समाचारं

वैश्विकरूपेण विद्युत्वाहनानां संख्या वर्धते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १९ दिनाङ्के समाचारः प्राप्तःजर्मन-प्रेस-एजेन्सी-संस्थायाः अद्यतन-प्रतिवेदनानुसारं जर्मनी-देशे नवीनतम-संशोधन-अनुसारं विश्वे विद्युत्-वाहनानां संख्या तीव्रगत्या वर्धमाना अस्ति
बाडेन्-वुर्टेम्बर्ग्-सौर-हाइड्रोजन-ऊर्जा-अनुसन्धान-केन्द्रेण अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् २०२३ तमस्य वर्षस्य अन्ते विश्वे प्रायः ४२ मिलियन-विद्युत्-वाहनानि भविष्यन्ति, यत् एकवर्षपूर्वस्य अपेक्षया प्रायः ५०% अधिकम् अस्ति
अस्मिन् सङ्ख्यायां शुद्धविद्युत्वाहनानि, प्लग-इन्-संकर-वाहनानि, विस्तारित-परिधि-विद्युत्वाहनानि च सन्ति ।
बाडेन्-वुर्टेम्बर्ग्-सौर-हाइड्रोजन-ऊर्जा-अनुसन्धानकेन्द्रस्य आँकडानुसारं चीनदेशे २३.४ मिलियनं विद्युत्वाहनानि सन्ति, येषु वैश्विकविद्युत्वाहनानां आर्धेभ्यः अधिकं भागः अस्ति
अमेरिकादेशः द्वितीयस्थाने अस्ति, यद्यपि तस्य विद्युत्वाहनस्य बेडाः ४८ लक्षं जनाः सन्ति, चीनदेशात् दूरं पृष्ठतः ।
जर्मनीदेशः २३ लक्षं वाहनैः तृतीयस्थाने अस्ति, फ्रान्स्-देशयोः, यूनाइटेड् किङ्ग्डम्-देशयोः च पुरतः । फ्रान्स्-देशे, यूके-देशे च क्रमशः १६ लक्षं, १५ लक्षं च वाहनानि सन्ति ।
चीनस्य वर्चस्वं अल्पकालीनरूपेण बहु परिवर्तनं कर्तुं न शक्यते। चीनदेशे विद्युत्वाहनानां संख्यायाः वृद्धिगतिः अन्येषां प्रमुखविपण्यानाम् अपेक्षया महत्त्वपूर्णतया अधिका अस्ति ।
२०२३ तमे वर्षे शुद्धविद्युत्वाहनानां प्लग-इन्-संकरवाहनानां च बृहत्तमः निर्माता चीनीयकम्पनी BYD अस्ति । नवपञ्जीकृतकारानाम् संख्यायाः अनुसारं BYD इत्यत्र ३० लक्षाधिकाः विद्युत्काराः, टेस्लाकाराः १८ लक्षं, फोक्सवैगनस्य १० लक्षं च अभवन्
बीएमडब्ल्यू ५७०,००० यूनिट्-मात्रायां किञ्चित् न्यूनं कृत्वा षष्ठस्थानं प्राप्तवान्, मर्सिडीज-बेन्ज्-इत्येतत् ४,००,००० यूनिट्-मात्राभ्यां किञ्चित् अधिकं कृत्वा १० स्थानं प्राप्तवान् ।
संचयी नवीनपञ्जीकरणदत्तांशस्य अनुसारं द्वौ सामान्यौ विद्युत्वाहनौ टेस्ला मोटर्स् इत्यस्य सन्ति : प्रायः २५ लक्षं मॉडल् वाई मॉडल् तथा न्यूनातिन्यूनं २३ लक्षं मॉडल् ३ मॉडल् (संकलित/हु जिंग) २.
टेस्ला कार लोगो (Visual China file picture)
प्रतिवेदन/प्रतिक्रिया