समाचारं

कुर्स्क्-नगरे रूस-युक्रेन-योः मध्ये भयंकरं युद्धम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य कुर्स्क्-नगरे रूस-युक्रेनयोः मध्ये अद्यापि भयंकरं युद्धं प्रचलति रूस-रक्षामन्त्रालयेन २० तमे स्थानीयसमये घोषितं यत् रूसीसेना ड्ज़र्झिन्स्क-क्षेत्रस्य बृहत्तमेषु आवासीयक्षेत्रेषु अन्यतमं न्यूयॉर्क-ग्रामं नियन्त्रणं कृतवती अस्ति

रूसदेशः न्यूयॉर्कनगरस्य नियन्त्रणं गृहीतवान् इति वदति

१९ तमे दिनाङ्के रूस-युक्रेन-देशयोः मध्ये भयंकरः युद्धः डोन्बास्-कुर्स्क-नगरयोः मध्ये एव केन्द्रितः आसीत् । डोन्बास्-क्षेत्रे रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के घोषितं यत् रूसीसेना द्जेर्झिन्स्क्-प्रदेशस्य बृहत्तमेषु आवासीयक्षेत्रेषु अन्यतमस्य न्यूयॉर्क-ग्रामस्य नियन्त्रणं कृतवती तस्मिन् एव काले रूसीमाध्यमेषु उक्तं यत् रूसीसेना अपि तस्मिन् दिने अन्यत् प्रमुखं स्थानीयवस्ती किरोवे इत्यस्य पूर्णतया नियन्त्रणं कृतवती । युक्रेनदेशात् तस्य प्रतिक्रिया नासीत् ।

यथा यथा तोपस्य अग्निना शब्दः समीपं गच्छति तथा तथा रूसीसेना रक्तसेनाग्रामं प्रति अग्रे गच्छति ।

लालसेनाग्रामस्य दिशि स्थिते पोक्रोव्स्क्-नगरे १९ दिनाङ्के रूसीसेना पश्चिमदक्षिणयोः अग्रे गच्छति स्म । युक्रेनदेशेन प्रकाशितेन भिडियो दर्शयति यत् तस्य नियन्त्रणे नोवोच्दिव्का-नगरे रूसी-तोप-अग्निः स्पष्टतया श्रूयते ।

कुर्स्क्-नगरे निर्मितस्य रूसी-पोण्टून-सेतुस्य उपरि युक्रेन-सैनिकाः आक्रमणं कुर्वन्ति

कुर्स्क-नगरस्य दिशि युक्रेन-सेनायाः क्रमेण शेम्-नद्याः त्रयः सेतुः विस्फोटितस्य अनन्तरं यूक्रेन-सेना उपग्रहचित्रैः आविष्कृतवती यत् रूसीसेना १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं नदीयां पोण्टून-सेतुद्वयं स्थापितवती ततः युक्रेन-सेना १९ दिनाङ्के प्लवमानसेतुषु एकं सेतुम् विस्फोटितवान् ।

रूसः कथयति यत् कुर्स्कनगरे युक्रेनदेशस्य अग्रिमः अवरुद्धः

रूसीसेनायाः विषये रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः २० दिनाङ्के उक्तवान् यत् कुर्स्क-प्रदेशे युक्रेन-सेनायाः अग्रिमः पूर्णतया अवरुद्धः अस्ति, तस्याः मुख्यसम्पदां च नष्टाः अभवन् उज्बेकिस्तानदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

सुमीक्षेत्रे युक्रेनदेशस्य सैन्यपृष्ठसुविधासु रूसीसैनिकाः आक्रमणं कुर्वन्ति

तदतिरिक्तं कुर्स्क्-नगरस्य समीपे स्थिते सुमी-नगरे रूसीसेना आक्रमणं तीव्रं कर्तुं आरब्धा इव दृश्यते । २० दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकं भिडियो प्रकाशितम् यत् रूसीवायुप्रहारैः सुमीक्षेत्रे युक्रेनसेनायाः ४७ तमे ब्रिगेड् इत्यस्य मुख्यालयं गोलाबारूदनिक्षेपं च नष्टम् अभवत् रूसदेशः स्वस्य कमाण्ड्-कर्मचारिणः समाप्ताः इति दावान् अकरोत् । पूर्वं युक्रेनदेशेन प्रकाशितेन भिडियोमध्ये दृश्यते यत् सुमुईक्षेत्रे खातं खनन्तः युक्रेनदेशस्य सैनिकाः सहसा रूसीतोपगोलैः आहताः, तेषां रक्षा अपि नष्टा अभवत्

ज़ेलेन्स्की - पश्चिमेण दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः उत्थापिताः भवेयुः

कुर्स्क-नगरस्य वर्तमानयुद्धस्थितेः विषये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ तमे दिनाङ्के भाषणं कृतवान् यत् रूसस्य कुर्स्क-प्रान्तस्य सहस्राणि वर्गकिलोमीटर्-भूमिः, दर्जनशः आवासीयक्षेत्राणि च युक्रेन-सेना नियन्त्रितवती अस्ति इति ज़ेलेन्स्की पाश्चात्यदेशेभ्यः दीर्घदूरपर्यन्तं शस्त्रप्रयोगे प्रतिबन्धान् हर्तुं अपि आह्वानं कृतवान् ।

युक्रेनदेशः कथयति यत् एफ-१६ युद्धविमानानि सेवायां स्थापितानि सन्ति

तस्मिन् एव दिने युक्रेन-सेना अग्रपङ्क्तौ एफ-१६ युद्धविमानानि प्रयुक्तानि इति अवदत् । केचन रूसीजनाः पूर्वं दर्शितवन्तः यत् कुर्स्क्-नगरे युक्रेन-सेनायाः वर्तमान-आक्रमणं केवलं "पूर्वदिशि आक्रमणं पश्चिमे च आक्रमणं" भवितुं शक्नोति, तथा च युक्रेन-सेनायाः एफ-१६-विमानानाम् उपयोगेन आक्रमणार्थं भू-आक्रमणानां सहकार्यस्य सम्भावना क्रीमियादेशः निराकर्तुं न शक्यते । २० दिनाङ्के TASS-समाचार-संस्थायाः प्रतिवेदनानुसारं युक्रेन-सेना अन्तिमेषु दिनेषु जापोरिजिया-नगरेण गुप्तरूपेण ईंधन-वाहनानां सैन्य-उपकरणानाम् च परिवहनं कुर्वती इति संकेताः सन्ति

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया