समाचारं

"ताइवान-स्वतन्त्रतायाः" कृते सामान्याः जनाः तोप-चाराः अभवन्! ताइवानदेशस्य सैन्यं स्वसैनिकानाम् वर्धनार्थं यत्किमपि साधनं प्रयुङ्क्ते, येषु अत्यन्तं स्थूलवृद्धिः अपि अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सैनिकानाम् अभावः नास्ति, परन्तु भवतः शीघ्रं विमोचनं निवारयितुं उपायाः सन्ति।" ताइवानस्य मीडिया-समाचार-अनुसारं ताइवान-देशस्य रक्षाविभागेन अद्यैव घोषितं यत् अनिवार्यपुरुषसेनायाः यत् कार्यं कर्तुं शक्नुवन्ति तत् द्वयं विलोपयिष्यति यतोहि “परिवारस्य सदस्यः यः मूलतः परिवारस्य आजीविकायाः ​​उत्तरदायी आसीत् सः मृतः, परिवारस्य आजीविकायाः ​​वहनार्थं अन्ये परिवारस्य सदस्याः अपि नास्ति आजीविका” अथवा “परिवारस्य वर्गीकरणं न्यूनावस्थायाः गृहे अथवा न्यूनमध्यमा आयस्य गृहे भवति । एतेन बहिः जगति प्रश्नः उत्पन्नः यत् ताइवानसैन्यः अस्ति वा इतिवयं "अपर्याप्तसैन्यसम्पदां" इति स्थितिं सम्मुखीभवामः।

स्रोतः : चाइना टाइम्स् न्यूज नेटवर्क

तस्य प्रतिक्रियारूपेण ताइवानस्य सैन्यस्य तर्कः आसीत् यत् एतत् कदमः "सैन्यसेवायां न्यायस्य सिद्धान्तस्य" कृते अस्ति, सैन्यसम्पदां अभावेन सह तस्य किमपि सम्बन्धः नास्ति इति ताइवानसैन्येन अपि आँकडानां समूहः सूचीकृतः यत् ताइवानसैन्यः अस्मिन् वर्षे १८,९०६ स्वयंसेवकानां नियुक्तिं कर्तुं योजनां करोति, अस्मिन् चरणे योजनाकृतानां स्वयंसेवकानां संख्या ८,२६६, चरणे नियुक्तानां स्वयंसेवकानां संख्या च ८,६२३, अस्ति । "१०४.३% अनुपालनदरेण" सह । डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य "विधायकः" लाई रुइलोङ्गः सैनिकानाम् अभावः "अफवाः" इति घोषितवान्, "सैन्यस्य मनोबलं क्षतिं कर्तुं न प्रयतस्व" इति

केचन नेटिजनाः व्यङ्ग्येन अवदन् यत् -“कोऽपि सैनिकः भवितुम् न इच्छति, किमर्थं भवता अफवाः प्रसारितव्याः ?"अमेरिकनः पिता अफवाः प्रसारयति?" गच्छ मुकदमा! "पूर्वं "वाशिंग्टन पोस्ट्" इति प्रतिवेदने सूचितं यत् ताइवान-अधिकारिणः राष्ट्ररक्षां सुदृढं कर्तुं अनिवार्यसेवाकालस्य विस्तारं कर्तुं आरक्षितसैन्यप्रशिक्षणस्य सुधारं च कर्तुं प्रयतन्ते स्म, परन्तु...ताइवानदेशस्य युवानः अस्य आह्वानस्य सकारात्मकं प्रतिक्रियां न दत्तवन्तः. २००५ तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणाः पुरुषाः एकवर्षं यावत् सेवां कर्तुं अर्हन्ति, परन्तु अधिकांशः महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सेनायाः सदस्यतां प्राप्तुं चयनं करोति । ताइवानस्य रक्षाविभागेन अपि पुष्टिः कृता यत् अस्मिन् वर्षे मूलतः ९,१२७ जनानां सैन्यसेवायां प्रवेशस्य योजना आसीत्, परन्तु अन्ततः एतत् ६,९३६ जनानां कृते संशोधितं, यत् सर्वेषां पुरुषसेवावयोवृद्धानां पुरुषाणां केवलं ६% भागः अस्ति ताइवानस्य सैन्यं मूलतः अनिवार्यकर्मचारिणः ड्रोन्, "स्टिङ्गर्" क्षेपणास्त्रं, "केस्ट्रेल्" कवचविरोधी रॉकेट् च चालयितुं शिक्षितुं योजनां कृतवती, परन्तु अपर्याप्तसङ्ख्यायाः कारणात् तत् रद्दं कृतम् ताइवानदेशस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्गः अपि स्पष्टतया अवदत् यत्उपकरणानां, जनशक्तिस्य च अभावेन आरक्षकप्रशिक्षणस्य व्यावसायिकीकरणे प्रगतिः मन्दः अभवत्

ताइवानदेशस्य युवानः सैन्यसेवायां बहु इच्छुकाः न सन्ति अतः ताइवानदेशस्य सैन्यं कथं "शतप्रतिशताधिकाः स्वयंसेवकाः नियुक्ताः" इति गर्वम् अकरोत्? मुख्यकारणम् अस्ति यत् नियुक्तिमानकेषु परिवर्तनं जातम्——अभावात् अतिशयेन वरम्. नवनिर्मितस्य "स्वयंसेवीसैनिकचयनस्य प्रशिक्षणस्य कार्यान्वयनस्य उपायानां" अनुसारं येषां गभीरदूरदर्शिता 600 डिग्रीतः अधिकं भवति ते सैन्यसेवायां नामाङ्कनं कर्तुं शक्नुवन्ति, येषां सम्यक् दृष्टितीक्ष्णता 0.6 तः न्यूना भवति ते एतादृशेन दृश्येन सह सैन्यसेवायां नामाङ्कनं कर्तुं शक्नुवन्ति acuity, you may not even be able to see where bullsey is during soldiers गुणवत्तायाः दृष्ट्या १६.५ तः ३२ पर्यन्तं बीएमआई गुणांकः योग्यः इति मन्यते अर्थात्;अत्यन्तं न्यूनभारयुक्ताः, अत्यन्तं स्थूलाः च जनाः सैन्यसेवायां सेवां कर्तुं शक्नुवन्ति

कुओमिन्ताङ्गस्य पूर्वः "विधायकः" लिन् युफाङ्गः स्पष्टतया अवदत् यत्, "केचन जनाः मन्यन्ते यत् सैनिकानाम् नियुक्तेः अत्यन्तं विशेषस्य आवश्यकता नास्ति, यतः इदानीं सर्वं प्रौद्योगिकी अस्ति, यावत् भवन्तः बटनं नुदन्ति तावत् क्षेपणास्त्राः बहिः उड्डीयन्ते। अतः in what state can you press this button?एतादृशानां अधिकारिणां सैनिकानाञ्च गुणवत्तां भवन्तः विश्वासयितुं शक्नुवन्ति वा??”

कोऽपि सेनायाः सदस्यतां प्राप्तुं शक्नोति, तेषां आगत्य गन्तुं न शक्यते ।अतः यदि वयं सैनिकसङ्ख्यावर्धनार्थं यत्किमपि कर्तुं शक्नुमः तदपि ताइवानसैन्यस्य सैनिकानाम् अभावः न भविष्यति वा?? ताइवानदेशस्य रक्षाविभागेन विधायिकां प्रति प्रेषितस्य लिखितप्रतिवेदनस्य अनुसारंताइवानसैन्यस्य समग्रसैनिकबलस्य अनुपातः वर्षे वर्षे न्यूनः भवति ।, २०२० तमे वर्षे ८९% तः २०२३ तमे वर्षे ८०% यावत् पतितम् । यदा ताइवानस्य वायुसेनायाः पूर्वः "उपसेनापतिः" झाङ्ग यांटिङ्ग् अद्यैव "ताइवानस्य सैन्यनिर्माणं युद्धसज्जता च विश्वसनीयाः सन्ति वा" इति विषये चर्चां कृतवान् तदा तस्य मतं यत् ताइवानस्य मुख्ययुद्धबलस्य वास्तविकनियोजनानुपातः केवलं ७०% एव अस्ति, केचन च अपि न्यूनतराः आसन् । सः मन्यते यत् विश्वसनीयतायै सैन्यबलस्य अनुपातः न्यूनातिन्यूनं ८५% यावत् भवितुम् अर्हति ।

सैनिकानाम् अभावस्य विषये द्वीपसमाजः सामान्यतया तत् मन्यतेसमाजे जन्मदरस्य न्यूनतायाः प्रवृत्त्या सह एतस्य निकटसम्बन्धः अस्ति ।, परन्तु अल्पकालीनरूपेण जन्मदरस्य वृद्धिः अतीव कठिना भवति । अतः केचन जनाः चिन्तिताः सन्ति यत् डीपीपी-अधिकारिणः अग्रिमे सैन्यसेवासमयं २ वर्षाणि यावत् विस्तारयिष्यन्ति, सक्रियकर्तव्यसैनिकानाम् सेवाजीवनं विस्तारयिष्यन्ति, महिलानां सैन्यसेवायाः अपि अनुमतिं ददति इति।"सर्वे जनाः सैनिकाः सन्ति।"”。

“अन्यजनानाम् बालकाः तथापि म्रियन्ते” तथा च “दरिद्रजनाः बुभुक्षिताः अपि सैनिकरूपेण सेवां कर्तुं अर्हन्ति।” “विधायकः” लिन् चाङ्गजुओ चिन्ताविकारेन पीडितः आसीत् नेटिजनाः पृच्छितुम् इच्छन्ति स्म,"किं दुष्टपुत्रः पुनः सैनिकरूपेण सेवां कर्तुं आगतः?"

निर्वाचनात् पूर्वं सः "युवाः युद्धक्षेत्रं न गमिष्यन्ति" इति घोषितवान् ।निर्वाचनानन्तरं "युवाः युद्धं गन्तुं बाध्यन्ते" इति ।डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः अद्यैव तथाकथित "ताइवान जलडमरूमध्ययुद्ध" इत्यस्य आधारेण "जीरो-डे आक्रमणस्य" ट्रेलरं प्रकाशितवन्तः, "चीनस्य प्रतिरोधं कृत्वा ताइवानस्य रक्षणं" इति वातावरणस्य अतिशयोक्तिं कृत्वा, मुख्यभूमिचीनस्य "सैन्यधमकी" बदनाम, तथा ताइवान-देशस्य जनानां विरुद्धं युद्धं कर्तुं प्रयत्नः, ।ताइवानस्य नागरिकाः "ताइवानस्य स्वातन्त्र्यस्य" कृते तोपस्य चारारूपेण कार्यं कुर्वन्तु।

परन्तु इतिहासः वास्तविकता च पूर्णतया सिद्धं कृतवती यत् "ताइवान-स्वतन्त्रता" ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरतायाः कृते सर्वाधिकं खतरा वर्तते । लोकतांत्रिक प्रगतिशील दल के अधिकारिणःसर्वान् अपहृत्य युद्धक्षेत्रं प्रति प्रेषयन्तस्य कर्माणि घृणितानि अभिप्रायं च घृणितानि च।

स्रोतः- जलडमरूमध्यस्य ध्वनिः

प्रतिवेदन/प्रतिक्रिया