समाचारं

Decameron |

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः सामान्यः व्यक्तिः इति नाम्ना मया कदापि जनानां हस्ताक्षरं याचमानस्य अनुभवः न कृतः तथापि मया पुस्तकं प्रकाशितम् इति कारणतः पुस्तकस्य हस्ताक्षरस्य विषये लघुकथाद्वयं वर्तते।
प्रथमं उष्णतायाः विषये वदामः । मम प्रथमं पुस्तकं व्यावसायिकभाषापुस्तकम् आसीत्, प्रायः "बालविश्वविद्यालयस्य" व्याख्यानेषु उपहारपुस्तकरूपेण उपयुज्यते स्म । एकवर्षं द्वितीयश्रेणीयाः प्राथमिकविद्यालयस्य छात्राणां कृते आसीत् अहं व्याख्यानात् पूर्वं बहु घबरामि स्म वा। अप्रत्याशितरूपेण व्याख्यानस्य अनन्तरं ते स्पेन्भाषायाः विषये महतीं उत्साहं दर्शितवन्तः यत् मया न्यूनानुमानं कृत्वा पर्याप्तं पुस्तकं न आनयत्, अतः मम मनसि अतीव दुःखम् अभवत् । गृहं प्रत्यागत्य अहं तत्क्षणमेव प्रकाशकेन सह सम्पर्कं कृत्वा प्रत्यक्षतया पुस्तकानां समूहं उपहाररूपेण क्रीतवान् । प्राथमिकविद्यालयस्य शिक्षकः अतीव प्रसन्नः अभवत्, धन्यवादं दत्तवान्, तस्मिन् समये पुस्तकानि न प्राप्यमाणानां छात्राणां कृते केचन पुस्तकानि वितरितानि भविष्यन्ति, अपरः भागः कक्षायाः पुस्तककोणे स्थापितः भविष्यति इति अवदत्। अहं तेषां कृते अधिकं कृतज्ञः अस्मि।
व्याख्यानस्य पुस्तकहस्ताक्षरसत्रे अपि लज्जाजनकः अनुभवः अभवत् । मण्डलपुस्तकालये सप्ताहान्ते व्याख्यानम् आसीत् अप्रत्याशितरूपेण बहवः बालकाः चलच्चित्रविषयकव्याख्यानं प्रति आगतवन्तः, ते च पुस्तकदानसत्रे मुख्यशक्तिः अभवन् अहं प्रायः आगन्तुकस्य नाम पृच्छामि, कस्मैचित् उपहारं लिखित्वा ततः हस्ताक्षरं करोमि । परन्तु यदा कश्चन बालकः स्वनाम उक्तवान् तदा अहं क्षणं यावत् स्तब्धः अभवम् यत् अहं सहसा लेखनस्य सटीकं मार्गं स्मर्तुं न शक्तवान् मम मनसि शब्दस्य संरचनायाः सामान्यः आभासः आसीत् लज्जाजनकं भवतु यदि अहं तत् गलत् लिखितवान्। अस्मिन् समये पार्श्वे मातापितरौ मम संकोचम् दृष्ट्वा कट्टरपंथीं योजितवन्तौ इव अहं लेखनं आरब्धवान्। तदनन्तरं अहं गुप्तरूपेण प्रसन्नः अभवम् यत् सुलेखः एव असामान्यः नास्ति, अन्यथा अन्ये मम सांस्कृतिकसाक्षरतायां प्रश्नं कुर्वन्ति स्म । एतत् लज्जां अनुभवित्वा अहं अवगच्छामि यत् केषाञ्चन बृहत्-प्रमाणस्य आयोजनानां हस्ताक्षर-सत्रे कर्मचारिणः पाठकान् प्रथमं लघु-कागज-स्लिप्-मध्ये स्वनामानि लिखितुं किमर्थं स्मारयन्ति स्म, येन समयस्य, लज्जायाः च रक्षणं भवति |.
एतेन लज्जया मम हस्तलेखजीवनस्य आरम्भः अभवत् । अहं प्रथमं पठन अंशान् निर्मातुं कलमस्य उपयोगं आरब्धवान् मम मूल अभिप्रायः पाठस्य सटीकस्मृतिः वर्धयितुं आसीत् । यथा अहं लिखामि तथा अहं पश्यामि यत् अस्य प्राचीनस्य लेखनपद्धतेः अनेके लाभाः सन्ति। पूर्वं टिप्पणीं कुर्वन् अहं प्रायः मम मोबाईल-फोने ज्ञापन-कार्यस्य उपयोगं करोमि स्म, अथवा प्रत्यक्षतया मम रोचमानस्य पृष्ठस्य फोटों गृहीत्वा कदाचित् मम सङ्गणके अपि टङ्कयित्वा दस्तावेजरूपेण रक्षति स्म मोबाईलफोनस्य दोषः अस्ति यत् समये समये सन्देशाः उद्भवन्ति यत् यदा अहं तान् स्मरामि तदा अहं किमपि जटिलं चिन्तयामि, अतः अहम् अन्यं दस्तावेजं उद्घाट्य लेखनं आरभ्णामि। एवं प्रकारेण पठनं बाधितं भवति, विखण्डितं च भवति । तथा च हस्तलिखिताः अभिलेखाः पठनस्य निरन्तरताम् अस्थापयितुं शक्नुवन्ति, विशेषतः काव्यस्य उद्धरणं कुर्वन् पाठस्य एव सौन्दर्यस्य अधिकाधिकं प्रशंसा कर्तुं शक्नुवन्ति।
यथा यथा अहं लिखामि लिखामि च तथा हस्तलेखः अभिलेखानां उद्धरणात् आरभ्य पाण्डुलिपिनां निर्माणपर्यन्तं विस्तृतः भवति, येन लेखनस्य सृष्टेः च नूतनसम्बन्धस्य विषये अधिकाधिकं जागरूकः भवति सङ्गणके टङ्कयित्वा कीबोर्ड-टैपिंगस्य कुरकुरा-ध्वनिं श्रुत्वा हस्तलेखं मौनम् "मन्दं कार्यम्" अस्ति शान्त शक्तिः । विचाराः प्लवन्ति, लेखनी हृदयेन सह गच्छति, हस्तलेखः उतार-चढावं करिष्यति, यथा सूक्ष्मवालुकाभिः वायुः प्रवहति, भिन्न-भिन्न-आकारानाम् आकारं ददाति। भिन्नहस्तलेखेन पाण्डुलिप्याः पश्यन् अहं तदानीन्तनभावनानां स्मरणं कर्तुं शक्नोमि, यत् सुव्यवस्थितरूपेण मुद्रितचतुर्भुजवर्णानां दर्शनात् सर्वथा भिन्नम् अस्ति तदा एव मया अवगतम् यत् टंकयन्त्रस्य आविष्कारानन्तरं अपि केचन लेखकाः हस्तेन लेखनं कुर्वन्ति स्म । एतादृशी दृढता कृषिः, मृत्तिकायां बीजानां पतनं पश्यन्, शनैः शनैः फलानां कटनी प्रतीक्षा इव भवति । फलानां कटनीं न कृत्वा वपनप्रक्रिया स्वयमेव आनन्ददायका भवति ।
उष्णं लज्जाजनकं च हस्ताक्षर-अनुभवौ गभीराः स्मृतयः सन्ति, उत्तरस्य कृते अहं अधिकं कृतज्ञः अस्मि । लज्जा एव अहं हस्तलेखं उद्धृत्य एतादृशेन पुरातनरीत्या नूतनानन्दस्य अनुभवं कृतवान् तदा आरभ्य अहं प्राचीनस्य मन्दस्य च मार्गस्य उपयोगेन सौन्दर्यस्य निर्माणं प्रेमस्य च अनुभवं कर्तुं प्रयतितवान्। (उत्तर उत्तर) २.
प्रतिवेदन/प्रतिक्रिया