"एतावत् तुच्छम्", सम्पूर्णे एशिया-प्रशान्तदेशे केवलं ३ युद्धपोताः सन्ति, कनाडा अद्यापि दक्षिणचीनसागरे पादं स्थापयितुम् इच्छति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्गस्य दक्षिणचीनमॉर्निङ्गपोस्ट्-पत्रिकायाः लेखः अगस्तमासस्य १७ दिनाङ्के, मूलशीर्षकः : दक्षिणचीनसागरे कनाडादेशस्य "हास्यास्पदाः" कार्याणि: बीजिंगं चुनौतीं ददति वा आसियानं क्षीणं कुर्वन्ति वा? कनाडादेशः दक्षिणचीनसागरे उद्यमं कुर्वन् अस्ति, सैन्यरक्षाउद्योगसहकार्यं सुदृढं कर्तुं आस्ट्रेलियादेशेन सह मिलित्वा। महत्त्वपूर्णजलक्षेत्रे चीनस्य दावानां विषये द्वयोः देशयोः चिन्ता वर्तते इति दावाः सन्ति, एतत् कदमः अस्मिन् क्षेत्रे बीजिंगस्य वर्धमानं प्रभावं नियन्त्रयितुं उद्दिश्यते।
अगस्तमासस्य ८ दिनाङ्के कनाडादेशस्य रक्षामन्त्री बिल् ब्लेयरः वैङ्कूवरनगरे आस्ट्रेलियादेशस्य रक्षामन्त्रिणा सह वार्तालापानन्तरं दावान् अकरोत् यत् चीनदेशः स्वहितस्य प्रवर्धनार्थं अन्तर्राष्ट्रीयव्यवस्थां पुनः आकारयितुं प्रयतते, तथा च भारत-प्रशांतक्षेत्रस्य सुरक्षा "बहवः प्रमुखाः" सम्मुखीभवन्ति इति च अवदत् तथा कठिनाः आव्हानाः।" . ब्लेयरः अवदत् यत् सः अस्मिन् क्षेत्रे व्यवस्थां स्थापयितुं आस्ट्रेलियादेशेन सह सहकार्यं सुदृढं करिष्यति।
केचन पर्यवेक्षकाः अवदन् यत् कनाडादेशस्य रुचिः "मात्रं प्रतीकात्मकं" भवितुम् अर्हति यतोहि कनाडादेशे अस्मिन् क्षेत्रे महत्त्वपूर्णसैन्यरक्षासंसाधनानाम् अभावः अस्ति। कनाडादेशस्य हस्तक्षेपः अपि स्वस्य कृते महत् जोखिमं जनयति । वैश्विकव्यापारस्य प्रायः ५.५ खरब डॉलरः प्रतिवर्षं दक्षिणचीनसागरस्य महत्त्वपूर्णजलमार्गेण गच्छति, यत्र कनाडादेशस्य बृहत्संख्याकाः वाणिज्यिकहिताः अपि सन्ति जापानस्य अन्तर्राष्ट्रीय-ईसाई-विश्वविद्यालयस्य प्राध्यापकः स्टीफन् नेगी इत्यनेन उक्तं यत् कनाडादेशः अपि स्वस्य अर्धचालक-आपूर्ति-शृङ्खलायां सम्भाव्य-प्रभावस्य विषये चिन्तितः अस्ति, यतः विश्वस्य प्रायः ९०% अत्याधुनिक-चिप्स् चीन-देशस्य ताइवान-देशे निर्मिताः सन्ति
कनाडादेशः अस्मिन् क्षेत्रे चीनस्य प्रतिकारं कर्तुं आशास्ति, परन्तु तस्य संलग्नतायाः कारणात् आसियान-सङ्घस्य केन्द्रतायाः कृते खतरा भवितुम् अर्हति । आसियान-सन्धिपत्रे समूहस्य आवश्यकता अस्ति यत् सः महती शक्ति-प्रतिस्पर्धायाः कारणेन डुबकी मारितुं न अपितु बाह्य-साझेदारैः सह सहकारी-सम्बन्धानां विकासे स्वस्य प्रबलस्थानं निर्वाहयतु |.
ज्ञातव्यं यत् कनाडादेशेन स्वस्य संलग्नता वर्धिता, फिलिपिन्स्-देशाय गुप्त-जहाज-परिचय-प्रणालीः प्रदत्ताः । नेगी इत्यनेन उक्तं यत् ओटावा-नगरं शीघ्रमेव अन्येषु दक्षिणपूर्व-एशिया-देशेषु एतत् सहकार्यं विस्तारयितुं शक्नोति। परन्तु मलेशियादेशस्य विदेशनीतिविश्लेषकः आज्मी हसनः अवदत् यत् गैर-आसियानदेशानां उपस्थित्या दक्षिणचीनसागरस्य विषये समूहस्य कृते "एकीकृता स्थितिः निर्मातुं" कठिनं जातम्। समस्या, आज्मी व्याख्यातवान्, यत् आसियान मौलिकरूपेण विभक्तम् अस्ति - केचन देशाः अमेरिकादेशस्य पक्षे सन्ति, अन्ये चीनस्य समर्थनं कुर्वन्ति, अन्ये च "अतिशयेन चिन्तां न कुर्वन्ति इव दृश्यन्ते, विवादे च प्रत्यक्षतया सम्बद्धाः न सन्ति
कनाडादेशस्य चिन्तनसमूहस्य शान्तिकूटनीतिसंस्थायाः वरिष्ठः सहकर्मी जेफ्री रीव्स् इत्यनेन उक्तं यत् दक्षिणचीनसागरे अधिकाधिकं आग्रही भूमिकां निर्वहितुं कनाडादेशस्य मौलिकरूपेण क्षमतायाः अभावः अस्ति। रीव्स् इत्यनेन उक्तं यत् सम्पूर्णे एशिया-प्रशांतक्षेत्रे कनाडा-नौसेनायाः केवलं त्रीणि युद्धपोतानि सन्ति इति रीव्सस्य दृष्ट्या दक्षिणचीनसागरे कनाडादेशस्य संलग्नता "पूर्णतया प्रतीकात्मका" अस्ति - अधिकं दर्शयितुं यत् "यत् सः स्वस्य पाश्चात्यसहयोगिनां भागिनानां च सामरिकलक्ष्याणां समर्थनं करोति, यद्यपि अत्यन्तं सीमितसमर्थनम्" इति (लेखिका मारिया जिओ, वांग दाझुआङ्ग द्वारा अनुवादित) ▲