समाचारं

ग्रीष्मकालीनयात्रिकप्रवाहस्य शिखरस्य प्रतिक्रियारूपेण निषिद्धं नगरं "स्केल्पर्" इत्यस्य परिचयार्थं एआइ एल्गोरिदम् मॉडलं प्रवर्तयति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य ग्रीष्मकालस्य समाप्तिः यथा भवति तथा तथा ग्रीष्मकालीनपर्यटकानाम् संख्या वर्धिता, "स्केलपर्" अपि टिकटं ऑनलाइन-ग्रहणं कर्तुं आरब्धवन्तः, टिकट-सम्पदां कब्जां कृत्वा, भ्रमणस्य सामान्य-क्रमं बाधितवन्तः निषिद्धनगरस्य धरोहरस्य, सांस्कृतिकावशेषाणां, प्रेक्षकाणां च सुरक्षां सुनिश्चित्य, पर्यटकानां कृते आरामदायकं उत्तमं च भ्रमणवातावरणं प्रदातुं च प्रासादसङ्ग्रहालयेन अन्तिमेषु वर्षेषु प्रतिदिनं ४०,००० जनानां आरक्षणसीमितस्वागतपरिपाटाः कार्यान्विताः सन्ति, यत् अपि च निषिद्धनगरविश्वविरासतां यत् वहनक्षमता सहितुं शक्नोति। ग्रीष्मकालीनावकाशे प्रवेशात् आरभ्य प्रासादसङ्ग्रहालयः बीजिंगनगरस्य पर्यटकानाम् शिखरप्रवाहस्य सक्रियरूपेण प्रतिक्रियां दत्तवान्, टिकटप्रबन्धने, सुरक्षाप्रबन्धने, मुक्तस्वागते च दर्जनशः उपायान् कृतवान्

निषिद्ध नगर टिकट आरक्षण मञ्च

“स्केलपर्” इत्यस्य प्रभावीरूपेण परिचयः कथं करणीयः ?

"स्केलपर्" टिकटं चोरयितुं टिकटं स्वाइप् कर्तुं यन्त्राणां उपयोगं न कर्तुं निषिद्धनगरं स्वस्य टिकटव्यवस्थां अनुकूलितुं, तकनीकीनिवारणप्रयत्नाः निरन्तरं वर्धयति, सुरक्षासंरक्षणस्तरं च सुधारयति तस्मिन् एव काले प्रतिरात्रं २०:०० वादने टिकटविमोचनं आरभ्यते ततः परं टिकटस्य राशिः शनैः शनैः हस्तचलितरूपेण मुक्ता भविष्यति सफलतायाः दरं, तथा च प्रेक्षकाणां चिन्तायां निवारणं करोति, अन्यतरे टिकटविमोचनसमयस्य विस्तारः बहुभाषिकजालस्थलेषु टिकटक्रयणार्थं अन्तः गच्छन्तीनां भ्रमणसमूहानां विदेशदर्शकानां च कृते समयस्य प्रभावीरूपेण गारण्टीं दातुं शक्नोति, तथा च आगच्छन्तीनां भ्रमणसमूहानां तथा व्यक्तिगतपर्यटकानाम् क्रयणस्य दक्षतायां सुधारं कर्तुं शक्नोति टिकटम् ।

टिकटक्रयणपूर्वं, समये, अनन्तरं च त्रयः चरणाः निषिद्धनगरं वास्तविकसमये "स्केलपर्"-परिचयार्थं रक्षा-गहन-प्रौद्योगिक्याः उपयोगं करोति, आरक्षणं कृतवन्तः उपयोक्तृणां कृते "मिलिसेकेण्ड्-स्तरस्य" जोखिमानां पहिचानं करोति, निर्णयं च प्रदाति परिणामाः, मुख्यतया विश्वसनीययन्त्रपरिचयप्रौद्योगिक्याः, बुद्धिमान् जोखिमनियन्त्रणइञ्जिनस्य तथा एआइ एल्गोरिदमप्रतिरूपस्य अन्येषां क्षमतानां च उपरि निर्भरं कृत्वा यातायातस्य, खातानां, उपकरणानां च एकीकरणं कृत्वा जोखिमनियन्त्रणप्रणाली स्थापिता अस्ति