समाचारं

चीनदेशस्य सर्वाधिकजनसंख्यायुक्तं नगरं पुनः “वाहनानां कृते प्रथमक्रमाङ्कनगरम्” इति पुनः आगतं ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे चोङ्गकिङ्ग् उन्मत्तः अभवत् ।
मम देशे बृहत्तमं क्षेत्रं जनसंख्यां च युक्तं एतत् नगरं न केवलं देशे सकलराष्ट्रीयउत्पादवृद्धौ द्वितीयस्थानं प्राप्नोति, अपितु वाहननिर्माणे शेषेभ्यः अपि अधिकं प्रदर्शनं करोति, ८ वर्षेभ्यः परं "प्रथमवाहननगरस्य" सिंहासने पुनः आगतः।
तथ्याङ्कानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-नगरस्य वाहन-उत्पादनं १२.१४ मिलियन-युनिट्-रूप्यकाणि आसीत्, यत् देशस्य नगरेषु प्रथमस्थानं प्राप्तवान् । वर्षाणां सुप्तावस्थायाः अनन्तरं चोङ्गकिङ्ग् आटोमोबाइल इत्यनेन पुनः स्वस्य वैभवस्य क्षणस्य आरम्भः कृतः ।
देशस्य प्रमुखं वाहननिर्माणनगरत्वेन चोङ्गकिङ्ग्-नगरस्य वाहननिर्माणं २०१४ तः २०१६ पर्यन्तं त्रयः वर्षाणि यावत् क्रमशः देशे प्रथमस्थानं प्राप्तवान् ।२०१६ तमे वर्षे तस्य उत्पादनं ३.१५६२ मिलियन यूनिट् यावत् अभवत्, यत् किञ्चित्कालं यावत् अप्रतिमम् आसीत्
परन्तु नवीन ऊर्जावाहनानां नीलसागरस्य उफानेन सह ईंधनवाहनानां वर्चस्वं विद्यमानस्य चोङ्गकिङ्ग् आटोमोबाइलस्य मोक्षबिन्दुः अभवत्, तस्य उत्पादनं च क्षीणं जातम्, २०१९ तमे वर्षे १३८३ लक्षं वाहनं यावत् पतितम्, तस्य श्रेणी च सहसा सप्तमस्थाने पतितम् देशः ।
नूतन ऊर्जातरङ्गस्य प्रभावेण चोङ्गकिङ्ग् "वाहनानां प्रथमं नगरं" प्रति प्रत्यागन्तुं इच्छति ।
नवीन ऊर्जावाहनेषु निर्णायकरूपेण लंगरं कृत्वा, चोङ्गकिंग ऑटोमोबाइल सक्रियरूपेण परिवर्तनं अन्वेषयति, परिवर्तनस्य उन्नयनस्य च यात्रां प्रारभते।
२०२२ तमे वर्षे चोङ्गकिंगेन "विश्वस्तरीयबुद्धिमान् संजालयुक्तस्य नवीनऊर्जावाहनउद्योगसमूहस्य निर्माणार्थं चोङ्गकिंगविकासयोजना (२०२२-२०३०)" इति प्रकाशितम्, यया परिवर्तनस्य उन्नयनस्य च समग्रमार्गचित्रं स्पष्टीकृत्य "विश्वस्तरीयबुद्धिमान् निर्मातुं प्रयत्नः" इति प्रस्तावः कृतः नेटवर्क्ड् नवीन ऊर्जावाहन उद्योगः।" समूहः"।
२०२३ तमे वर्षे चोङ्गकिङ्ग् इत्यनेन "३३६१८" आधुनिकनिर्माणसमूहप्रणाल्याः निर्माणे केन्द्रीकरणस्य प्रस्तावः कृतः प्रथमः "३" इति त्रयः प्रमुखाः खरबस्तरीयाः प्रमुखाः औद्योगिकसमूहाः निर्दिशन्ति, यत्र बुद्धिमान् संजालयुक्तानि नवीन ऊर्जावाहनानि प्रथमस्थाने सन्ति
चोङ्गकिङ्ग्-नगरस्य न केवलं दृढनिश्चयः अपितु नूतन-ऊर्जा-वाहनेषु परिवर्तनस्य आधारः अपि अस्ति ।
औद्योगिकशृङ्खला सम्पूर्णा अस्ति। चोङ्गकिंग देशस्य प्रमुखेषु वाहननिर्माणस्य आधारेषु अन्यतमम् अस्ति अस्य "बृहत् लघु, त्रीणि विद्युत्" (विद्युत्नियन्त्रणप्रणाली, चालनमोटर, शक्तिबैटरी, विद्युत्ब्रेक्, विद्युत्सुगतिः, विद्युत्वायुः च इत्यादीनां कोरसमर्थनसुविधानां कृते उत्तमः आधारः अस्ति कण्डिशनिङ्ग), तथा च पश्चिमक्षेत्रे सर्वाधिकं सम्पूर्णं प्रणाली अस्ति।
समृद्ध अनुप्रयोग परिदृश्य। "8D जादू" पर्वतनगरत्वेन चोङ्गकिङ्ग्-नगरे जटिलाः पर्वतीय-भूभागपरिवहन-परिदृश्याः सन्ति -road-cloud integration" बुद्धिमान् सम्बद्धवाहनानां अनुप्रयोगः।
नवीनताक्षमतासु सुधारः। चोङ्गकिङ्ग्-नगरे शुद्धविद्युत्, प्लग-इन्-हाइब्रिड्, बैटरी-अदला-बदली, विस्तारिता-परिधिः, हाइड्रोजन-इन्धनं च इत्यादयः अत्याधुनिकाः प्रौद्योगिकीमार्गाः सन्ति । अनेकाः कारकम्पनयः स्वस्य नूतन ऊर्जा-उत्पाद-विन्यासं वर्धितवन्तः, विपण्य-प्रतिस्पर्धायाः नूतन-ऊर्जा-वाहन-माडलस्य श्रृङ्खलां च प्रारब्धवन्तः ।
एतेषां प्रयत्नानाम् कारणेन चोङ्गकिङ्ग्-नगरस्य नूतन-ऊर्जा-वाहन-उद्योगः "बिन्दुतः" "पृष्ठम्" यावत् पूर्ण-पुष्पं प्राप्तुं समर्थः अभवत् ।
वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-नगरे ३९१,००० नवीन-ऊर्जा-वाहनानां उत्पादनं जातम्, यत् वर्षे वर्षे १.५ गुणा वृद्धिः अभवत्, यत् राष्ट्रिय-सरासरी-वृद्धि-दरात् (३०.१%) बहु अधिकम् अस्ति, वृद्धि-दरः शीर्ष-दश-प्रान्तेषु प्रथमस्थानं प्राप्तवान् तथा च देशस्य वाहननिर्माणार्थं नगराणि । तदतिरिक्तं सैलिस् वेन्जी एम ९ इत्यस्य विक्रयमात्रा ५,००,००० युआन् इत्यस्मात् अधिकमूल्येन विलासितानां मॉडल्-मध्ये प्रथमस्थानं प्राप्तवान् ।
चोङ्गकिंग-सांख्यिकीय-ब्यूरो-इत्यनेन सूचितं यत् चोङ्गकिंगस्य वाहन-उद्योगस्य वर्तमान-कोर-वृद्धिः अद्यापि साइरस-नगरे एव अस्ति तस्मिन् एव काले, कम्पनीयाः उत्पादनस्तरः च निरन्तरं वर्धते । साइरस इत्यनेन चालितेन जिन्काङ्ग न्यू एनर्जी, किङ्ग्शान् इण्डस्ट्रियल्, हुगुआङ्ग इलेक्ट्रिकल एप्लायन्सेस् इत्यादीनां समर्थनकम्पनीनां अपि तीव्रवृद्धिः अभवत् ।
एताः उपलब्धयः चोङ्गकिंगस्य व्यवस्थितनियोजनस्य, समग्रप्रचारस्य, बुद्धिमान् सम्बद्धानां नूतनानां ऊर्जावाहनानां नूतनमार्गे निरन्तरप्रयत्नस्य च परिणामाः सन्ति
चोङ्गकिंग् इत्यनेन निर्धारितलक्ष्यानुसारं २०२५ तमवर्षपर्यन्तं विश्वस्तरीयस्य बुद्धिमान् सम्बद्धस्य नवीनऊर्जावाहनउद्योगसमूहस्य आदर्शरूपं प्रारम्भे निर्मितं भविष्यति, बुद्धिमान् सम्बद्धानां नवीन ऊर्जावाहनानां उत्पादनं विक्रयं च १०% अधिकं भागं भविष्यति देशस्य कुलम् ।
शान्चेङ्गस्य “नम्बर १ ऑटोमोबाइल सिटी” इत्यत्र पुनरागमनस्य पृष्ठतः शान्चेङ्गस्य दृढता, नवीनता च अस्ति । चीनस्य वाहननिर्माणस्य सामर्थ्यं क्षमता च प्रदर्शयितुं चोङ्गकिङ्ग् नूतनं दृष्टिकोणं गृह्णाति।
प्रतिवेदन/प्रतिक्रिया