समाचारं

स्विट्ज़र्ल्याण्ड्-देशः एकशताब्दपूर्वं सरोवरे डुबन्तं गोलाबारूदं उद्धारयितुं प्रस्तावान् याचते, सरोवरस्य पारिस्थितिकीतन्त्रस्य रक्षणं च एकं आव्हानं भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्विट्ज़र्ल्याण्ड्-देशस्य गहनानि सरोवराणि चित्र-पोस्टकार्ड-दृश्यानि, शान्तं, प्राचीनजलं च प्रसिद्धानि सन्ति । परन्तु अधुना, सर्वकारेण प्रकाशितं यत् अनेके सुन्दराणि सरोवराणि वस्तुतः गोलाबारूदसञ्चयस्थानानि अभवन्, यत्र केचन गोलाबारूदाः सरोवरेषु १०० वर्षाणाम् अधिकं कालात् संगृहीताः सन्ति अद्यत्वे स्विससर्वकारः खतरनाकगोलाबारूदस्य निवारणार्थं उत्तमविकल्पान् अन्वेषयति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्विसशस्त्रक्रयणसंस्था अगस्तमासे घोषितवती यत् स्विससेना गतशतके स्विससेना सरोवरस्य तलपर्यन्तं डुबन्तं बृहत् परिमाणं गोलाबारूदं उद्धारयितुं उत्तमयोजनानां संग्रहणार्थं प्रतियोगिताम् आयोजयिष्यति।
योजनाप्रदानस्य अन्तिमतिथिः २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्कः अस्ति ।प्रतियोगितायाः परिणामाः तस्मिन् एव वर्षे एप्रिलमासे घोषिताः भविष्यन्ति, प्रतियोगितायाः विजेतारः च उदारपुरस्कारं प्राप्नुयुः त्रयः उत्तमाः गोलाबारूदनिष्कासनसमाधानाः ५०,००० स्विसफ्रैङ्क् (लगभग RMB ४१७,६००) पुरस्कारं साझां करिष्यन्ति । विजयीप्रस्तावेषु प्रस्ताविताः विचाराः तत्क्षणं कार्यान्विताः न भविष्यन्ति, परन्तु तेषां उपयोगः शोधपरियोजनानां आरम्भार्थं भवितुं शक्नोति।
स्विस-सर्वकारस्य मते अस्याः स्पर्धायाः उद्देश्यं "भविष्यत्काले कार्यवाही आवश्यकी चेत् डुबन्तः गोलाबारूदानां पुनःप्रयोगः पर्यावरण-अनुकूल-सुरक्षित-रीत्या कथं करणीयः इति चिन्तने शिक्षाविदः उद्योगश्च प्रगतिशीलरूपेण संलग्नाः भवेयुः" इति
१९१८ तः १९६४ पर्यन्तं स्विस-सैन्येन १२,००० टन-अधिकं परित्यक्तं गोलाबारूदं, दोषपूर्णं गोलाबारूदं च लुसेर्न्-सरोवरे, थुन्-सरोवरे, ब्रिएन्ज्-सरोवरे इत्यादिषु सरोवरेषु पातितम् प्रतियोगिताघोषणानुसारं गोलाबारूदं सरोवरस्य तलभागे सरोवरस्य पृष्ठात् प्रायः १५० मीटर् तः २१० मीटर् यावत् अधः स्थितम् अस्ति, तथा च २ मीटर् यावत् स्थूलतायाः गालेन आच्छादितम् अस्ति
Lake Lucerne दृश्य चीन सूचना मानचित्र
स्विट्ज़र्ल्याण्ड्-देशः २००६ तमे वर्षात् जलस्य गुणवत्तायाः, अवसादस्य च विश्लेषणं कुर्वन् अस्ति यत् अस्य गोलाबारूदस्य प्रभावः सरोवरस्य नाजुकपारिस्थितिकीतन्त्रं न भवति इति सुनिश्चितं भवति । २००५ तमे वर्षे कृते मूल्याङ्कनेन ज्ञातं यत् तस्मिन् समये विचार्यमाणाः सर्वे विकल्पाः सरोवरे बहूनां गादं प्रेरयिष्यन्ति, सरोवरस्य निम्नस्तरयोः प्राणवायुः क्षीणः भविष्यति, तस्य संवेदनशीलपारिस्थितिकीतन्त्रस्य क्षतिः च भविष्यति
गोलाबारूदस्य निष्कासनस्य अन्याः समस्याः जलान्तरस्य दुर्बलदृश्यता, विस्फोटस्य जोखिमः, जलस्य गभीरता, गोलाबारूदस्य अतिभारः च सन्ति, येषु केषाञ्चन भारः ५० किलोग्रामः अपि भवति तदतिरिक्तं गोलाबारूदस्य निर्माणार्थं प्रयुक्ताः विविधाः धातुः आव्हानं जनयति, केचन लोहस्य भवन्ति, यत् चुम्बकीयं भवति, परन्तु अन्ये घटकाः ताम्रस्य, पीतलस्य, एल्युमिनियमस्य वा भवन्ति
स्विस-रक्षा-क्रयण-एजेन्सी सर्वेषां प्रवेशकानां प्रस्तावान् प्रस्तूयात् पूर्वं एतासां आव्हानानां विषये पूर्णतया अवगताः भवेयुः इति अपेक्षा अस्ति ।
२००४ तमे वर्षे कृते अध्ययने ज्ञातं यत् स्विट्ज़र्ल्याण्ड्-देशस्य न्यूशाटेल्-सरोवरे अनुमानतः ४५०० टन-अक्रिय-गोलाबारूदाः सन्ति, येषु केचन स्विस-वायुसेनायाः फ्रायर्-शूटिंग्-रेन्ज-स्थले दीर्घकालीन-विमान-गोलीकाण्ड-अभ्यासात् आगताः २०२१ तमस्य वर्षस्य कृते अस्मिन् क्षेत्रे एतादृशाः अभ्यासाः स्थगिताः सन्ति ।
अन्यः गोलाबारूदस्य स्रोतः १९१६ तमे वर्षे अक्टोबर्-मासे रोटर-सरोवरे गोलाबारूद-आगार-विस्फोटः आसीत् ।विस्फोटेन "परिसरस्य क्षेत्रे, सरोवरस्य अन्तः च ग्रेनेड्-प्रहारः कृतः प्रायः १५०० खण्डाः ।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु मा मिंगजी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया