूर्वार्धं, दक्षिणपूर्वदिशि याङ्गत्से-नद्याः अधःभागं, दक्षिणदिशि वुलिंग्-नगरं च प्राप्तुं शक्नोति स्म चू इत्यस्य प्रदेशः विशालः आसीत्, अधिकांशः भविष्यत्पुस्तकानां चीनमुख्यालयस्य सदृशः आसीत् । चू राज्यस्य पश्चिमे दक्षिणे च, ये मूलतः मध्यमैदानीभ्यः अविभाज्यम् आसन्, ते क्षेत्राणि आसन् यत्र चू राज्येन स्वप्रयत्नाः केन्द्रीकृताः आसन् । नृवंशविज्ञानेन दक्षिणपश्चिमचीनदेशस्य यी, बा, पु, युन्नानजनाः पूर्वदक्षिणपूर्वदेशयोः बैयुएजनाः च सर्वे चूराज्यस्य विस्तारपदवीं गत्वा अन्ततः चीनीयजातीयसमूहेषु विलीनाः अभवन्

यद्यपि दक्षिणे वु, युए च स्वस्य वंशावलीयां मध्यमैदानीजातीयसमूहस्य वंशजौ इति वदन्ति तथापि वुजनाः पाश्चात्यझोउवंशस्य राजकुमारस्य ताइबो इत्यस्य वंशजाः इति वदन्ति, युए जनाः च इति वदन्ति ज़िया यु के वंशज। वस्तुतः ते सर्वे दवेन्कोउ संस्कृतिः सन्ति ये दक्षिणं गत्वा लिआङ्गझूसंस्कृत्या सह विलीनाः अभवन्, ततः दक्षिणे स्थानीयसांस्कृतिकसमूहैः सह एकीकृत्य दक्षिणचीनस्य पूर्वचीनस्य च तटेषु वितरितः बैयुए इति अभवत् यदा जिन् चू च युद्धं कुर्वन्तौ आस्ताम्, तदा जिन् राज्येन चू राज्यस्य प्रतिरोधार्थं चू राज्यस्य पृष्ठभागे वु राज्यं रोपितं, वु राज्यस्य प्रतिरोधार्थं वु राज्यस्य संवर्धनं कृतम् राज्यम्‌। वू-युए-नगरयोः आदिवासीजनाः स्वस्थानीयसम्पदां आधारेण उन्नतानि कुम्भकाराः धातुविज्ञानप्रौद्योगिकयः च विकसितवन्तः, तटीयदलदलेषु, जलोढमैदानेषु च केचन विशालाः बस्तीः प्रादुर्भूताः जिन-चू-योः क्रमशः प्रभावेण एताः स्थानीयसभ्यताः उत्तरे मुख्यधारा-सभ्यतायाः सह विलीनाः अभवन् । अस्मिन् विशाले क्षेत्रे विशाला जनसंख्या चीनजातीयसमूहस्य भागः अपि अभवत् ।

पश्चिमे किन् राज्येन मूलतः पाश्चात्य झोउ राजपरिवारेण त्यक्तं गुआन्झोङ्गक्षेत्रं स्वीकृतम्, ते गुआन्झोङ्ग्-क्षेत्रे विकीर्णानि विविधानि जातीयसमूहानि पचन्ति स्म, पुरातत्त्वीयदत्तांशैः ज्ञायते यत् तेषु बहवः मूलतः अधिकं प्रवासं कृतवन्तः पश्चिमोत्तरं च गुआन्झोङ्गनगरे जनसमूहः। किन्-राज्यं वसन्त-शरद-कालस्य, युद्ध-राज्य-काले च वर्चस्वसङ्घर्षे अपि भागं गृहीतवान्, अतः तेषां अन्तःभूमि-विकासः निरन्तरं कर्तव्यः आसीत् युद्धरतराज्यकाले किन् राज्यं सर्वेषां पूर्वीयदेशानां साधारणशत्रुः जातम् आसीत् यतः ते पश्चिमे लोङ्गक्सीतः हेताओक्षेत्रात् च युद्धाश्वाः सैनिकाः च सहजतया प्राप्तुं शक्नुवन्ति स्म उत्तरे । गुआन्झोङ्गस्य दक्षिणदिशि सिचुआन्-बेसिनस्य पश्चिमार्धे प्रवेशं कर्तुं शक्यते किन्-जनाः शु-इत्येतत् अतीव प्रारम्भे एव स्वकीयं कृतवन्तः, तेषां प्रमुखौ संसाधनौ आसीत् : लौह-अयस्कः, लवणखानानि च वायव्य-दक्षिणपश्चिमक्षेत्रेषु स्थानीयजातीयसमूहाः, यथा रोङ्ग् आफ् यिक्, किन्-जनाः प्रबन्धयन्ति स्म, ते च मध्यमैदानस्य मुख्यधारासंस्कृतेः प्रभावं स्वीकृतवन्तः, ते चीनदेशस्य अनेकजातीयसमूहेषु एकीकृत्य चीनदेशस्य भागाः अभवन् परवर्तीषु पीढिषु ।

वसन्त-शरद-काले सुदूर-उत्तरदिशि स्थितस्य यान्-राज्यस्य मध्यमैदानीभिः सह सम्पर्कः नष्टः आसीत् । युद्धरतराज्यकाले मध्यमैदानीदेशानां विस्तारस्य कारणात् यानस्य झाओ, क्यूइ च सह सम्पर्कः, द्वन्द्वः च अभवत् । अधिकसंसाधनप्राप्त्यर्थं यान् राज्यं उत्तरपूर्वयोः अन्तःभागं यावत् विस्तारं कृतवान्, ततः अद्यतनस्य आन्तरिकमङ्गोलियादेशस्य पूर्वार्धं, ईशानप्रदेशे लिआओहे नदीबेसिन् च कब्जितवान् नवपाषाणयुगपर्यन्तं एतेषु क्षेत्रेषु जातीयसमूहाः बोहाई-प्रदेशस्य जातीयसंस्कृतिभिः सह पृथक्, संयोजिताः, परस्परं प्रभावं च कृतवन्तः यान्-राज्यस्य विस्तारस्य अनन्तरं पूर्वोत्तरक्षेत्रे स्थानीयसंस्कृतिः क्रमेण आदानप्रदानेन, अन्तरक्रियाभिः च मध्यमैदानी-संस्कृत्या सह विलीनतां प्राप्तवती, अन्ततः ते जातीयसमूहाः परवर्तीषु पीढिषु चीनदेशस्य अनेकजातीयसमूहानां भागाः अभवन्

मध्यमैदानस्य आधिपत्यस्य स्पर्धां कर्तुं परिधिस्थेषु निवसन्तः एते प्रतियोगिनः स्पर्धायाः प्रक्रियायां स्वं सुदृढं कुर्वन्ति समग्रतया विभिन्नदेशानां विस्तारस्य, समुच्चयस्य च परिणामैः चीनस्य विस्तारः अपि अभवत् वसन्त-शरद-कालः, युद्धरत-राज्य-कालः च पञ्च-षड्शत-वर्षपर्यन्तं अशांतः आसीत्, चीनीय-इतिहासस्य च प्रायः अशांतकालः इति गण्यते स्म तथापि तेषां अभूतपूर्वविस्तारः एकीकरणं च अभवत्, अन्ततः किन्-हान-योः आधारे एकीकृताः अभवन् साम्राज्यानि, तथा च क्षिया-वंशे चीनस्य विकासं कार्यान्वितवान् ।