समाचारं

बीजिंग-नगरस्य अनेकेषु जिल्हेषु नीलवर्णीयवृष्टि-वृष्टिः, गरज-विद्युत्-चेतावनी जारीकृता अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मौसमविभागस्य भविष्यवाणी अस्ति यत् १७ दिनाङ्के अपराह्णतः १८ दिनाङ्कपर्यन्तं नगरे महती वर्षा भविष्यति, तथा च सञ्चितवृष्टिः प्रचण्डवृष्टिपर्यन्तं प्रचण्डवृष्टिपर्यन्तं गन्तुं शक्नोति . सम्प्रति बीजिंग-नगरस्य अनेकेषु मण्डलेषु नीलवर्णीय-वृष्टि-वृष्टिः, गरज-विद्युत्-प्रकोपः च इति चेतावनीः प्रदत्ताः सन्ति ।

मौसमविभागस्य अनुसारम् अस्मिन् वर्षाकाले गरजस्य विद्युत्प्रकोपस्य च क्रियाकलापः प्रबलः नासीत्, वर्षा विषमरूपेण वितरिता आसीत्, अल्पकालीनवृष्टिः तुल्यकालिकरूपेण प्रबलः आसीत्, प्रतिघण्टावृष्टेः तीव्रता ३० मि.मी. 6 अथवा 7 स्तरस्य term gusts. तेषु अद्य अपराह्णे वर्षा मुख्यतया विकीर्णः, सामान्यतया दुर्बलः, पश्चिमस्य उत्तरपर्वतीयक्षेत्रेषु केन्द्रितः च अस्ति मुख्यवृष्टिकालः अद्य रात्रौ श्वः दिवसपर्यन्तं भवितुं शक्नोति नगरपालिकायाः ​​मौसमविज्ञानस्य वेधशालायाः प्रचण्डवृष्टिः नीलवर्णीयः चेतावनीसंकेतः १६ दिनाङ्के १६:०० वादने।

नगरनियोजनप्राकृतिकसंसाधनआयोगः नगरपालिकामौसमविज्ञानब्यूरो च संयुक्तरूपेण भूवैज्ञानिकविपदानां मौसमविज्ञानजोखिमानां कृते नीलवर्णीयचेतावनी जारीकृतवन्तः, यत् 16 अगस्तदिनाङ्के 18:00 वादने, 17 अगस्तदिनाङ्के 17:00 वादनतः 18 अगस्तदिनाङ्के 17:00 वादनपर्यन्तं, पश्चिमे उत्तरे च of Fangshan, most of Mentougou, and Changping पश्चिमे उत्तरे च, यान्किङ्गस्य पूर्वे, अधिकांशे हुआइरो-मियुन्-नगरे, पिङ्गु-नगरस्य ईशानदिशि च भूवैज्ञानिक-आपदानां जोखिमः अस्ति, कृपया ध्यानं ददातु सावधानताः ।

पाठ/बीजिंग युवा दैनिक संवाददाता झाओ टिंग्टिंग

सम्पादक/पेंग जिओफेई