2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, १६ अगस्त (रिपोर्टरः वाङ्ग ज़ुओलुन्) इजरायलस्य सार्वजनिकप्रसारणनिगमेन इजरायलस्य एकस्य वरिष्ठस्य सुरक्षाधिकारीयाः उद्धृत्य १६ दिनाङ्के सायं कालः उक्तं यत् गाजापट्टिकायां इजरायलसैन्यस्य युद्धं मूलतः समाप्तम् अस्ति, परन्तु इजरायलसैन्यं कर्तुं शक्नोति "नवीनसूचनाः प्राप्तव्याः" इति गाजापट्टे पुनः प्रवेशः।
समाचारानुसारं विगतदिनेषु आयोजितेषु सुरक्षास्थितिमूल्यांकनसमागमेषु इजरायलस्य वरिष्ठसैन्याधिकारिणः मन्यन्ते यत् प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राफाह-ब्रिगेड् पराजितः अभवत्, वस्तुतः "अस्तित्वं निवृत्तम्" इति इजरायलस्य सैन्यनेतारः सर्वकारीयनीतिनिर्मातृभ्यः अवदन् यत् इदानीं हमासस्य अधिकांशयुद्धबलानाम् विच्छेदनं जातम् इति कारणेन निरोधितानां आदानप्रदानं आरभ्यतुं इदानीं "समयः" अस्ति।
तदतिरिक्तं इजरायलस्य सार्वजनिकप्रसारणनिगमेन इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य १६ तमे दिनाङ्के सायंकाले उक्तं यत् कतारस्य राजधानी दोहानगरे आयोजिते गाजायुद्धविरामवार्तालापस्य नूतने दौरे पक्षैः अनेकविवादास्पदविषयेषु "प्रगतिः कृता" इति सम्झौते ।
गाजा-युद्धविराम-वार्तालापस्य नूतनः दौरः दोहा-नगरे १५ दिनाङ्के आरब्धः । सन्देशः"। कतार, अमेरिका, मिस्रदेशः च १६ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः "रचनात्मकः" अस्ति, वातावरणं च सकारात्मकम् अस्ति इति त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः आगामिसप्ताहस्य समाप्तेः पूर्वं मिस्रस्य राजधानी कैरोनगरे वार्ताम् करिष्यन्ति यस्य लक्ष्यं सम्झौतां अन्तिमरूपेण स्थापयितुं भविष्यति। (उपरि)