समाचारं

परीक्षणधावनं आरभत ! अन्यत् उच्चवेगयुक्तं रेलमार्गं उद्घाटयितुं प्रवृत्तम् अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के १२:११ वादने DJ1802 परीक्षण EMU यिनचुआन्-स्थानकात् प्रस्थाय संचालन-चार्ट-पैरामीटर्-परीक्षणाय हुइनोङ्ग-दक्षिणस्थानकं यावत् सर्वं मार्गं गतवान् ।ततः परं बाओटौ-यिन्चुआन्-रेलमार्गस्य हुइनोङ्ग-यिन्चुआन्-खण्डः नवीनतया निर्मितः ।(अतः परं बाओयिन् उच्चगतिरेलमार्गस्य हुइयिन् विभागः इति उच्यते)संयुक्तदोषनिवारणपरीक्षणकार्यं आधिकारिकतया परिचालनपरीक्षणपदे प्रविष्टम् अस्ति, उल्टागणना च पूर्णसञ्चालने प्रविष्टा अस्ति ।
गतिशीलं परीक्षणवाहनं। वाङ्ग क्षिडोङ्ग द्वारा चित्रितम्
बाओयिन् उच्चगतिरेलमार्गः आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य बाओटौ-स्थानकात् आरभ्य बाओटौ-नगरं, बयान्नुर्-नगरं, ओर्डोस्, आन्तरिकमङ्गोलिया-स्वायत्तक्षेत्रे वुहाई-नगरं, निङ्गक्सिया-हुई-स्वायत्तक्षेत्रे शिजुइशान्-नगरं, यिनचुआन्-नगरं च गत्वा यिन्चुआन्-स्थानकेन सह सम्बद्धः भवति .
अस्मिन् समये परिचालनपरीक्षा हुइनोङ्गतः यिनचुआन्पर्यन्तं भवति मुख्यरेखा शिजुइशान्-नगरस्य हुइनोङ्ग-दक्षिणस्थानकात् प्रायः ९९ किलोमीटर्-दीर्घा अस्ति, शिजुइशान्-नगरस्य दावुकोउ-मण्डलं, पिङ्गलुओ-मण्डलं च गच्छति, पश्चिमदिशि प्रायः २.६ किलोमीटर्-दूरे अस्ति शाहू दर्शनीयक्षेत्रं किलोमीटर्-चिह्नं पारयित्वा अन्ततः यिनचुआन्-नगरं प्राप्य यिनचुआन्-स्थानकं प्रति सम्बद्धाः भवेम ।सम्पूर्णे रेखायाः चत्वारि स्टेशनानि सन्ति : हुइनोङ्ग साउथ्, शिजुइशान्, शाहु, यिन्चुआन् च ।तेषु यिनचुआन्-स्थानकं विद्यमानं स्टेशनम् अस्ति, अन्ये स्टेशनाः नवनिर्मिताः स्टेशनाः सन्ति ।
चित्रस्य स्रोतः : चीन रेलवे
अस्य खण्डस्य निर्माणं २०१९ तमस्य वर्षस्य अक्टोबर्-मासे आरब्धम् ।अस्मिन् वर्षे जुलै-मासस्य १५ दिनाङ्के संयुक्त-आयोग-परीक्षण-पदे प्रवेशात् आरभ्य राज्यरेलवे-लान्झौ-ब्यूरो-संस्थायाः क्रमशः निरीक्षण-रेलयानानि, व्यापक-निरीक्षण-रेलयानानि, ईएमयू-इत्येतत्, भारी-कर्तव्य-ब्यूरो च इत्यादीनां विविधानां परीक्षणानाम् आयोजनं कृतम् अस्ति units.
बाओयिन् उच्चगतिरेलमार्गस्य हुइयिन् विभागस्य कार्यानुष्ठानानन्तरं यिनक्सी उच्चगतिरेलमार्गेण यिनलान् उच्चगतिरेलमार्गेण च सह सम्बद्धं भविष्यति, शिजुइशान्-नगरं च राष्ट्रिय-उच्चगतिरेलजालेन सह सम्बद्धं भविष्यतिबाओयिन् उच्चगतिरेलमार्गस्य समाप्तेः अनन्तरं निङ्ग्क्सियातः देशस्य सर्वेषु भागेषु सर्वाणि उच्चगतिमार्गाणि उद्घाटितानि भविष्यन्ति, येन यात्रिकाणां द्रुतयात्रायाः आवश्यकताः अधिकतया पूर्यन्ते, होहोट् इत्यस्य समन्वितविकासाय अधिकसुविधाः सृज्यन्ते -बाओ'ए आर्थिकक्षेत्रं, पीतनद्याः पार्श्वे निङ्ग्क्सिया आर्थिकक्षेत्रं, लान्बाई आर्थिकक्षेत्रं च ।
स्रोतः|जनस्य दैनिक ऑनलाइन-Ningxia Channel
प्रतिवेदन/प्रतिक्रिया