2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्पेनिश "एल पेस्" लेखः अगस्तमासस्य १५ दिनाङ्के, मूलशीर्षकं: चीनीयविश्वविद्यालयानाम् उदयः, स्पेनदेशस्य विश्वविद्यालयाः मृदुविषयक्रमाङ्कने अटन्ति२०२४ तमे वर्षे नवीनतमेषु मृदुविषयक्रमाङ्कने चीनदेशस्य विश्वविद्यालयानाम् तीव्रवृद्धेः पृष्ठभूमितः स्पेनदेशस्य विश्वविद्यालयाः स्थिररूपेण प्रदर्शनं कृतवन्तः । अस्मिन् सूचौ स्पेनदेशस्य विश्वविद्यालयानाम् संख्या २०२३ तमे वर्षे ३८ तः ३६ यावत् न्यूनीभूता अस्ति । सूचीस्थेषु ३६ विश्वविद्यालयेषु १८ विश्वविद्यालयाः समानस्थाने एव तिष्ठन्ति, ११ विश्वविद्यालयेषु क्रमाङ्कनं सुदृढं जातम्, ७ विश्वविद्यालयाः श्रेणीं त्यक्तवन्तः । बार्सिलोनाविश्वविद्यालयः अस्मिन् वर्षे वैश्विकरूपेण शीर्ष २०० मध्ये पुनः आगतः, २०२२ तमे वर्षे उत्तमं प्रदर्शनं प्राप्तवान् । स्पेनदेशे वैलेन्सियाविश्वविद्यालयस्य द्वितीयस्थानं वर्तते ।
रैङ्के क्रमाङ्कनस्य पूर्णं नाम "विश्वविश्वविद्यालयानाम् रुआन्के शैक्षणिकक्रमाङ्कनम्" अस्ति ।
वैश्विकरूपेण अमेरिकादेशः क्रमाङ्कनस्य वर्चस्वं निरन्तरं कुर्वन् अस्ति, यत्र ११४ विश्वविद्यालयाः शीर्ष ५०० मध्ये सन्ति, हार्वर्ड, स्टैन्फोर्ड, एमआईटी च शीर्षत्रयेषु सन्ति । यूके-देशस्य केम्ब्रिज्, आक्सफोर्ड-नगरं च तस्य निकटतया अनुसरणं कुर्वन्ति । तस्मिन् एव काले चीनदेशस्य विश्वविद्यालयानाम् संख्या तीव्रगत्या वर्धमाना अस्ति, अस्मिन् वर्षे कुलम् २२५ विश्वविद्यालयाः सूचीयां सन्ति, यदा तु अमेरिकादेशे १८३ विश्वविद्यालयाः सन्ति
विगो विश्वविद्यालयस्य पूर्वाध्यक्षः, मृदुविज्ञानक्रमाङ्कनस्य वरिष्ठसंशोधकानां मध्ये एकः च प्रोफेसरः डोमिन्गो डोकाम्पो अवदत् यत् वर्तमानप्रवृत्तीनां आधारेण चीनदेशः निकटभविष्यत्काले शीर्ष ५०० मध्ये अमेरिकादेशं अतिक्रमयिष्यति इति अपेक्षा अस्ति। डोकाम्पो इत्यनेन अपि उक्तं यत् चीनदेशस्य विश्वविद्यालयाः बृहत् परिमाणेन सन्ति तथा च प्रतिवर्षं प्रकाशिताः शैक्षणिकपरिणामाः अपि अतीव प्रभावशालिनः सन्ति।
कास्टिला-ला-मञ्चा-विश्वविद्यालयस्य प्राध्यापकः जुलियो डेल् कोरल् अपि मन्यते यत् “यद्यपि अमेरिकादेशे हार्वर्ड-विश्वविद्यालयः इत्यादयः प्रमुखाः विश्वविद्यालयाः सन्ति तथापि समयस्य तालमेलं स्थापयितुं कष्टं भवति, चीनदेशः च तत् रोटिकां खादति ." सः मन्यते यत् स्पेनदेशस्य आँकडा अतीव सकारात्मकाः सन्ति तथा च तस्य स्थितिः न त्यक्तवती अथवा वैज्ञानिकमानकानां क्षयः न दर्शितः। तथा च चीनदेशः अतीव शीघ्रं प्रगतिम् करोति, अधिकाधिकं पदं प्राप्य अन्येषां देशानाम् स्थाने अन्यदेशान् प्रतिस्थापयति।
बास्क्-देशस्य विश्वविद्यालयस्य अध्यक्षा इवा फेरेरा स्वस्य विद्यालयस्य विश्वस्य शीर्ष-४०० मध्ये स्थापितं इति कारणेन प्रसन्ना अस्ति । "क्रमाङ्कनं विश्वस्य प्रभावशालिषु विश्वविद्यालयक्रमाङ्केषु अन्यतमम् अस्ति, अत्यन्तं उच्चप्रतिष्ठा च वस्तुनिष्ठता च अस्ति। यद्यपि संख्या विश्वविद्यालयं पूर्णतया परिभाषितुं न शक्नोति तथापि एतत् परिणामं अस्माकं कृते अतीव महत्त्वपूर्णम् अस्ति। अस्मान् स्वयमेव अवगन्तुं शक्नोति। "(लेखिका सारा कास्त्रो , अनुवादितः लिआङ्ग रुइक्सुआन्)