2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेङ्ग्क्सुएबाओ
“चालकस्य अनुज्ञापत्रपरीक्षायाः मूल्यं ४,००० युआन्, एकस्य मोबाईलफोनस्य मूल्यं ६,००० युआन्, स्नातकयात्रायाः मूल्यं ८,००० युआन्, मायोपिया फेम्टोसेकेण्ड् शल्यक्रियायाः मूल्यं २०,००० युआन्, वस्त्रस्य, जूतानां च मूल्यं २००० युआन्, एकस्य लैपटॉपस्य मूल्यं ८,००० युआन्, कुलम् ४८,००० युआन्।”.
अधुना बहवः मातापितरः पोस्ट् कृतवन्तः"पोस्ट-गाओकाओ विधेयक"।——महाविद्यालयं गन्तुं प्रवृत्तानां बालकानां कृते ग्रीष्मकालीनव्ययः,५०,००० तः ६०,००० युआन् यावत्, १०,००० युआन् इत्यस्मात् अधिकं यावत्, येषु मोबाईलफोन्, सङ्गणकम् इत्यादीनां डिजिटल-उत्पादानाम् अधिकांशः भागः अस्ति ।
केचन मातापितरः उच्चविद्यालये स्वसन्ततिवर्षत्रयं सुलभं न इति मन्यन्ते, महाविद्यालयप्रवेशपरीक्षायां च ते उत्तमं प्रदर्शनं कृतवन्तः, अन्ये च उपभोगः मध्यमः भवितुम् अर्हति इति मन्यन्ते, येन केचन मातापितरः अपि मध्यमाः भवन्ति अतीव सम्पन्नानां कष्टानि भवन्ति, बालस्य हृदयं च...
सामाजिकमाध्यमस्य ग्रीष्मकालीनविधेयकस्य स्क्रीनशॉट्
विद्यालयस्य आरम्भात् पूर्वं अहं ३०,००० युआन् अधिकं व्ययितवान्।
त्राणं कठिनं भवति
ग्रीष्मकालस्य अवकाशः अद्यापि न समाप्तः, जिन् महोदयः महाविद्यालयं गन्तुं प्रवृत्तायाः स्वपुत्र्याः कृते ३०,००० युआन्-अधिकं व्ययितवान् अस्ति ।
"वयं साधारणः परिवारः अस्मत्, सप्ताहदिनेषु वयं यादृच्छिकरूपेण धनं न व्यययामः, परन्तु ग्रीष्मकालीनव्ययस्य धनं रक्षितुं कठिनं भवति, तस्य पुत्री च अतीव सफला अस्ति, कूपे प्रवेशिता च अस्ति -ज्ञात विश्वविद्यालय। अधुना एव सः स्वसन्ततिभ्यः महाविद्यालयस्य कृते "आवश्यकसामग्री" सज्जीकर्तुं आरब्धवान् "सङ्गणकस्य मूल्यं प्रायः १०,००० युआन् भवति । स्नातक-स्नातक-स्तरयोः आवश्यकता अस्ति । एकस्मिन् एव समये सम्यक् प्राप्तुं सर्वोत्तमम् । परन्तु मम कन्यायाः कृते अस्ति अप्रमादपूर्णं व्यक्तित्वं भवति, वस्तूनि हातुं प्रवृत्ता च अस्ति, अतः सा ३००० युआन् मूल्यस्य सङ्गणकं क्रीतवति स्म ।” स्मार्टफोनाः वामदक्षिणयोः ।”
जिनमहोदयः स्वसन्ततिभ्यः यत् सङ्गणकं क्रीतवन् आसीत्
मम पुत्रीयाः कृते ग्रीष्मकाले IELTS परीक्षां दातुं १५,००० युआन् व्ययः अभवत् ।
जिन् महोदयः सम्भाव्यमहाविद्यालयस्य छात्राणां मातापितृणां मण्डलस्य परितः पृष्टवान्, व्ययः च समानः आसीत् -"ते सर्वे प्रायः २०,००० तः ३०,००० यावत् युआन् व्ययितवन्तः, ते सर्वे आवश्यकवस्तूनि क्रीतवन्तः च।"जिन् महोदयः अवदत् यत् सः "विलासिकः" व्यक्तिः नास्ति "मम परितः ये मातापितरौ स्वसन्ततिनां महाविद्यालयशिक्षणाय बहु धनं व्यययन्ति तेषां तुलने अहं मन्ये महाविद्यालयः किञ्चित् सरलः भवितुम् अर्हति।
विद्यालयः आरभ्यमाणः आसीत्, सः महाविद्यालयकाले स्वपुत्र्याः मासिकजीवनव्ययस्य विषये चिन्तयति स्म: "मासे द्वौ सहस्रं पञ्चसहस्रं यावत् त्रयः सहस्राणि यावत् पर्याप्ताः भवेयुः, किम्?
"वास्तवतः अस्माभिः सचेतनतया निरर्थकव्ययः न्यूनीकृतः, यथा वस्त्राणि, सौन्दर्यप्रसाधनानि च, परन्तु कुलव्ययः अद्यापि अत्यन्तं अधिकः अस्ति, हाङ्गझौ-नगरस्य जिओ लियू असहायः अस्ति, सः न जानाति यत् "समस्या" कुत्र अस्ति।
परन्तु अपवादाः सन्ति।
क्षियाओ हुआङ्ग् परीक्षां उत्तीर्णः अभवत्विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय के झेजियांग, सङ्गणकं, मोबाईलफोनं च क्रेतुं आवश्यकम्। तस्य माता तस्मै उत्तमं सङ्गणकं क्रीतुम् इच्छति स्म, परन्तु क्षियाओ हुआङ्ग् इत्यनेन चिन्तितम् यत् "एतत् आवश्यकं नास्ति, यावत् कार्यं करोति" इति । क्षियाओ हुआङ्गस्य माता गणितवती यत् सङ्गणकस्य, मोबाईलफोनस्य, ग्रीष्मकालीनस्य भ्रमणस्य च मूल्यं १०,००० युआन् इत्यस्मात् किञ्चित् अधिकं भविष्यति ।
न केवलं हाङ्गझौ-नगरस्य जिओक्सु-इत्यनेन बहु व्ययः न कृतः, अपितु सः ३००० युआन्-अधिकं व्ययम् अपि कृतवान् । क्षियाओ जू इत्यस्य माता अवदत्, .ग्रीष्मकालस्य अवकाशः आगत्य एव मम कन्या ग्रीष्मकालीनकार्यं कर्तुं गत्वा स्वपितामहपितामहीभ्यः परिवारस्य सर्वेषां कृते उपहारं क्रीतवति स्म ।"सा केवलं ५,००० युआन्-रूप्यकाणि मोबाईल-फोन-क्रयणार्थं व्ययितवती । गृहे स्थितः सङ्गणकः अद्यापि कार्यं करोति, अतः सा तत् न क्रीतवन् । तदतिरिक्तं वयं तस्याः कृते त्रयः चत्वारि सहस्राणि युआन्-रूप्यकाणि निःशुल्क-निधिरूपेण दत्तवन्तः । सा सहपाठिभिः सह किआण्डाओ-सरोवरं गतवती तथा फिगर स्केटिङ्गं द्रष्टुं जियाक्सिङ्गं गतः।
जिओ जू इत्यनेन कार्येण अर्जितं धनं स्वपरिवारस्य कृते उपहारक्रयणार्थं उपयुज्यते स्म
"तत्र गतानां जनानां" युक्तयः।
आवश्यकं योजयतु, तुलनां मा कुरुत
वस्तुतः एतेषां अधिकांशः व्ययः अस्मिन् एव केन्द्रितः भवतिडिजिटल उत्पादाः, यात्रा, चालकस्य अनुज्ञापत्रम्प्रतीक्षतु। एतेन केषाञ्चन मातापितृणां कृते अपि कष्टानि उत्पद्यन्ते ये अत्यन्तं सम्पन्नाः न सन्ति-महाविद्यालये प्रवेशः बालकस्य कृते सुकरं न भवति, तस्य भावानाम् अपि मुक्तिः आवश्यकी भवति यदि सः अस्मिन् समये सन्तुष्टः न भवति तर्हि सः अनुभवति यत् सः बालकः दुःखी भविष्यति।
एकः भावी महाविद्यालयस्य छात्रः अवदत् यत् – “उच्चविद्यालयस्य तृतीयवर्षे अहं ‘महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं किं करिष्यामि?’ इत्यादिषु अपेक्षासु अवलम्बितवान् एतेषु अपेक्षासु न केवलं मोबाईलफोनः, सङ्गणकः च अन्तर्भवति, अपितुअहं यत् अधिकं मूल्यं ददामि तत् अस्ति यत् मम मातापितरौ मम भावः यथार्थतया अवगच्छन्ति वा।यदा अहं मोबाईलफोनम्, सङ्गणकं वा टैब्लेट् वा क्रीतवन् अथवा स्नातकयात्रायां गच्छामि स्म तदा अहं सावधानीपूर्वकं उपभोगसूचीं कृत्वा किं धनं व्ययितव्यं किं धनं रक्षितव्यमिति चिन्तयामि स्म वस्तुतः मम मनसि खाता आसीत् " " .
उच्चविद्यालयस्य स्नातकाः अपि सन्ति ये साहाय्यार्थं पोस्ट् कुर्वन्ति——मातापितृभिः सह वार्तालापं कर्तुं न साहसं करोमि, परन्तु बिलस्य प्रत्येकं द्रव्यं द्रष्टुं आवश्यकं मन्ये वा धनस्य रक्षणस्य किमपि उपायः अस्ति वा?
केचन "अनुभवी" मातापितरः सल्लाहं दत्तवन्तः यत् सङ्गणकस्य आवश्यकता खलु अस्ति, यदि आर्थिकस्थितिः तत् स्वीकुर्वितुं शक्नोति तर्हि स्मार्टफोनस्य नवीनतमं मॉडलं भवितुं आवश्यकता नास्ति; care products at once, because even be comprehensive the preparation is, the first year of college विद्यालयस्य आरम्भात् परं अद्यापि बहु वस्तूनि क्रेतव्यानि सन्ति, तावत्पर्यन्तं भवद्भिः बहु धनं दातव्यं भविष्यति, अतः इदं श्रेयस्करम् तानि शनैः क्रीणीत।
किं वदन्ति विशेषज्ञाः
21 शताब्द्याः शिक्षासंशोधनसंस्थायाः अध्यक्षः Xiong Bingqiमातापितरौ महाविद्यालये प्रवेशात् पूर्वं स्वसन्ततिभ्यः आवश्यकानि उपकरणानि क्रीणन्ति इति अवगम्यते।“एतत् न केवलं बालकानां मूल्यं अनुभवति, अपितु तेषां उज्ज्वलभविष्यस्य अपेक्षाः अपि बोधयति।”
परन्तु कृपया ध्यान देनातुलनात्मकं उपभोगं न अनुमतम्, "सर्वे मातापितरः स्वसन्ततिभ्यः उत्तमं वस्तूनि दातुम् इच्छन्ति, परन्तु स्वसन्ततिभ्यः उत्तमं जीवनं दातुं यथाशक्ति प्रयत्नः करणं स्वसन्ततिं नकलीधनत्वेन पालनं च समानं नास्ति। बालकानां सम्यक् उपभोगसंकल्पना, आर्थिकबुद्धिः च भवतु इति श्रेयः education Way."
क्षियोङ्ग बिङ्गकी इत्यनेन सुझावः दत्तः,ग्रीष्मकालः बालकान् सचेतनतया वास्तविकं जगत् अवगन्तुं शक्नोति, यथा प्रातःकाले शाकविपणं द्रष्टुं नेतुम्, धनस्य पृष्ठतः स्वेदं श्रमं च दृष्ट्वा,"धनं मूल्येन श्रमेण च उत्पद्यते, धनं प्राप्तुं मूल्ये निरन्तरं सुधारः करणीयः।"यदा तेषां बालकाः महाविद्यालये प्रवेशं कर्तुं प्रवृत्ताः भवन्ति तदा मातापितरौ भौतिकपुरस्कारं प्राप्तुं अपेक्षया स्वसन्ततिभिः सह महाविद्यालयस्य लक्ष्यस्य योजनायां अधिकं ध्यानं दातुं प्रवृत्ताः भवेयुः, महाविद्यालयजीवनस्य मार्गदर्शने योजनायां च ध्यानं दातव्यम्
"भवन्तः विश्वविद्यालये प्रवेशं कुर्वन्ति चेदपि भविष्ये रोजगारस्य स्पर्धा अद्यापि तीव्रा अस्ति, अतः भवन्तः पूर्वमेव योजनां कर्तुं प्रवृत्ताः सन्ति।"
कला:झांग रण हुआंग युहुआन प्रशिक्षु युआन हाओयु
सम्पादकः/निर्माणः शेन् मेङ्गः किउ यिना च
निर्माता : वांग हुइहुआ