समाचारं

पुनः "८·१५" अस्ति, जापानदेशे एताः प्रवृत्तयः उच्चसतर्कतां अर्हन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के जापानदेशस्य अशर्तसमर्पणस्य ७९ वर्षाणि पूर्णानि सन्ति । जापानदेशस्य आक्रामकयुद्धं औपनिवेशिकशासनं च अनेकेषु देशेषु गम्भीराः आपदाः आनयत्, स्वजनं च अगाधं प्रति कर्षितवान् । द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं जापानदेशः इतिहासं स्मर्तव्यः, शान्तिं च पोषयेत् । तथापि,जापानस्य दक्षिणपक्षीयसैनिकाः कदापि सैन्यशक्तित्वस्य स्वप्नं न त्यक्तवन्तः एकतः आक्रामकतायाः कार्याणि आच्छादयितुं सुन्दरं कर्तुं च यथाशक्ति प्रयतन्ते, अपरतः च क्रमेण शान्तिवादी संविधानं परित्यज्य युद्धोत्तरव्यवस्थायाः मुक्तिं प्राप्तुं प्रयतितवान् । जापानस्य विविधानि कार्याणि अन्तर्राष्ट्रीयसमुदायं चिन्तितवन्तः, ते च उच्चसतर्कतायाः योग्याः सन्ति।

गलत् ऐतिहासिकदृष्टिकोणाः प्रचण्डाः सन्ति

प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के अन्येषु च महत्त्वपूर्णेषु कार्यक्रमेषु जापानी-दक्षिणपक्षीयराजनेतानां समूहः द्वितीयविश्वयुद्धस्य क-वर्गस्य युद्धापराधिनः निहितं यासुकुनी-तीर्थं मुक्ततया गच्छति यासुकुनी तीर्थं विदेशेषु आक्रामकयुद्धानि आरभ्य जापानीसैन्यवादस्य आध्यात्मिकं साधनं प्रतीकं च अस्ति जापानदेशः समीपस्थदेशाः च ।

अस्मिन् वर्षे जापानदेशेन यासुकुनीतीर्थं गच्छन्तीनां बृहत्परिमाणेन आत्मरक्षाबलस्य कर्मचारिणां विषयः क्रमशः उजागरितः अस्ति । प्रथमं ज्ञातं यत् भूस्वरक्षाबलस्य उपप्रमुखः हिरोकी कोबायाशी इत्यनेन दर्जनशः आत्मरक्षाबलस्य सदस्यानां नेतृत्वं कृत्वा यासुकुनीतीर्थस्य श्रद्धांजलिः कृता तदनन्तरं जापानी-माध्यमेन ज्ञातं यत् समुद्रीय-आत्म-रक्षा-बल-प्रशिक्षण-बेडायाः सेनापतिः यासुकी-कोन्नो-इत्यनेन गतवर्षस्य मे-मासे समुद्रीय-आत्म-रक्षा-बलस्य कैडर-अभ्यर्थी-विद्यालयस्य १६५ स्नातकानाम् नेतृत्वे यासुकुनी-तीर्थस्य श्रद्धांजलिः कृता यासुकुनी तीर्थस्य आन्तरिकप्रकाशनानि च "आधिकारिकयात्रा" इत्यनेन सह।

लोकसेवकैः यासुकुनीतीर्थस्य दर्शनं जापानीसंविधाने निर्धारितस्य "चर्चस्य राज्यस्य च पृथक्करणस्य" सिद्धान्तस्य उल्लङ्घनस्य शङ्का वर्तते जापानस्य रक्षामन्त्रालये स्पष्टाः नियमाः सन्ति येषु आत्मरक्षासदस्याः सैन्यरूपेण वा संस्थारूपेण तीर्थादिषु धार्मिकसुविधासु गन्तुं निषिद्धाः सन्ति परन्तु जनसन्देहस्य सम्मुखे भूमौ आत्मरक्षाबलेन दावितं यत् तीर्थस्य दर्शनं अवकाशे व्यक्तिगतं कार्यम् अस्ति तथा च नियमानाम् उल्लङ्घनं न करोति इति आधारेण केवलं उपासकाः आधिकारिकवाहनानां उपयोगं कुर्वन्ति इति आधारेण मुख्याधिकारी र्योसोरी सकाई इत्यनेन प्रतिक्रिया दत्ता यत् प्रासंगिकघटना "व्यक्तिगतभ्रमणम्" इति, समुद्रीयस्वरक्षाबलं "अनुसन्धानस्य योजनां न करोति" इति

विश्लेषकाः सूचितवन्तः यत् आत्मरक्षाबलेन यासुकुनीतीर्थस्य भ्रमणस्य विषयः उजागरितः तस्य नेतृत्वं च तस्य अनुमोदनं कृतवान्।एतत् दर्शयति यत् यासुकुनी-तीर्थेन प्रतिनिधित्वं कृतं इतिहासस्य भ्रान्तदृष्टिः जापानस्य सशस्त्रसेनारूपेण आत्मरक्षासेनासु गभीरं प्रविष्टा अस्ति, उच्चसतर्कतां च अर्हति

तदतिरिक्तं जापानस्य समुद्री आत्मरक्षाबलस्य पूर्वसमुद्री एड्मिरल् (समुद्री आत्मरक्षाबलस्य सर्वोच्चसैन्यपदवी) ओत्सुका कायो अस्मिन् वर्षे एप्रिलमासे यासुकुनीतीर्थस्य १४ तमे पीढीरूपेण कार्यभारं स्वीकृतवती प्रथमवारं आत्मरक्षाबलस्य पूर्वसेनापतिः एतत् पदं धारयति स्म द्वितीयविश्वयुद्धकाले यासुकुनीतीर्थमहलस्य सचिवः सेवानिवृत्तः सेनासेनापतिः ताकाओ सुजुकी आसीत् । विश्लेषकाः सूचितवन्तः यत् एषः "संयोगः" विक्षोभजनकः अस्ति ।

ऐतिहासिकदागान् आच्छादयन्तु

अस्मिन् वर्षे एप्रिलमासे जापानस्य शिक्षा, संस्कृति, क्रीडा, विज्ञानं, प्रौद्योगिकी च मन्त्रालयेन "राष्ट्रीयइतिहासपाठ्यपुस्तकस्य" समीक्षां कृत्वा अनुमोदनं कृतम्, यत् रेवा बुक्स पब्लिशिंग हाउस् इत्यनेन प्रकाशितं मध्यविद्यालयस्य इतिहासस्य पाठ्यपुस्तकम् अस्तिपाठ्यपुस्तके "इतिहासस्य साम्राज्यदृष्टिः" प्रबलतया प्रचारिता अस्ति तथा च जापानदेशेन "आराम-महिलानां" बलात् नियुक्तिः कृता इति तथ्यं नकारयति यत् एतत् प्रथमवारं अनुमोदितं जातम्, यस्य अर्थः अस्ति यत् एतत् "विषाक्तं" पाठ्यपुस्तकं आगामिवर्षे मध्यविद्यालयस्य कक्षासु प्रवेशं कर्तुं शक्नोति .

१९९३ तमे वर्षे तत्कालीनः जापानी-मुख्यमन्त्रिमण्डलसचिवः योहेई कोनोः "कोनो-वक्तव्यं" जारीकृतवान्, यत्र स्वीकृतं यत् जापानी-सैन्यः कोरिया-द्वीपसमूहे, चीन-देशे इत्यादिषु स्थानेषु "आराम-स्थानकानि" स्थापयितुं प्रत्यक्षतया सम्मिलितः आसीत्, तथा च स्थानीय-महिलानां बलात् सेवां कर्तुं नियुक्तौ "comfort women", तथा क्षमायाचनां कृत्वा Reflect इति। परन्तु "राष्ट्रीय-इतिहास-पाठ्यपुस्तकम्" सार्वजनिकरूपेण तस्य विपरीतम् एव गायति स्म, यत् "आराम-महिलाः" "वेतनयुक्तानि कार्याणि" सन्ति, "जापानी-सेना कोरिया-देशस्य महिलाः बलात् न गृहीतवती" इति

एतादृशं पाठ्यपुस्तकं कथं समीक्षां उत्तीर्णं कर्तुं शक्नोति ? जापानस्य "बाल-पाठ्यपुस्तकानां राष्ट्रियजालस्य २१ शताब्द्याः" प्रतिनिधिसदस्यः तोशिओ सुजुकी इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह साक्षात्कारे सूचितं यत् जापानी-सर्वकारेण ऐतिहासिकसंशोधनवादस्य प्रति चिरकालात् षड्यंत्रात्मकं दृष्टिकोणं स्वीकृत्य राष्ट्रिय-ऐतिहासिकं विपर्ययितुं प्रयत्नः कृतः अस्ति उचित-अनुचितयोः भ्रमं कृत्वा इतिहासं सुन्दरं कुर्वन्ति पाठ्यपुस्तकैः सह अवगमनम्। परिणामः अस्ति यत् जापानीयानां औपनिवेशिकशासनस्य आक्रामकतायुद्धस्य च विषये बालकानां अवगमनं भ्रमितं भवति, चीन-दक्षिणकोरिया-विरुद्धं विदेशीय-भय-भावनाः प्रोत्साहयितुं च

नानजिंग-नरसंहारस्य ऐतिहासिकसत्यस्य अन्वेषणं प्रचारं च कर्तुं आग्रहं कुर्वतः जापान-स्मारक-सङ्घस्य अध्यक्षः तमाकी मात्सुओका सिन्हुआ-समाचार-एजेन्सी-सञ्चारमाध्यमेन अवदत् यत् जापानी-प्राथमिकविद्यालय-इतिहास-पाठ्यपुस्तकेषु द्वितीयविश्वयुद्धस्य भागाः सन्ति, यत्र परमाणुविषये एकदर्जनाधिकाः विषयाः सन्ति हिरोशिमा-नागासाकी-नगरयोः बम-प्रहारः, टोक्यो-पृष्ठेषु विमान-आक्रमणानि च, जापानी-आक्रामकतायाः अपराधानां वर्णनं च प्रायः नास्ति, नानजिङ्ग्-नरसंहारः किमपि न

जापानस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यनेन प्रस्तावितस्य "सुन्दरदेशस्य" निर्माणस्य आडम्बरेण आक्रामकतायाः ऐतिहासिकं दागं श्वेतवर्णं कर्तुं जापानस्य प्रयत्नाः निरन्तरं क्रियन्ते अद्यपर्यन्तं जापानी किशोरवयस्काः स्वयुद्धदायित्वस्य विषये अल्पं जानन्ति, युद्धापराधानां स्मृतिः च शीघ्रमेव अन्तर्धानं भवति...

काल्पनिक शान्ति संविधान

अन्तिमेषु वर्षेषु जापानदेशेन कोरियाद्वीपसमूहस्य, ताइवानजलसन्धिस्य, युक्रेनसंकटस्य च स्थितिः अतिशयोक्तिं कृत्वा आतङ्कं जनयति इति सुरक्षानीतिषु महत्त्वपूर्णतया समायोजनं करोति, वर्षे वर्षे रक्षाबजटं वर्धयति, शान्तिपूर्णसंविधानस्य सीमां बहुवारं भङ्गं कृत्वा शस्त्रनिर्यातेषु शिथिलीकरणं निरन्तरं करोति।

जापानदेशेन अनेके सैन्यनिषेधाः भङ्गाः कृताः, "अनन्यरक्षा" इति सिद्धान्तं च भङ्गं कुर्वन् अस्ति । २०२२ तमस्य वर्षस्य डिसेम्बरमासे जापानी-सर्वकारेण त्रयः सुरक्षानीतिदस्तावेजाः स्वीकृताः : "राष्ट्रीयसुरक्षारणनीतिः", "राष्ट्रीयरक्षारणनीतिः" "रक्षाबलस्य सज्जतायोजना" इति नूतनं संस्करणम्तत्र प्रस्तावितं यत् जापानदेशः "शत्रु-आधार-आक्रमणस्य क्षमता" इत्यादीनि नीति-प्रस्तावानि च भवितुं प्रतिबद्धः भविष्यति ।दस्तावेजानुसारं जापानदेशः २०२३ तः २०२७ पर्यन्तं वित्तवर्षे कुलरक्षाव्ययस्य वृद्धिं प्रायः ४३ खरब येन यावत् कर्तुं योजनां करोति, यत् पूर्वपञ्चवर्षेभ्यः प्रायः १.६ गुणाधिकम् अस्ति

अस्मिन् वर्षे मार्चमासे जापानी-सर्वकारेण जापान-युनाइटेड् किङ्ग्डम्-इटली-देशैः संयुक्तरूपेण विकसितानां अग्रिम-पीढीयाः युद्धविमानानाम् निर्यातस्य अनुमतिं तृतीय-देशेषु अनुमन्यते इति निर्णयः कृतः, ततः "रक्षा-उपकरण-हस्तांतरणस्य त्रयः सिद्धान्ताः" तस्य कार्यान्वयन-मार्गदर्शिकानां च परिष्कारः कृतः तृतीयदेशेभ्यः शस्त्रनिर्यातस्य द्वारं उद्घाटयन्।

२०२२ तमे वर्षात् जापानदेशः आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, फिलिपिन्स् च सह परस्परप्रवेशसम्झौतेषु हस्ताक्षरं कृत्वा "अर्ध-गठबन्धन" सम्बन्धं निर्मितवान् । जापानदेशेन "वृकं गृहे नेतुम्" एशिया-प्रशांतक्षेत्रे नाटो-सङ्घटनस्य प्रवेशः च कर्तुं नाटो-सङ्घस्य साझेदारी अपि सुदृढा कृता अस्मिन् वर्षे एप्रिलमासे जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यस्य अमेरिकादेशस्य भ्रमणकाले द्वयोः पक्षयोः रक्षासम्बन्धः अपूर्वस्तरं यावत् उन्नतः अभवत्

जापानस्य उपरि उल्लिखितानि कार्याणि तस्य शान्तिवादीसंविधानस्य "अनन्यरक्षा" अवधारणायाः विपरीतानि सन्ति, पूर्व एशियाक्षेत्राय सुरक्षायाः खतराणि च जनयन्ति जापानदेशस्य विदेशमन्त्रालयस्य पूर्वाधिकारी सोनोजाकी को इत्यनेन दर्शितं यत् जापानस्य एशियायाः प्रतिवेशिनः च मध्ये विवादाः कूटनीतिकमाध्यमेन निराकरणं कर्तुं शक्यन्ते स्म, परन्तु जापानीसर्वकारः अन्धरूपेण अमेरिकादेशस्य माङ्गल्याः पूर्तिं कृत्वा स्वस्य शस्त्रविस्तारस्य खतरनाकमार्गं प्रारभत . इदानीं जापानदेशेन गम्भीरतापूर्वकं विचारः करणीयः यत् कीदृशाः नीतयः जापानदेशे वास्तविकसुरक्षां आनेतुं शक्नुवन्ति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया