2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"दक्षिणपश्चिमे धमकीसंकेतस्रोतः दृश्यते!"
लक्ष्यसंकेतं प्राप्य विक्षेपसंकेतं मुक्तं कुर्वन्तु... कतिपयनिमेषेभ्यः अनन्तरं धमकीलक्ष्यं सफलतया विक्षेपितं भवति। एषः दृश्यः यत्र मन्त्रालयः युद्धद्वारा प्रशिक्षणस्य नेतृत्वं कर्तुं आग्रहं करोति, स्वस्य व्यापकरक्षाक्षमतासु सुधारं कर्तुं च प्रयतते।
मन्त्रालयः "युद्धं कथं युद्धं कर्तव्यम्, सैनिकानाम् प्रशिक्षणं कथं कर्तव्यम्" इति आग्रहं करोति, व्यापकप्रतिरोधविरोधीकार्यक्रमानाम् अनुप्रयोगे गहनं शोधं करोति, सर्वान् तत्त्वान् निकटतया एकीकृत्य सैनिकानाम् पूर्णप्रक्रियाप्रक्षेपणअभ्यासं करोति, यथार्थं स्थापयति तथा कठिनप्रशिक्षणस्थितीनां वातावरणानां च, तथा च प्रभावीरूपेण अधिकारिणां सैनिकानाञ्च आपत्कालीनरक्षाक्षमतासु सुधारं करोति।
"सटीकमार्गदर्शितशस्त्रैः आक्रमणं कृतम्। आपत्कालीनयोजनां तत्क्षणमेव सक्रियं कुर्वन्तु!"आपातकालीनवायुजामिंग-अभ्यासस्थले इलेक्ट्रॉनिक-प्रतिकार-एककस्य अधिकारिणः सैनिकाः च आकस्मिकस्य "शत्रु"-गुप्तचर-प्रतिवेदनस्य सम्मुखे स्थितिं शान्ततया विश्लेषितवन्तः।
साधारणसमये कठिनं अभ्यासं कुर्वन्तु, शिरसा युद्धं कुर्वन्तु च। ते शान्ततया प्रतिकार-उपायान् निर्मितवन्तः, इलेक्ट्रॉनिक-जाम-करणं शीघ्रं कार्यान्वितवन्तः, वायु-जाम-कार्यं सफलतया सम्पन्नवन्तः, प्रभावीरूपेण स्थानस्य सुरक्षां च सुनिश्चितवन्तः
"उपकरणानाम् उपयोगः युद्धसमन्वयः इत्यादिषु व्यावहारिकविषयेषु शोधं गभीरं कुर्वन्तु..." समीक्षासभायां मन्त्रालयेन सैनिकानाम् द्रुतप्रतिक्रियाक्षमतां अधिकं वर्धयितुं बहुव्यावसायिकयुद्धप्रशिक्षणपद्धतीनां अन्वेषणं कृत्वा सुधारः कृतः।
"प्रत्येकं प्रशिक्षणं चरमपर्यन्तं कृत्वा एव वयं वास्तविकयुद्धे अधिकविश्वासं सञ्चयितुं शक्नुमः!"
लेखकः वांग हाओझोंग, यिन Xuefei
वू रुई, झोउ यांग, लियू यिहांग