समाचारं

जिओजुओ: प्रचारक्रियाकलापानाम् "राष्ट्रीयरक्षा जुटान" श्रृङ्खलायाः प्रारम्भः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता ये Qiong संवाददाता सोंग लेई

देशः रक्षां विना स्थातुं न शक्नोति, जनः रक्षां विना असुरक्षितः अस्ति। राष्ट्रियरक्षासङ्घटनस्य अवधारणां सुदृढं कर्तुं च कार्यकर्तारं जनसमूहं च शिक्षितुं मार्गदर्शनं च कर्तुं, १६ अगस्ततः आरभ्य जियाओजुओनगरस्य राष्ट्रियरक्षासङ्घटनकार्यालयेन २०२४ तमे वर्षे "९·१८" वायुरक्षासायरनपरीक्षणं राष्ट्रियं च प्रारब्धम् रक्षा जुटान प्रचारः शिक्षा च राष्ट्रियरक्षा जुटानस्य चिन्ता एकत्रितुं क्रियाकलापानाम् श्रृङ्खला, राष्ट्रियरक्षा जुटानस्य प्रेम्णः समर्थनस्य च वैचारिकसहमतिः।

"एतत् मम प्रथमं स्वैच्छिकं रक्तदानम् अस्ति। रक्तसंग्रहकर्तृणां व्यावसायिककौशलं दृष्ट्वा मम पूर्वचिन्ताः सर्वाः अपमार्जिताः।" new recruits कार्मिकः यान् रुइलिन् अवदत्।

राष्ट्ररक्षासङ्घटनार्थं संयोजितानां प्रथमेषु महत्त्वपूर्णसामग्रीषु रक्तम् अन्यतमम् अस्ति । अगस्तमासस्य मध्यतः अन्ते यावत् जियाओजुओ-नगरस्य राष्ट्रियरक्षा-संयोजनकार्यालयेन नूतनयुगे सभ्यतायाः नूतन-प्रवृत्तिः प्रकाशयितुं, राष्ट्रिय-रक्षा-संयोजनस्य उत्तरदायित्वं निर्वहितुं "राष्ट्रीय-रक्षा-संयोजनं + स्वैच्छिक-रक्तदानम्" इति क्रियाकलापं निरन्तरं कृतम् , तथा जियाओजुओ मध्ये रक्तस्य नैदानिकप्रयोगं सुनिश्चित्य "राष्ट्रीयसङ्घटनशक्तिः" इति योगदानं ददति ।

१६ अगस्त दिनाङ्के मेङ्गझौ नगरपालिकाश्रमकार्यालयेन आपत्कालीनबचनासङ्घेन च मेङ्गझौनगरस्य मेइहुआयुआनसमुदाये "राष्ट्रीयरक्षासङ्घटनं + निष्कासनअभ्यासः" इति क्रियाकलापस्य आयोजनं कृतम् घटनास्थले नागरिकवायुरक्षापरियोजनानां भूमिकां जनसामान्यं प्रति लोकप्रियं कुर्वन्, भिन्न-भिन्न-वायुरक्षा-चेतावनी-संकेतानां प्रतिक्रियां कथं दातव्या इति जनसमूहं निर्देशयितुं हस्त-क्रैङ्क्-कृत-सायरन-ध्वनिं कृतम्, जनसमूहं च क्रमेण आश्रय-परियोजनासु मार्गदर्शनं कृतम् मनोवैज्ञानिकपरामर्शं च प्रदत्तम्।

अवगम्यते यत् जियाओजुओ-नगरस्य २०२४ तमस्य वर्षस्य “९·१८” वायु-रक्षा-सायरन-परीक्षणे तथा च राष्ट्रिय-रक्षा-संयोजन-प्रचार-शिक्षा-श्रृङ्खला-क्रियाकलापयोः राष्ट्रिय-रक्षा-संयोजनं + स्वयंसेवी-सेवा, स्वैच्छिक-रक्तदानं, निःशुल्क-चिकित्सालयं तथा निःशुल्क-कैंची, आत्म-उद्धारः, परस्पर-उद्धारः च समाविष्टाः भविष्यन्ति , केन्द्रीकृतप्रदर्शनं, वातावरणनिर्माणं, काउण्टी तथा मण्डलं सम्बद्धता इत्यादयः क्रियाकलापाः व्यापकाः, दीर्घकालं यावत्, रूपेण नवीनाः, प्रभाविणः च सन्ति, ये अस्याः क्रियाकलापश्रृङ्खलायाः लक्ष्याणि मौलिकाः अभिप्रायाः च सन्ति

सम्पादकः ये किओङ्ग

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया