समाचारं

ताइवान-सेनायाः जापानी-सेनायाः "युद्धपोत-मार्च"-प्रदर्शनेन जन-आक्रोशः उत्पन्नः आसीत् : वयं हत्याराणां प्रशंसा कथं कर्तुं शक्नुमः ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् द्वीपे "८१४ वायुसेनादिवसः" १९३७ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के प्रवृत्तस्य चीन-जापान-वायुयुद्धस्य स्मरणं करोति । स्मारकक्रियाकलापस्य भागत्वेन ताइवानवायुसेनायाः चियायी आधारशिबिरे अद्यैव मुक्तदिवसः आयोजितः, परन्तु संगीतसमूहेन सार्वजनिकरूपेण जापानी-आक्रमणकारीसेनायाः "युद्धपोतयात्रा" इति प्रदर्शनं कृतम्, यत् बहिः जगतः आलोचनां आकर्षितवान् अस्मिन् विषये ताइवान-वायुसेनायाः सेवानिवृत्तः लेफ्टिनेंट जनरल् झाङ्ग यांटिङ्ग् इत्यनेन उक्तं यत् ८१४ तमस्य वर्षस्य स्मरणार्थं स्वर्गे स्थितानां आत्मानां सान्त्वनाय "युद्धपोत" इत्यादीनि गीतानि न वादयितव्यानि।
झाङ्ग यांटिंग् इत्यनेन १६ तमे दिनाङ्के उक्तं यत् वायुसेनादिवसस्य ऐतिहासिकः संकेतः अस्ति तस्मिन् समये अस्माकं वायुसेनायाः संख्या अधिका आसीत् तथा च विमानानि अतीव कच्चानि आसन् जापानस्य टाइप् ९६ भारी बम्बविमानानाम् उपयोगः कृतः, परन्तु वयं बहुभ्यः अधिकाः विजयं प्राप्तुं समर्थाः अभवम प्रथमः विजयः ।

ततः झाङ्ग यांटिङ्ग् इत्यनेन उक्तं यत् अगस्तमासस्य १४ दिनाङ्के सैन्यसङ्गीतेन "युद्धपोतमार्च" इति न चयनीयम्, यत् द्वितीयविश्वयुद्धस्य गीतम् आसीत् । प्रतिरोधयुद्धे वयं एतावन्तः सैनिकाः भ्रातरः च बलिदानं कृतवन्तः अष्टवर्षेषु वयं २५०० तः अधिकानि विमानानि, प्रायः सर्वाणि च क्षतिं कृतवन्तः । तस्मिन् समये चीनीयवायुसेना, अमेरिकनस्वयंसेवकसमूहः, चीनीय-अमेरिकन-वायुसेना-मिश्रित-रेजिमेण्ट् इत्यादयः आसन् सम्पूर्णाः मित्रसैनिकाः एकीकृताः भूत्वा पश्चात् पराजयं विजये परिणमयितवन्तः ।

झाङ्ग यांटिङ्ग् इत्यनेन दर्शितं यत् वयं तस्मिन् समये अन्तिमविजयं प्राप्तुं ताइवानदेशं पुनः प्राप्तुं च एतावत् बलिदानं कृतवन्तः यत् अस्मिन् दिने वयं तस्मिन् समये हत्याराणां प्रशंसा कथं कर्तुं शक्नुमः।

जलडमरूमध्य हेराल्ड ताइवान संवाददाता लिन Jingxian
प्रतिवेदन/प्रतिक्रिया