समाचारं

रूसदेशः कथयति यत् सः कुर्स्क्-प्रदेशे युक्रेन-सैनिकानाम् उपरि आक्रमणं करोति, परन्तु युक्रेन-देशः कथयति यत् अद्यापि युद्धं प्रचलति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं ६ दिनाङ्के युक्रेनदेशस्य सैनिकाः रूसदेशस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवन्तः, अद्यपर्यन्तं युद्धं प्रचलति । रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के उक्तं यत् रूसी "उत्तर" सेनासमूहः युक्रेनसेनायाः आक्रमणं कुर्स्क्-दिशि प्रतिहृतवान् रूसीविमानदलेन युक्रेनसेनायाः आरक्षितकर्मचारिणः, सुमी-प्रदेशे शस्त्र-तैल-आगाराः च आक्रमणं कृतम् । रूसीसेना रूसीक्षेत्रे गभीरं प्रवेशं कर्तुं प्रयतमाना: अनेके युक्रेन-देशस्य चल-समूहाः अपि समाप्तवती । तदतिरिक्तं कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-देशस्य बख्रिष्टवाहनानां सैन्यवाहनानां च आक्रमणाय रूसीसेना का-५२ हेलिकॉप्टर्-इत्येतत् अपि प्रेषितवती

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १६ तमे दिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सशस्त्रसेनाः तस्मिन् दिने कुर्स्क-प्रान्ते विभिन्नदिशि १ तः ३ किलोमीटर् यावत् अग्रे गच्छन्ति, सम्पूर्णे अग्रपङ्क्तौ च युद्धं कुर्वन्ति इति अग्रे उक्तवान् युक्रेन-सेना स्थितिं नियन्त्रयति। सेल्स्की इत्यनेन अपि उक्तं यत् अधिकाः बहवः रूसीसैनिकाः गृहीताः, युक्रेनसेनाद्वारा स्थापितं स्थानीयसैन्यनियन्त्रणब्यूरो कार्यं आरब्धवान्, युक्रेनसेनायाः रसदसमर्थनव्यवस्था च सुचारुरूपेण प्रचलति।