समाचारं

विश्वस्य बृहत्तमः क्षैतिजरूपेण विभक्तः केन्द्रापसारकसंपीडकः एककः शेङ्गुनगरे उत्पादनरेखातः बहिः आगच्छति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, किङ्घाई-नगरस्य गोलमुड्-नगरे ६० मेगावाट्-द्रव-वायु-ऊर्जा-भण्डारण-प्रदर्शन-परियोजनाय शेन्गु-समूहेन विकसितस्य उत्पादितस्य च प्रमुख-उपकरणस्य - विश्वस्य प्रथमः सेट्-विश्वस्य च बृहत्तमः क्षैतिजरूपेण विभक्त-केन्द्रापसारक-संपीडक-एककस्य एकस्मिन् समये सफलतया परीक्षणं कृतम्, तथा च विविधाः यांत्रिक-सञ्चालन-परीक्षणाः अनुबन्धे अन्तर्राष्ट्रीयमानकेषु च निर्दिष्टानां सूचकानाम् अपेक्षया उत्तमाः सन्ति ।
संवाददाता ज्ञातवान् यत् अस्याः परियोजनायाः संपीडकस्य द्रुतगतिः एक-क्लिक्-प्रारम्भः, विरामः च भवति, यत् ऊर्जा-भण्डारण-प्रौद्योगिक्याः आवश्यकतां पूरयितुं शक्नोति, स्टेशनस्य बुद्धिमान् स्वचालितं च प्रबन्धनं साक्षात्कर्तुं शक्नोति, सम्पूर्णस्य यन्त्रस्य कुशलं सुरक्षितं च संचालनं सुनिश्चितं कर्तुं शक्नोति, उद्योगस्य अग्रणीस्तरं प्राप्य। “क्लान्तिप्रतिरोधः यूनिटस्य विश्वसनीयतां मापनार्थं प्रमुखः सूचकः अस्ति यत् यूनिटस्य उत्तमाः क्लान्तताविरोधी लक्षणाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् यूनिट् न्यूनातिन्यूनं २०,००० आरम्भं स्थगयति च सहते तथा च न्यूनातिन्यूनं ३० वर्षाणां सेवाजीवनं भवति, येन सुनिश्चितं भवति यत्... यूनिटस्य सम्पूर्णजीवनचक्रस्य कालखण्डे आरम्भस्य विरामस्य च संख्या आवश्यकताः पूर्यन्ते।" इति शेङ्गुसमूहस्य प्रभारी प्रासंगिकव्यक्तिः परिचयं दत्तवान्।
इयं परियोजना किङ्घाई-प्रान्तस्य प्रतिष्ठित- "अनावरण-कृता" तरल-वायु-ऊर्जा-भण्डारण-परियोजना अस्ति एषा प्रमुखा सफलता प्रभावीरूपेण बृहत्-परिमाणस्य, दीर्घकालीन-द्रव-वायु-ऊर्जा-भण्डारण-प्रौद्योगिक्याः अन्तर्राष्ट्रीय-अन्तरं पूरयति, स्वच्छ-ऊर्जा-उद्योगस्य विकासाय, नूतन-विद्युत्-व्यवस्थायाः निर्माणाय, चीनस्य नूतन-ऊर्जा-उद्योगस्य वैश्विक-प्रतिस्पर्धां वर्धयितुं च महत्त्वपूर्णम् अस्ति , ऊर्जासुरक्षां सुनिश्चित्य "द्विगुणकार्बनस्य" साक्षात्कारः “लक्ष्याणां दूरगामी परिणामाः सन्ति ।
(शेन्याङ्ग दैनिकः, शेन्याङ्ग दैनिकः सर्वमाध्यमसंवादकः हुआङ्ग चाओ)
प्रतिवेदन/प्रतिक्रिया