समाचारं

युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कियत्कालं यावत् स्थातुं शक्नोति ? विशेषज्ञः - रसदसमर्थनं प्रमुखम् अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:42
कुर्स्क-युद्धक्षेत्रे युक्रेन-देशस्य क्रीडाशैली अधिका आक्रामका आसीत् । युक्रेन-युद्ध-समाचार-अनुसारं ८ दिनाङ्के रात्रौ युक्रेन-सेनायाः "हैमास्"-दीर्घदूर-रॉकेट-प्रक्षेपकेन रूसी-सुदृढीकरण-एककं समीचीनतया आहतम् .दृश्ये युद्धस्य स्थितिः अत्यन्तं गम्भीरा आसीत् । नाटो-संस्थायाः प्रदत्तः उन्नत-उपकरणानाम् एषः समुच्चयः निश्चितरूपेण युक्रेन-सेनायाः हस्ते शस्त्रम् अस्ति । किं युक्रेनदेशः निष्क्रियरक्षायाः विषये सन्तुष्टः नास्ति, अपितु प्रवर्तनं कृत्वा स्वकीयं लयं वादयितुम् इच्छति?
सैन्यविषयेषु विशेषज्ञः वाङ्ग किआङ्गः अवदत् यत् "अहं मन्ये एषः विषयः वस्तुतः अतीव यथार्थः अस्ति। युक्रेनदेशस्य युद्धक्षमता कियत्कालं यावत् स्थातुं शक्यते? अवश्यं युक्रेनदेशस्य कृते जनाः शस्त्राणि च लज्जाजनकाः सन्ति। प्रथमं मम मतस्य विषये वदामि, अर्थात् रूसतः युक्रेनदेशे द्वन्द्वस्य प्रारम्भानन्तरं वयं केवलं चिन्तयितुं न शक्नुमः यत् युक्रेनदेशः निष्क्रियरक्षात्मकावस्थायां अस्ति वस्तुतः पूर्वीययुक्रेनदेशे एतत् सामरिकं आक्रमणम् अस्ति रक्षायाः अवधारणा कब्जितक्षेत्रस्य समेकनं करणीयम्। युक्रेनदेशस्य कृते एतादृशी आवश्यकता नास्ति अतः उडोङ्गक्षेत्रस्य पुनः ग्रहणं भवति, परन्तु अस्मिन् दिशि आक्रमणं किमर्थं न विकसितम् capability after the Crimean crisis in 2014. क्षेत्रीयपृथक्त्ववादः सशस्त्रसेनाभिः असंख्यखातयः खनितवन्तः, असंख्यरक्षाव्यवस्थाः निर्मिताः, अस्मिन् क्षेत्रे असंख्यखानयः स्थापिताः च रूसदेशस्य आगमनानन्तरं तादृशानि रक्षाव्यवस्थानि सुदृढीकरणं निरन्तरं कृतवती, अतः अग्रपङ्क्तिः कृतवती अस्ति अस्मिन् दिशि तुल्यकालिकरूपेण स्थिराः अभवन् युक्रेनदेशस्य कृते आकाशं प्राप्तुं अधिकं किमपि प्राप्तुं कठिनं भविष्यति।
प्रत्युत कुर्स्क्-नगरे विशाल-तृणभूमिः यावत् राजमार्गे चल-आक्रमणं क्रियते तावत् यावत् एतत् आवासीयक्षेत्रं कब्जयित्वा यत् सामरिक-लक्ष्यं प्राप्तव्यं तत् ग्रहीतुं शक्यते अत्र पूर्वापेक्षा अस्ति यत् तस्य पर्याप्तसैनिकाः सन्ति इति विषये इदानीं दत्तांशः किञ्चित् भ्रान्तिकः अस्ति, यतः युद्धस्य आरम्भात् पूर्वं रूसदेशेन आँकडानि प्रकाशितानि यत् युक्रेनदेशस्य ४ कोटिजनानाम् मध्ये प्रायः ११ मिलियनं जनाः पश्चिम-यूरोपं प्रति पलायिताः, ५ च million पूर्वीय-यूरोपं प्रति धावन्तु। एतस्य गणनां कृत्वा युक्रेनदेशे अवशिष्टानां एतेषां पुरातनदुर्बलानां रेजिमेण्ट्-समूहानां कृते सेनायाः समर्थनं कर्तुं कठिनम् अस्ति अवश्यं, एतत् दत्तांशं रूस-देशेन प्रदत्तम् अस्ति । युक्रेनदेशस्य नवीनतमाः आँकडा: सन्ति यत् ते प्रायः ३० लक्षं जनान् प्रेषितवन्तः, अधुना ते क्रमेण सेनायाः सदस्यतां प्राप्तुं जनान् अन्विषन्ति एतेन अपि पक्षतः ज्ञायते यत् युक्रेनस्य सैन्यक्षमता युद्धं स्थापयितुं खलु चिन्ताजनकम् अस्ति।
अस्मिन् समये "हैमासः" कुर्स्क-दिशि भूमिकां निर्वहितुं पुनः पुनः रूसी-परिवहन-काफिलान् नाशयितुं च समर्थः अभवत् इति कारणं रूसस्य प्रमादात् अविभाज्यम् इति मन्ये। "हैमास" दीर्घदूरपर्यन्तं कार्याणि, सटीकगुप्तचरमार्गदर्शनप्रणाल्या सह मिलित्वा, नाटो भविष्ये एकीकृतयुद्धप्रभावशीलतां प्राप्तुं युक्रेनसेनायाः क्षमतां प्रदास्यति। अग्रिमः प्रश्नः अस्ति यत् एतेषु शस्त्रप्रणालीषु उपकरणसमर्थनं, रसदसमर्थनं च अस्ति वा, किं ते निरन्तरं गोलाबारूदं, इन्धनं च प्रदातुं शक्नुवन्ति, अग्रपङ्क्तिसैनिकेभ्यः पेयजलस्य, औषधस्य, भोजनस्य च निरन्तरं आपूर्तिं कर्तुं शक्नुवन्ति वा। अपरपक्षे यदि रूसस्य कृते जीपीएस-अवरुद्ध्य युक्रेन-सैन्य-उपकरणं, रसद-समर्थन-प्रणालीं च नष्टं कर्तुं प्रभावी-प्रतिकार-उपायाः न सन्ति तर्हि अहं मन्ये यत् एतत् कार्यं तुल्यकालिकरूपेण कठिनं भविष्यति |. " " .
सम्पादकः चेन जियावेन्
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया