समाचारं

कार्ये चतुर्मासानां अनन्तरं सार्वजनिकसंस्थाभिः नियुक्ताः ४१ जनाः सामूहिकरूपेण निष्कासिताः? आधिकारिक प्रतिक्रिया

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“कम्पनीयां सम्मिलितस्य चतुर्मासाभ्यः अधिकेभ्यः अनन्तरं अस्मान् कथितं यत् पूर्वपरीक्षा अमान्यः अस्ति, अस्माभिः स्वेच्छया राजीनामा दातुं कथितम्।वयं वस्तुतः एतत् अवगन्तुं न शक्नुमः। "अधुना एव केचन नेटिजनाः निवेदितवन्तः यत् हेनान् प्रान्तस्य पिंगडिंग्शान्-नगरे रोगनियन्त्रणनिवारणकेन्द्रं रुझोउ-केन्द्रम् अस्ति।"सार्वजनिकनियुक्तिकर्मचारिभ्यः कुलम् ४१ जनाः निष्कासिताः।एषा घटना ध्यानं आकर्षितवती ।

अस्मिन् विषये पिंगडिंग्शान् नगरपालिका मानवसंसाधनसामाजिकसुरक्षा ब्यूरो इत्यस्य कर्मचारिभिः प्रकटितं यत्,रुझोउनगरे एतस्य नियुक्तेः आयोजनार्थं उत्तरदायी कर्मचारिणः व्यवहारः कृतः स्यात्।रुझोउ नगरपालिकाजनसरकारकार्यालयस्य प्रासंगिककर्मचारिभिः प्रतिक्रिया दत्ता यत् अस्य विषयस्य निवारणाय विशेषस्थानीयकार्यदलस्य स्थापना कृता अस्ति तथा च विषयस्य समाधानं क्रियते।

४ मासाधिकं कार्यं कृत्वा

परीक्षा शून्या इति उक्तम्

अवगम्यते यत् २०२२ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के रुझौ-नगरस्य प्रतिभाविनिमयकेन्द्रस्य आधिकारिकजालस्थले "रूझोउ-नगरस्य २०२२-रोगनियन्त्रण-निवारण-कर्मचारिणां केन्द्राणां कृते मुक्त-भर्ती-कार्यन्वयन-योजनायाः" अनुसारं सार्वजनिकरूपेण ५० जनानां नियुक्तिः अभवत् (रुझेङ्गबन् (२०२२) न .

"अस्माकं रुझोउ रोगनियन्त्रणनिवारणकेन्द्रस्य विभिन्नविभागेषु कार्यं कर्तुं नियुक्तः आसीत्, यत्र नर्सिंग्, परीक्षणं, निवारणं, नैदानिकं इत्यादीनि सन्ति। अस्मिन् वर्षे फरवरीमासे वयं कम्पनीयां सम्मिलिताः भूत्वा जूनमासस्य ७ दिनाङ्कपर्यन्तं कार्यं कृतवन्तः। यूनिटस्य नेता आहूतवान् us to the office and verbally informed us , एषा परीक्षा रद्दा अस्ति, आगामिसप्ताहे च भवान् कार्यं कर्तुं न आगमिष्यति।” सीडीसी इत्यत्र कर्मचारी अभ्यर्थिनः। पूर्वनियुक्तिघोषणायां त्रयः मासाः परिवीक्षाकालः आवश्यकः आसीत्, परन्तु कार्यार्थं प्रतिवेदनं कृत्वा निष्कासितः चत्वारि मासाः व्यतीताः, तथा च याङ्गमहोदयसहितस्य ४१ घोषितकर्मचारिणां भर्तीप्रक्रियाः कोऽपि न सम्पन्नवान्