समाचारं

आसियान एनसीएपी पञ्चतारकसुरक्षाप्रमाणपत्रं प्राप्य अन्तर्राष्ट्रीयस्तरस्य स्वस्य ब्राण्डस्य उन्नयनं कृतवान् ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा घरेलुवाहनानां प्रवर्तनं तीव्रं भवति तथा तथा स्वतन्त्रब्राण्ड्-संस्थानां विदेशगमनस्य प्रवृत्तिः अभवत् । दक्षिणपूर्व एशिया जापानीकारानाम् महत्त्वपूर्णः आधारः सर्वदा एव अस्ति, चीनीयब्राण्ड्-समूहानां विदेशं गन्तुं प्राथमिकं युद्धक्षेत्रम् अपि अस्ति । तेषु आसियान नवीनकारमूल्यांकनकार्यक्रमः (आसियान एनसीएपी) प्रमुखकारकम्पनीनां सुरक्षासामग्रीपरीक्षणार्थं महत्त्वपूर्णं क्षेत्रं जातम्। अधुना चीनदेशस्य बहवः कारकम्पनयः अस्मिन् क्षेत्रे उत्तमं परिणामं प्राप्तवन्तः ।
१५ अगस्तदिनाङ्के आसियान-नवकारमूल्यांकनप्रोटोकॉल-आसियान-एनसीएपी-संस्थायाः आधिकारिकतया GAC Movie Speed ​​EMZOOM-इत्यस्य दुर्घटनापरीक्षापरिणामानां घोषणा कृता । विदेशेषु मूल्याङ्कनं कृत्वा GAC इत्यस्य प्रथमः मॉडलः इति नाम्ना Shadow Speed ​​इत्यनेन कुलम् ८८.३९ अंकैः सर्वोच्चं पञ्चतारकं सुरक्षामूल्याङ्कनं प्राप्तम् ।
आसियान एनसीएपी वैश्विक एनसीएपी परिवारस्य नूतनः सदस्यः अस्ति, यस्य उद्देश्यं आसियानक्षेत्रे वाहनसुरक्षामानकेषु सुधारः, उपभोक्तृसुरक्षाजागरूकतां सुदृढं कर्तुं, तस्मात् सुरक्षितं वाहनविपण्यं निर्मातुं च अस्ति आसियान एनसीएपी मूल्याङ्कनं चतुर्षु खण्डेषु विभक्तम् अस्ति : वयस्कनिवासीसंरक्षणम् (एओपी), बालनिवासीसंरक्षणम् (सीओपी), सुरक्षासहायता (एसए) तथा मोटरसाइकिलचालकसुरक्षा (एमएस)।
मलेशिया, थाईलैण्ड्, इन्डोनेशिया इत्यादिषु आसियानदेशेषु मार्गप्रयोक्तृषु मोटरसाइकिलचालकाः बृहत्तमः समूहः अस्ति, यत्र कुलमार्गप्रयोक्तृणां संख्यायाः ८०% भागः अस्ति यातायातदुर्घटनासांख्यिक्यां सर्वेषां यातायातदुर्घटनानां मृत्योः ५०% अधिकं मोटरसाइकिलसम्बद्धमृत्युः भवति । एतत् दृष्ट्वा आसियान एनसीएपी इत्यनेन कारानाम् मूलव्यापकदुर्घटनापरीक्षणपरियोजनायां वाहनस्य उभयतः अन्धस्थाननिरीक्षणम् इत्यादीनि मोटरसाइकिलचालनसंरक्षणमूल्यांकनलिङ्कानि योजितानि सन्ति।
१६ अगस्तदिनाङ्के चीनवाहनसंशोधनविकासनिगमेन आयोजितं ४० वर्षीयपरीक्षणं विज्ञानप्रौद्योगिकीनवाचारविकासमञ्चः चोङ्गकिङ्ग्-नगरे आयोजितः सभायां आसियान एनसीएपी कार्यसमूहस्य स्थापनां कृत्वा अनुज्ञापत्रं प्रदत्तम्, यत् चीन-मलेशिया-देशयोः मध्ये मार्गयातायातसुरक्षायाः परीक्षणप्रौद्योगिकीसंशोधनस्य च नूतनं माइलस्टोन् चिह्नितवान्, अपि च चीनस्य वाहनसंशोधनविकासस्य अनुसन्धानपरीक्षणस्तरयोः अन्तर्राष्ट्रीयमान्यता प्राप्ता इति अपि प्रतिनिधित्वं कृतम् .
GAC Yingsu इत्यस्य अतिरिक्तं Chery इत्यस्य Omoda C5 इत्यपि अस्ति । आसियान एनसीएपी दुर्घटनापरीक्षायां अपि ५-तारकं मूल्याङ्कनं प्राप्तवान्, तस्य सुरक्षा च पुनः परीक्षणं उत्तीर्णा अभवत् ।
पाठ |. संवाददाता क्यूई याओकी
चित्रम् |
प्रतिवेदन/प्रतिक्रिया