ब्रिटेनदेशः प्रथमवारं आइसलैण्ड्देशे पञ्चमपीढीयाः विमानं नियोजयति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीयमाध्यमानां समाचारानुसारं अगस्तमासस्य ५ दिनाङ्के ब्रिटिशवायुसेनायाः ६१७ तमे स्क्वाड्रनस्य चत्वारि एफ-३५बी-युद्धविमानानि नाटो-संस्थायाः "आइसलैण्ड्-वायुपुलिसिंग्"-कार्यक्रमे भागं ग्रहीतुं आइसलैण्ड्-देशं गतवन्तः नाटो-संस्थायाः वायुपुलिसकार्येषु भागं ग्रहीतुं ब्रिटिशवायुसेना पञ्चमपीढीयाः युद्धविमानानि प्रेषितवती इति अपि एतत् प्रथमवारं अस्ति ।
२००६ तमे वर्षे सेप्टेम्बरमासे अमेरिकीवायुसेनायाः केफ्लाविक् वायुसेनास्थानकात् निवृत्तेः अनन्तरं आइसलैण्ड्देशे वायुगस्त्यस्य रक्षाक्षमता च नास्ति । २००६ तमे वर्षे नवम्बरमासे आइसलैण्ड्-सर्वकारेण नाटो-रीगा-शिखरसम्मेलने प्रस्तावः कृतः यत् नाटो-सहयोगिनः क्रमेण तस्य वायुक्षेत्रे गस्तं कुर्वन्तु । २००७ तमे वर्षे नाटो-परिषद् अस्य अनुरोधस्य सहमतिम् अददात्, अन्येषां सदस्यराज्यानां कृते अपि एतादृशी व्यवस्थां कृतवती यत् स्वस्य वायुक्षेत्रस्य गस्तं कर्तुं असमर्थाः आसन् । आइसलैण्ड्-सर्वकारस्य आवश्यकतानुसारं नाटो-सहयोगिनः केफ्लाविक्-वायुस्थानके युद्धविमानानि स्थापयितुं न शक्नुवन्ति तस्य स्थाने तेषां प्रतिवर्षं औसतेन ३ युद्धविमानानां समूहाः नियोजिताः भवेयुः, तथा च संख्या प्रायः ४ विमानानि सन्ति । २००८ तमे वर्षे मेमासस्य ५ दिनाङ्कात् जूनमासस्य ३० दिनाङ्कपर्यन्तं फ्रांसदेशस्य वायुसेना केफ्लाविक् वायुसेनास्थानकं प्रति चत्वारि "मिराज" २०००-५एफ युद्धविमानानि प्रेषितवती । "आइसलैण्ड् एयर पुलिसिंग्" इति कार्ये भागं ग्रहीतुं नाटो-संस्थायाः आइसलैण्ड्-देशं प्रति प्रेषितस्य युद्धविमानानाम् एषः प्रथमः समूहः अस्ति ।
आइसलैण्ड्देशे नाटो-सदस्यराज्यानां परिनियोजनेषु प्रायः नाटो-ई-३-पूर्वचेतावनीविमानैः अन्यैः समर्थनविमानैः च सहायता भवति । जर्मनीदेशस्य उएडेम्-नगरे स्थितं नाटो-सङ्घस्य संयुक्तवायुसञ्चालनकेन्द्रं नॉर्दर्न्-इत्येतत् आल्प्स्-पर्वतानां बाल्टिक-सागरस्य च उत्तरदिशि नाटो-वायुपुलिस-कार्यक्रमानाम् आज्ञां दातुं उत्तरदायी अस्ति क्षेत्रीयसङ्घर्षस्य प्रारम्भेण नाटो-रूसयोः सम्बन्धाः तीव्ररूपेण क्षीणाः अभवन् । २०२२ तमस्य वर्षस्य मार्चमासे आइसलैण्ड्-सर्वकारेण उक्तं यत् नाटो-सङ्घस्य युद्धविमानानाम् एककानां केफ्लाविक्-वायुस्थानके स्थायिरूपेण स्थापनस्य अनुमतिं दातुं विचारयति, परन्तु अस्य विषयस्य औपचारिकरूपेण चर्चा अद्यापि न कृता
वस्तुतः आइसलैण्ड्देशे पञ्चमपीढीयाः युद्धविमानानि नियोजयितुं यूके-देशः प्रथमः नाटो-सदस्यः नास्ति । २०१९ तमे वर्षे २०२२ तमे वर्षे च इटालियनवायुसेना आइसलैण्ड्देशे एफ-३५ए, एफ-३५बी युद्धविमानानि नियोजितवती, नार्वेदेशस्य वायुसेना अपि आइसलैण्ड्देशे एफ-३५ए युद्धविमानानि अपि बहुवारं नियोजितवती तदतिरिक्तं अमेरिकीवायुसेनायाः बी-२ चुपके बम्बविमानाः संक्षेपेण नियोजिताः, २०१९, २०२१, २०२३ च वर्षेषु केफ्लाविक् वायुसेनास्थानके अभ्यासेषु भागं गृहीतवन्तः । एतेषु परिनियोजनकार्यक्रमेषु ज्ञायते यत् केफ्लाविक् वायुसेनास्थानकं पूर्वमेव कतिपयानि चोरीविमानस्य अनुरक्षणक्षमतानि सन्ति ।
ब्रिटिश-माध्यमेषु उक्तं यत्, ब्रिटिश-वायुसेना अस्मिन् समये शीत-जलवायु-स्थितौ प्रशिक्षणं कर्तुं, स्वदेश-वायु-रक्षायां एफ-३५बी-विमानानाम् भूमिकां वर्धयितुं च आइसलैण्ड्-देशे एफ-३५बी-युद्धविमानानि नियोजितवती ब्रिटिशवायुसेनायाः F-35B इत्यनेन ब्रिटिशनौसेनायाः विमानवाहकविमानद्वयेषु वायुरक्षामिशनं कृतम्, परन्तु अद्यापि स्वदेशवायुरक्षायां एतत् कार्यं "टाइफून" युद्धविमानैः कृतम् अस्ति अत्र अपि मतं यत् ब्रिटिशवायुसेना अस्य परिनियोजनस्य माध्यमेन एफ-३५बी-विमानस्य स्थल-उड्डयन-अवरोहण-प्रदर्शनस्य सत्यापनम्, तस्य लचील-नियोजन-क्षमताम् अधिकं वर्धयितुं च आशास्ति ब्रिटिशसैन्यस्रोताः अवदन् यत् एषा परिनियोजनं नाटो-वायुक्षेत्रे यूके-देशस्य निवारणं प्रतिबिम्बयति ।
परन्तु केचन विश्लेषकाः मन्यन्ते यत् आइसलैण्ड्देशे ब्रिटिशवायुसेनायाः एफ-३५बी युद्धविमानानाम् वास्तविकभूमिका सीमितम् अस्ति । एफ-३५ श्रृङ्खलायाः युद्धविमानानां युक्तिक्षमतायाः विषये चिरकालात् प्रश्नः कृतः अस्ति, वायुगस्त्यमिशनं कुर्वन् आव्हानानां सामना कर्तुं शक्नोति । विशेषतः F-35B इत्येतत् ऊर्ध्वाधर-उड्डयन-अवरोहणयोः कृते आवश्यकैः लिफ्ट-प्रशंसकैः अन्यैः उपकरणैः च सुसज्जितम् अस्ति, यत् अतिरिक्त-भारं योजयित्वा तस्य युक्ति-क्षमताम् अधिकं सीमितं कर्तुं समकक्षम् अस्ति
उपरि : ब्रिटिशवायुसेनायाः एफ-३५बी युद्धविमानाः आइसलैण्ड्देशे परिनियोजनार्थं मल्हम्-अड्डात् उड्डीयन्ते ।
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)