समाचारं

उपभोक्तृचिकित्सायाः गुप्तप्रवृत्तिः : दशकशः अरबौ ईडी औषधविपण्यमागधा विस्फोटयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालव्यापारस्य गहनविकासेन सह ऑनलाइन औषधव्यापारस्य प्रतिरूपं तीव्रगत्या उद्भूतम्, अन्तर्जालमाध्यमेन स्वतन्त्रतया औषधक्रयणस्य उपयोक्तृणां माङ्गल्यं वर्धते ऑनलाइन औषधालयानाम् विक्रयः महत्त्वपूर्णं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति, तेषां विपण्यभागः च वर्षे वर्षे विस्तारं प्राप्नोति । विशेषतः विगतकेषु वर्षेषु कोविड-१९ महामारीयाः उत्प्रेरकत्वेन मम देशस्य ऑनलाइन-औषधालयानाम् (औषध-अ-औषध-वर्गाः सहितम्) समग्र-विक्रय-परिमाणेन द्रुतगत्या वृद्धिः प्राप्ता, येन सशक्त-विकास-प्रवृत्तिः दृश्यते |.
उपभोक्तृऔषधेषु केशक्षयविरोधी, वजनक्षयस्य औषधानि, नवीनाः पारम्परिकाः चीनीयाः औषधाः एण्ड्रोलॉजी औषधानि इत्यादयः सन्ति । अस्य प्रकारस्य औषधस्य द्वौ प्रमुखौ वैशिष्ट्यौ स्तः प्रथमं, प्रतिपूर्तिं कर्तुं चिकित्साबीमायाः उपरि अवलम्बनस्य आवश्यकता नास्ति, तथा च मुख्यानि उपभोगपरिदृश्यानि चिकित्सालयात् बहिः भवन्ति, तथा च चिकित्साबीमाशुल्कनियन्त्रणेन प्रभाविताः न भवन्ति वैद्यस्य विहितस्य आवश्यकता भवति, रोगिणः च स्वयमेव तत् क्रेतुं निर्णयं कर्तुं शक्नुवन्ति, यस्य लाभः Strong consumer attributes इति भवति ।
उपभोक्तृऔषधविपण्यस्य पुनः आकारः
चीनस्य ऑनलाइन औषधालयानाम् २०२३ तमे वर्षे औषधविक्रयक्रमाङ्कने सिल्डेनाफिल् प्रथमस्थाने अस्ति । तदतिरिक्तं टैडालाफिल्-गोल्यः, डापोक्सेटिन्-हाइड्रोक्लोराइड्-गोल्यः च क्रमशः तृतीय-पञ्चम-स्थानं प्राप्तवन्तः ।
दत्तांशस्रोतः: minai.com
अफलाइन-औषधालयेषु ग्राहकानाम् आकर्षणार्थं मूल-उत्पादानाम् रूपेण, सिल्डेनाफिल्, टैडालाफिल् च कठोर-माङ्गस्य, स्पष्ट-वेदना-बिन्दवः, उच्च-गोपनीयतायाः च कारणेन ऑनलाइन-औषधालयेषु उष्ण-विक्रय-वर्गाः अभवन् "२०२४ चीन-एण्टी-ईडी-औषध-उद्योगस्य श्वेत-पत्रे" प्रकटित-आँकडानां अनुसारं मम देशे ४० वर्षाधिकानां मध्यमवयस्कानाम् पुरुषाणां मध्ये इरेक्टाइल-विकारस्य (ED) घटना ४०% यावत् अस्ति विश्वस्वास्थ्यसङ्गठनस्य (WHO) भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे विश्वे ईडी-रोगिणां संख्या ३२२ मिलियनं यावत् भविष्यति, तथा च विपण्यस्य आकारः १० अरब युआन्-अधिकः भविष्यति इति अपेक्षा अस्ति
वर्तमान समये ईडी-विरोधी औषधविपणनं मुख्यतया उत्पादानाम् त्रयाणां प्रमुखवर्गाणां कृते निर्मितम् अस्ति : विदेशीयमूलौषधानि, घरेलुजेनेरिकौषधानि, घरेलुस्वतन्त्ररूपेण विकसितानि मूलऔषधानि च यतो हि घरेलुमूलौषधानां अनुसन्धानविकासप्रगतिः तुल्यकालिकरूपेण मन्दः भवति तथा च विपण्यां प्रकाराः सीमिताः सन्ति, अतः एण्ड्रोलॉजी औषधविपण्ये मुख्यतया विदेशीयमूलौषधानां घरेलुजेनेरिकौषधानां च कब्जा भवति
उदाहरणरूपेण सिल्डेनाफिल् इति औषधं प्रथमवारं फाइजर इत्यनेन विकसितम्, १९९८ तमे वर्षे च प्रक्षेपणं कृतम् ।अस्य वार्षिकविक्रयः दीर्घकालं यावत् एक अरब अमेरिकी डॉलरात् अधिकं स्थिरः अस्ति। यतः २०१२ तमे वर्षे सिल्डेनाफिल् इत्यस्य पेटन्टस्य अवधिः क्रमेण समाप्तः अभवत्, तस्मात् वैश्विकाः जेनेरिक-औषध-कम्पनयः तीव्रगत्या उद्भूताः, तथा च जेनेरिक-औषधानां उच्च-व्यय-प्रदर्शनस्य कारणेन मूल-औषधानां विपण्य-भागं द्रुतगत्या क्षीणं कृतवन्तः
औषधविपणनप्राधिकरणधारकस्य (MAH) प्रणाल्याः उन्नत्या सह घरेलुऔषधउद्योगस्य परिदृश्यं चुपचापं परिवर्तमानं वर्तते। औषधकम्पनयः, वैज्ञानिकशोधकाः अन्ये च अनुसंधानविकासक्षमतायुक्ताः संस्थाः क्रमेण औषधविपणनप्राधिकरणधारकेषु परिणमिष्यन्ति। एषा प्रवृत्तिः नूतनानां खुदरा औषधकम्पनीनां कृते एमएएच-प्रणाल्याः माध्यमेन जेनेरिक-औषधानां विकासाय नूतनान् अवसरान् प्रदाति तथा च उपभोक्तृ-औषध-विपण्यं स्वस्य अद्वितीय-चैनल-लाभैः सह पुनः आकारं ददाति |.
उपभोक्तृचिकित्सायाः अवसरं गृह्णन्तु
अन्तिमेषु वर्षेषु राष्ट्रियमात्रा-आधारित-क्रयणस्य सामान्यीकरणस्य, स्थानीय-गठबन्धनस्य क्रयणस्य उन्नतिः, डीआरजी-रोग-आधारित-भुगतान-नीतीनां सख्त-कार्यन्वयनस्य च कारणात् अनेकेषां औषधानां मूल्येषु महती न्यूनता अभवत्, विविधाः औषध-कम्पनयः सम्मुखीभवन्ति परिवर्तनस्य दबावः भवति तथा च विपण्यपरिवर्तनस्य शीघ्रं अनुकूलनं करणीयम्: अथवा औषधेषु पूर्णतया निवेशः करणीयः अनुसन्धानं विकासं च, अथवा जेनेरिक औषधानां ब्राण्डिंगं प्रवर्तयितुं, अथवा स्थायिविकासं प्राप्तुं नूतनानां विपणनमार्गाणां अन्वेषणं करणीयम्।
"औषधप्रशासनकानूनस्य" नूतनं संस्करणं २०१९ तमे वर्षे नवीनौषधानां अनुसन्धानं विकासं च प्रोत्साहयितुं, औषधविपणनप्राधिकरणधारकस्य (MAH) प्रणालीं प्रवर्धयितुं, ऑनलाइन-पर्चे-औषधविक्रयणस्य प्रतिबन्धान् शिथिलीकर्तुं च विमोचितम् "अन्तर्जाल + चिकित्सासेवा" इत्यस्य विकासेन सह औषधनिर्देशस्य O2O मॉडलेन नूतनाः अवसराः आरब्धाः ।
O2O औषधविपण्यस्य तीव्रवृद्ध्या २० कोटिभ्यः अधिकाः उपयोक्तारः आकर्षिताः, येन विशालविपण्यक्षमता प्रदर्शिता अस्ति । नवीनं ब्राण्ड् जिन्हाईई इत्येतत् उदाहरणरूपेण गृहीत्वा, एतत् सक्रियरूपेण अनेकचैनलम् यथा Meituan O2O, श्रृङ्खला औषधालयाः, स्वतन्त्राः औषधालयाः, चिकित्सालयानि च परिनियोजितवन्तः येन ऑनलाइन-अफलाइन-बाजारान् पूर्णतया कवरं कर्तुं शक्यते तथा च सुविधाजनकं व्यावसायिकं च औषधक्रयण-अनुभवं प्रदातुं शक्यते। एतस्य विन्यासस्य माध्यमेन न केवलं औषधानां सुलभतां वर्धयति, अपितु विपण्यस्थानं विस्तारयति, जेनेरिक औषधानां विभेदितविकासं च प्रवर्धयति
उपभोक्तृचिकित्सा बृहत् उपभोगक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति तथा च माङ्गपक्षीयलाभांशं निरन्तरं प्राप्नोति । घरेलु औषध-चिकित्सा-बाजारे उपभोक्तृ-मागधा-आपूर्ति-योः मध्ये बृहत्-विरोधाः, भेदाः च सन्ति, आपूर्ति-मागधयोः मध्ये एषः विरोधाभासः चिकित्सा-बाजारे अपि विशाल-अवकाशान् आनयिष्यति | ways.
एकं विशिष्टं उपभोक्तृऔषधं इति नाम्ना एण्ड्रोलॉजी औषधैः नूतनानां खुदरा औषधकम्पनीनां कृते नूतनः विकासमार्गः उद्घाटितः अस्ति । यथा यथा माङ्गल्यं वर्धते तथा तथा एतत् क्षेत्रं विकासस्य सुवर्णकालं प्रविशति ।
प्रतिवेदन/प्रतिक्रिया