समाचारं

आरएमबी-विनिमयदरः प्रबलतया पुनः उत्थितः, कारणं च प्राप्तम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक丨Xiao Yu (एशिया-प्रशांत तथा वैश्विक रणनीति संस्थान, चीनी सामाजिक विज्ञान अकादमी एसोसिएट रिसर्चर)

सम्पादक丨लु युएलिंग

अस्मिन् वर्षे आरम्भात् एव अमेरिकी-डॉलर-विरुद्धं आरएमबी-सङ्घस्य दुर्बलता शान्ततया परिवर्तमानम् अस्ति । १९ अगस्त दिनाङ्के आरएमबी-विनिमयदरेण पुनः २५ जुलै दिनाङ्के स्वस्य दृढं प्रदर्शनं पुनः प्रदर्शितम् । तस्मिन् दिने अमेरिकी-डॉलरस्य विरुद्धं स्थले आरएमबी ७.१३८३ इति मूल्ये समाप्तः, पूर्वव्यापारदिनात् २९७ आधारबिन्दुभिः तीव्रवृद्धिः । गतशुक्रवासरस्य समापनपर्यन्तं CFETS, BIS तथा SDR RMB विनिमयदरसूचकाङ्काः सर्वे पूर्वमासात् पतिताः आसन्, अस्मिन् वर्षे अमेरिकी-डॉलर-RMB विनिमयदरः शीघ्रमेव न्यूनतमं बिन्दुं प्राप्तवान्

USDCNH इत्यस्य नवीनतमं मूल्यं अगस्तमासस्य २१ दिनाङ्के प्रारम्भिकव्यापारस्य यावत्

बाह्यविपण्यस्य दृष्ट्या अमेरिकी-डॉलरस्य दुर्बलतायाः अल्पकालीनप्रवृत्तिः विपर्ययितुं कठिना अस्ति । पूर्वसप्ताहे जापानी येन्-विरुद्धं अमेरिकी-डॉलरस्य मूल्यवृद्धेः अतिरिक्तं सर्वेषां प्रमुखवैश्विकमुद्राणां विरुद्धं दुर्बलतां दर्शितवान् । तेषु यूरो-रूप्यकाणां मूल्यं डॉलर-विरुद्धं ०.६५७%, डॉलर-विरुद्धं च पाउण्ड्-रूप्यकाणां १.१०५% वृद्धिः अभवत् ।

यथा विभिन्नदेशानां सार्वभौममुद्राणां विनिमय अनुपातः, देशस्य विनिमयदरं प्रभावितं कुर्वन् मुख्यः कारकः, स्थूलस्तरस्य आर्थिकविकासस्य स्तरस्य अतिरिक्तं, सीमापारपूञ्जीप्रवाहादिभिः सूक्ष्मकारकैः अधिकं प्रतिबन्धितः भवति विनिमयदरनिर्धारणवादस्य मूलसिद्धान्तः । यथा - यदि कस्यचित् देशस्य स्थिर-आर्थिक-वृद्धेः आशाजनकः सम्भावना भवति तर्हि तस्य मुद्रायाः क्रय-शक्तिः प्रबलः भविष्यति, जनाः च तस्य देशस्य मुद्रां धारयितुं इच्छन्ति, मुद्रायाः च मूल्यं वर्धते सूक्ष्मस्तरस्य यदि एकस्य देशस्य व्याजदरः अन्यदेशापेक्षया अधिकः भवति तर्हि मध्यव्याजदरेण न्यूनव्याजदरेण उच्चव्याजदरेण युक्तेषु देशेषु मध्यस्थनिधिः प्रवहति, येन उच्चव्याजदरेण युक्तानां देशानाम् मुद्राणां माङ्गल्यं वर्धते, यत् क्रमेण उच्चव्याजदरेण युक्तानां देशानाम् मुद्राणां मूल्याङ्कनं प्रेरयति ।