समाचारं

वाङ्ग ज़्यूपिङ्ग् : प्रत्येकं टोही-मिशनं मृत्युना सह युद्धम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:06
"प्रत्येकं टोही-मिशनं मृत्यु-युद्धम् अस्ति। परन्तु अहं कदापि सर्वथा न क्षुब्धः, यतः अहं जानामि यत् मम पृष्ठतः मातृभूमिः जनानां च महत् विश्वासः अस्ति, वर्षाणि च दीर्घाः सन्ति। कालस्य आघाताः ८४ वर्षीयस्य दिग्गजस्य वाङ्ग ज़्यूपिङ्गस्य मुखस्य उपरि गहनानि चिह्नानि त्यक्तवन्तः, परन्तु तानि भावुकवर्षाणि सर्वदा पूर्ववत् ताजानि भविष्यन्ति।
यालुनद्याः उभयतः भिन्नाः दृश्याः
१९५६ तमे वर्षे नवम्बरमासे १६ वर्षीयः वाङ्ग ज़्युपिङ्गः सेनायाः सदस्यः अभवत् सः प्रथमं जूझौ-नगरम् आगतः, ततः टङ्क-वाहनेन अण्डोङ्ग-नगरं गतः, ततः यालु-नद्याः पारं कृत्वा उत्तरकोरियादेशस्य सिनुइजु-नगरं प्रति रेलयानेन गतः । वाङ्ग ज़्युपिङ्गस्य प्रथमा धारणा आसीत् यत् यद्यपि तयोः मध्ये केवलं नदी एव आसीत् तथापि द्वयोः देशयोः मध्ये अन्तरं अत्यन्तं विशालम् आसीत् ।
"यदा अहं उत्तरकोरियादेशस्य भूमिं स्थापितवान् तदा हृदयविदारकं दृश्यं मम हृदयं गभीरं आहतवान्, कदापि न विस्मरिष्यते च।" मूलतः स्निग्धाः मार्गाः उष्ट्राः, गड्ढाभिः, भग्नावशेषैः च पूर्णाः अभवन्, येन जनानां गमनं बाधितं भवति । उर्वरा कृषिभूमिः निर्जनः अस्ति, पूर्वकालस्य जीवनशक्तिं, फलानां कटनीदृश्यानि च विना। उत्तरकोरियादेशस्य जनाः उष्णगृहाणि नष्टानि, तेषां नेत्राणि भयेन, असहायतायाः च परिपूर्णानि सन्ति । अद्यापि युद्धस्य धुन्धः अस्याः भूमिस्य उपरि राक्षसवत् लम्बते, पूर्वमेव दरिद्रं देशं अनन्तदुःखस्य निराशायाः च अगाधं निमज्जयति
वाङ्ग ज़्यूपिङ्ग् इत्यनेन स्मरणं कृतं यत् यद्यपि चीनजनगणराज्यस्य स्थापना कतिपयवर्षेभ्यः पूर्वमेव अभवत् तथापि सर्वं नूतना आशा, जीवनशक्तिः च परिपूर्णम् आसीत् । चीनदेशस्य विशाले देशे कृषकाः क्षेत्रेषु परिश्रमं कुर्वन्ति, ते स्वस्य रूक्षहस्तानां उपयोगेन आशायाः बीजानि रोपयन्ति, फलानां आनन्दं च प्रतीक्षन्ते । कारखाने यन्त्राणि गर्जन्ति स्म, तेषु श्रमिकाणां व्यस्ताः आकृतयः च भ्रमणं कुर्वन्ति स्म, येन देशस्य औद्योगिकनिर्माणे योगदानं भवति स्म । विद्यालये बालानाम् उच्चैः पठनस्य शब्दः श्रूयते स्म । नगरे वीथीः क्रमेण नियमिताः भवन्ति, विपणयः जनानां चञ्चलतां प्राप्नुवन्ति, जनानां मुखं भविष्यजीवनस्य अपेक्षाभिः, आकांक्षाभिः च पूरितम् अस्ति । अनेकानि कष्टानि, आव्हानानि च सम्मुखीकृत्य अपि समग्रः देशः एकीकृतः अस्ति, स्वस्य स्वदेशस्य निर्माणार्थं परिश्रमं कुर्वन् अस्ति । सर्वेषां वर्गानां जनाः स्वपदेषु मौनेन कार्यं कुर्वन्ति, स्वस्य धैर्यं, प्रबलबलं च दर्शयन्ति ।
नदीतीरे एकः पक्षः युद्धेन विध्वस्तः, विध्वस्तः च अस्ति, अपरः पक्षः आशाभिः, पुनर्निर्माणस्य प्रयासैः च परिपूर्णः नूतनः दृश्यः अस्ति । "किन्तु, अस्माकं अधरं भग्नं, दन्ताः च शीताः इति सत्यं वयं सुविदिताः स्मः, कोरिया-जनानाम् दुःखानां विषये अस्माभिः नेत्रं न अन्धं कर्तव्यम्। अस्माकं देशस्य रक्षणस्य, अस्माकं साहाय्यस्य च दृढप्रत्ययेन एव अस्ति प्रतिवेशिनः यत् वयं यालुनदीं विना संकोचम् पारं कुर्मः तथा च अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे सम्मिलिताः भवेम तथा च कोरिया-देशस्य सहायतां कुर्मः वयं वयं स्वरक्तेन जीवनेन च शान्ति-न्यायस्य रक्षणं कर्तुं, कोरिया-जनानाम् आशां आनेतुं, कठिनतया प्राप्तस्य शान्तिस्य च रक्षणं कर्तुं प्रतिज्ञां कुर्मः prosperity of the motherland.
अन्धकारे ये सहचराः मृताः
यदा सः प्रथमवारं उत्तरकोरियादेशम् आगतः तदा वाङ्ग ज़्यूपिङ्गः स्वयंसेवीसेनायाः २१ तमे सेनायाः ६३ तमे विभागस्य प्रथमकम्पनीयां सैनिकरूपेण सेवां कर्तुं नियुक्तः अभवत् ततः मासत्रयानन्तरं सः लिपिकः अभवत् तथा च पश्चात् टोहीदलस्य दलनायकः अभवत् । वाङ्ग ज़ुएपिङ्ग् अतीव सम्यक् जानाति यत् स्काउट्-जनाः अत्यन्तं गुरुदायित्वं स्कन्धे वहन्ति ।
१९५७ तमे वर्षे यद्यपि युद्धं निवृत्तम् आसीत् तथापि उत्तरकोरियादेशस्य पर्वताः तनावस्य, संकटस्य च वातावरणेन पूरिताः आसन् ।
एकदा रात्रौ यथासाधारणं शान्तं गुप्तं संकटं जातम् । यदा तोपशिबिरस्य समीपे रक्षकस्तम्भे चन्द्रप्रकाशः प्रकाशितः तदा तौ युवकौ सैनिकौ स्वस्तम्भेषु दृढतया स्थितवन्तौ, तेषां नेत्राणि सजगतया परिवेशं स्कैन् कृतवन्तौ, सर्वथा शिथिलतां प्राप्तुं न साहसं कृतवन्तौ परन्तु धूर्ताः शत्रुकार्यकर्तारः रात्रौ आच्छादनस्य लाभं गृहीत्वा लुब्धतया आगत्य । सैनिकद्वयस्य अलार्म-उत्थापनस्य समयात् पूर्वं शत्रु-कारकाः तेषां मुखं आच्छादयित्वा अपहृत्य रात्रौ अन्तर्धानं कृतवन्तः
यदा रक्षकस्य परिवर्तनस्य समयः आगतः तदा सः ज्ञातवान् यत् तस्य सहचराः रक्षकचौकात् अदृश्याः सन्ति तदा वाङ्ग ज़ुएपिङ्ग् इत्यस्य हृदये अशुभं पूर्वानुभवम् अभवत् सः शीघ्रं अन्ये च सहचराः परितः क्षेत्राणि अन्वेष्टुं आरब्धवन्तः । सर्वेषां हृदयं अत्यन्तं गुरुं भवति, अग्रे गन्तुं प्रत्येकं पदं आशायाः, अनन्तचिन्तानां च किरणं वहति ।
अन्ते ते दूरस्थे गुहायां स्वस्य एकं लापतसहचरं प्राप्नुवन् । परन्तु तेषां पुरतः दुःखदघटना सर्वेषां निःश्वासं कृतवान्, क्रोधः, शोकः च तत्क्षणमेव सर्वेषां वक्षःस्थलं पूरितवान् । तस्य युवकस्य नेत्राणि क्रूरतया बहिः कृत्वा, तस्य उदरं छिन्नं, तस्य आन्तराणि च उदघाटितानि, तस्य जीवनस्य निःश्वासः अपि नासीत् शत्रुकार्यकर्तृणां क्रूरतायाः कथां कथयन् इव शान्ततया शयितः ।
वाङ्ग ज़्यूपिङ्ग् नामकः प्रबलः टोहीदलस्य नेता तस्य नेत्रयोः अश्रुपातं कर्तुं न शक्तवान् । कदाचित् पार्श्वे पार्श्वे युद्धं कुर्वन्तः, एकत्र हसन्तः च सहचराः इदानीं तान् एतादृशेन दुःखदरूपेण त्यक्तवन्तः । तस्य हृदये क्रोधः प्रज्वलितः, तस्य हृदये दुःखं शिला इव भारं कृतवान् । परन्तु सः जानाति स्म यत् एषः दुःखस्य समयः नास्ति यत् सः स्वसहचरानाम् प्रतिशोधं कर्तुं एतान् द्वेषिणः शत्रुकार्यकर्तृन् पूर्णतया निर्मूलयितुं च एतत् अनन्तं दुःखं बलरूपेण परिणमयितव्यम्।
एजेण्ट्-सहितं निराशं युद्धम्
तस्मिन् समये कोरियादेशस्य जनसेना, चीनीयजनस्वयंसेवकाः च संयुक्तरूपेण गुप्तचरानाम् ग्रहणस्य कठिनं कार्यं स्कन्धे स्वीकृतवन्तः ।
ग्रीष्मकालस्य उष्णरात्रिः आसीत्, वायुः च शीतलः इव आसीत्, वायुलेशः अपि नासीत् । वाङ्ग ज़्यूपिङ्गस्य टोहीदलः कोरिया-जनसेनायाः सैनिकाः च शान्ततया पर्वतशिखरस्य उपरि प्रच्छन्नाः आसन्, परितः तृणेषु कीटानां शब्दः समये समये श्रूयते स्म, येन दमघोषं मौनं भग्नं भवति स्म तेषां परितः मशकाः गुञ्जन्ति स्म, कश्चन अपि चलितुं न साहसं करोति स्म । तस्य समग्रं शरीरं दृढतया वेष्टितम् आसीत्, केवलं तस्य नेत्रद्वयं उजागरितम् आसीत्, तस्य ललाटे स्वेदः प्रवहति स्म, तस्य नेत्राणि धुन्धलानि भवन्ति स्म । सः केवलं किञ्चित् शिरः कम्पयितुं शक्नोति स्म यत् स्वेदस्य दृष्टिः न प्रभाविता भवति स्म ।
"प्रत्येकस्य सैनिकस्य मध्ये प्रायः १० तः २० मीटर् यावत् दूरं भवति, संवादस्य एकमात्रं मार्गं पक्षिणां आह्वानस्य सीटीवादनं वा अनुकरणं वा भवति, अन्यथा निगूढस्थानं उजागरं भविष्यति। पूर्वरात्रौ सायं ५ वादनात् परदिने प्रदोषपर्यन्तं सैनिकाः निश्चलतया तृणेषु शान्ततया शयितवन्तः । वाङ्ग ज़्यूपिङ्ग् सर्वदा उच्चस्तरीयं सतर्कतां धारयति स्म, कदापि सर्वथा शिथिलतां न करोति स्म । सः शनैः शनैः पर्वतम् आरुह्य स्वस्य समृद्धेन टोही-अनुभवेन किञ्चित् विचित्रं विषये तीक्ष्णतया अवगतः आसीत् । अदूरे तृणेषु कृष्णा छाया मन्दं गच्छन् इव आसीत् । सः समीपतः अवलोक्य दृष्टवान् यत् एतत् खलु चोरीकृता आकृतिः अस्ति।
वाङ्ग ज़्यूपिङ्गस्य हृदयं सहसा कण्ठं यावत् उत्थितं सः स्वसहचरानाम् आह्वानार्थं शब्दं वा सीटीं वा कर्तुं न साहसं कृतवान्, अतः सः शनैः शनैः शान्ततया च आकृतेः समीपं गतः। एजेण्टतः कतिपयानि पदानि एव दूरं सः सहसा उत्प्लुत्य एजेण्टं प्रबलं चीता इव आक्रमितवान् ।
आकस्मिक आक्रमणेन भीतः एजेण्टः निराशः संघर्षं कृतवान् । घोरसङ्घर्षस्य समये एजेण्टः तीक्ष्णं खड्गं बहिः कृत्वा वाङ्ग ज़ुएपिङ्गस्य हस्ततलं च्छिन्नवान् । परन्तु वाङ्ग ज़्युपिङ्ग् न मुक्तवान्, अपितु एजेण्टं अधिकं कठिनतया धारितवान् ।
सः दूरं गन्तुं न शक्नोति इति दृष्ट्वा उन्मत्तः एजेण्टः एकं यष्टिं उद्धृत्य वाङ्ग ज़्युपिङ्ग् इत्यस्य शिरःपृष्ठे प्रहारं कृतवान् । केवलं निरुद्धः "बङ्ग" इति शब्दः आसीत्, वाङ्ग ज़्यूपिङ्ग् इत्यस्य शिरस्य पृष्ठभागे तीक्ष्णवेदना अभवत्, परन्तु सः एजेण्टं धारयित्वा मुक्तुं न अस्वीकृतवान् । "अत्र आगच्छतु! गृहीतः! गृहीतः!", तावत् यावत् तस्य सहचराः आगत्य एजेण्टं एकत्र वशीकृतवन्तः तावत् यावत् उद्घोषितवान्।
यदा सर्वं शान्तं जातं तदा वाङ्ग ज़्युपिङ्ग् आहतः श्रान्तः च अभवत्, परन्तु सः कार्यं सम्पन्नवान् इति कारणेन स्मितं कृतवान् ।
वाङ्ग ज़ुएपिङ्गः अवदत् यत्, "यद्यपि अहं केवलं १९५६ तमे वर्षे उत्तरकोरियादेशस्य भूमिं पादं स्थापितवान् तथापि युद्धस्य आरम्भिकेषु दिनेषु गोलिकाधूमैः पूर्णानि भयंकरयुद्धानि व्यक्तिगतरूपेण कदापि न अनुभवितवान् तथापि युद्धस्य क्रूरतां निर्दयता च अद्यापि गभीरं अनुभवामि स्म गुप्तचरग्रहणस्य कार्यं निर्वहन् देशस्य कठिनता” इति ।
वांग Xueping
जियाङ्गक्सी-नगरस्य निवासी सः १९५६ तमे वर्षे उत्तरकोरियादेशं प्रविष्टवान्, १९५८ तमे वर्षे चीनदेशं प्रत्यागतवान् । चीनीजनमुक्तिसेनायाः २१ तमे सेनायाः ६३ तमे विभागस्य टङ्कविरोधी तोपबटालियनस्य प्रथमकम्पनीयाः सैनिकाः।
Lanzhou दैनिक मुख्य सर्व-मीडिया रिपोर्टर सु जिओ रिपोर्टर यू Yongzhaowen / फोटो ली किंग / वीडियो
प्रतिवेदन/प्रतिक्रिया