समाचारं

चतुर्-मोटर-युन्नान-एक्स-इत्यनेन सुसज्जितस्य उत्पादन-रेखायाः रोल-ऑफ्-करणाय U9-ग्राहक-वितरण-वाहनानां प्रथम-समूहं यावत् पश्यन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं याङ्गवाङ्ग-वाहनविक्रय-विभागस्य महाप्रबन्धकः हू क्षियाओकिङ्ग् इत्यनेन घोषितं यत् याङ्गवाङ्ग-यू९ इत्यस्य ग्राहकवितरणवाहनानां प्रथमः समूहः आधिकारिकतया उत्पादनपङ्क्तौ लुठितः अस्ति, तथा च उक्तवान् यत् उत्पादनपङ्क्तिः पूर्णतया प्रारब्धा अस्ति, वितरणं च आरभेत इति ग्राहकानाम् एकस्य पश्चात् अन्यस्य। शुद्धविद्युत्क्रीडाकाररूपेण स्थितं U9 आधिकारिकतया अस्मिन् वर्षे फरवरीमासे १६८ लक्षं युआन् मूल्येन प्रक्षेपितम् ।

U9 इत्यस्य डिजाइनः "Gateway of Time and Space" इति डिजाइनभाषां स्वीकुर्वति । नूतनं कारं कार्बनफाइबरघटकैः सह मानकरूपेण आगच्छति तथा च विद्युत् भृङ्गद्वाराभिः सुसज्जितम् अस्ति । कारस्य पृष्ठभागे बृहत्-आकारस्य कार्बन-फाइबर-नियत-स्पोइलर-युक्तः अस्ति, पृष्ठीय-विसारकस्य अधः समायोज्य-पट्टिकाः सन्ति, येन वाहनस्य वायुगतिकी-प्रदर्शने उन्नयनं भवति

आन्तरिकस्य दृष्ट्या U9 द्वि-परिवेष्टित-काकपिट्-डिजाइनेन सुसज्जितम् अस्ति तथा च कार्बनफाइबर-साबर-सामग्रीभिः बहूनां परिमाणेन आच्छादितम् अस्ति, यत् गतिशीलं स्पोर्ट्स्-कार-शैलीं दर्शयति तदतिरिक्तं नूतनं कारं पूर्णेन एलसीडी-यन्त्रेण अपि च लम्बवत् स्थापितेन १२.३-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे च सुसज्जितम् अस्ति, यत्र स्क्रीन-अधः ड्राइविंग्-मोड्-नियन्त्रण-नॉब्, स्पर्श-बटन-इत्येतत् च अस्ति

शक्तिस्य दृष्ट्या अयं कारः यी सिफाङ्ग-मञ्चप्रौद्योगिक्या, युन्नान-एक्स-प्रौद्योगिक्या च सुसज्जितः अस्ति यस्य अधिकतमशक्तिः प्रतिमोटरं २४० किलोवाट् यावत् भवति ।किलोवाट, व्यापकशक्तिः ९६० यावत् भवतिकिलोवाट, व्यापकः शिखरटोर्क् 1680N·m अस्ति, तथा च 0 तः 100km/h पर्यन्तं गतिं प्राप्तुं केवलं 2.36 सेकेण्ड् यावत् समयः भवति । तस्मिन् एव काले युन्नान एक्सस्य पूर्णपरिधि-८००V उच्च-वोल्टेज-मञ्चस्य आधारेण तथा च प्रणाल्याः स्वस्य ३६kW उच्च-शक्ति-निलम्बन-मोटरस्य आधारेण, U9 १ टन-अधिकं एकचक्र-उत्थापन-बलं प्रदातुं शक्नोति तथा च शीघ्रं प्रतिक्रियां दातुं शक्नोति

प्रतिवेदन/प्रतिक्रिया