समाचारं

भ्रमः एतावत् लोकप्रियः यत् एकस्मिन् मासे तस्य अन्वेषणस्य मात्रा गतवर्षस्य अर्धं भवति किं एआइ अन्वेषणं गूगलं त्यक्त्वा गच्छति?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन बुद्धि प्रतिवेदन

सम्पादक: एर किआओ यांग

[नव प्रज्ञायाः परिचयः] ।एआइ अन्वेषणमागधायाः विपण्यं विशालम् अस्ति Perplexity अन्वेषणेन गतमासे प्रायः २५ कोटिप्रश्नानां उत्तरं दत्तम्, तस्य अपेक्षितं राजस्वं च सप्तगुणं वर्धितम्।

अधुना कृत्रिमबुद्धि-अन्वेषण-इञ्जिन-विपण्यं "तप्तं" भवति ।

एकतः ९०% अधिकस्य विपण्यभागेन सह अन्वेषण-उद्योगे “बृहत्तमः भ्राता” गूगलः मिथुन-वृक्षं स्वस्य अन्वेषण-यन्त्रे एकीकृत्य स्थापयति;

तीव्रविपण्यप्रतिस्पर्धायाः सम्मुखे Perplexity इत्यनेन दिग्गजानां आक्रमणे बहुसंख्याकाः उपयोक्तारः नष्टाः इति न दृश्यते तस्य स्थाने उपयोक्तृप्रयोगे नूतनं दौरं प्रारब्धम्

मासे २५ कोटिप्रतिक्रियाः भवन्ति

ChatGPT प्रारम्भात् मासत्रयपूर्वं पूर्व OpenAI शोधवैज्ञानिकः अरविन्दश्रीनिवासः Perplexity इति स्थितिनिर्धारण AI अन्वेषणयन्त्रं स्थापितवान् यत् वास्तविकसमये समाचारसाइट् सहितं जालतः आकृष्यमाणानां सूचनानां उपयोगं करोति

बृहत्तरैः, पूर्वं आरब्धैः प्रतिद्वन्द्वीभिः सह स्पर्धां कर्तुं प्रयतमानस्य स्टार्टअपस्य रूपेण, पर्प्लेक्सिटी सॉफ्टबैङ्क विजन फण्ड् २ सहितनिवेशकानां कृते २५० मिलियन डॉलरस्य निवेशस्य दौरस्य समापनम् अस्ति, यत् अप्रैलमासे १ अरब डॉलरतः मूल्यं ३० अरब डॉलरं यावत् वर्धयति।

विद्यमाननिवेशकानां मध्ये एनवीडिया तथा अमेजन संस्थापकः जेफ् बेजोस् इत्यादयः एआइ उद्योगे बृहत्नामानि सन्ति, यथा आन्द्रेज् कार्पाथी, यान् लेकुन् च ।

निवेशकानाम् आशावादस्य अतिरिक्तं अस्मिन् वर्षे आरम्भात् पर्प्लेक्सिटी इत्यस्य मासिकं राजस्वं, उपयोगं च सप्तगुणं वर्धितम् अस्ति ।

कम्पनी-अन्तर्गत-जनानाम् अनुसारम् अस्य वर्षस्य आरम्भे पर्प्लेक्सिटी-संस्थायाः वार्षिकं राजस्वं अद्यापि ५ मिलियन-अमेरिकीय-डॉलर् आसीत् (वार्षिक-आयः अत्यन्तं नवीनतम-मासस्य विक्रय-आधारितं पूर्ण-वर्षस्य राजस्वं निर्दिशति), परन्तु वर्तमान-राजस्वस्य पूर्वानुमानं ३५ मिलियन-अमेरिकीय-डॉलर्-अधिकं जातम् .

आँकडानुसारं पर्प्लेक्सिटी अन्वेषणयन्त्रेण गतमासे प्रायः २५ कोटिप्रश्नानां उत्तराणि दत्तानि, यदा तु २०२३ तमे वर्षे प्रश्नानां संख्या केवलं ५० कोटिः भविष्यति गतवर्षस्य प्रथमार्धस्य केपीआई एकस्मिन् मासे सम्पन्नम् अस्ति

उदयः प्रकाशयति यत् Perplexity ChatGPT इत्यस्य अनन्तरं द्रुततरं वर्धमानं जननात्मकं AI अनुप्रयोगम् अस्ति, यद्यपि Perplexity इत्यस्य आँकडासंग्रहणप्रौद्योगिक्याः विषये किञ्चित् विवादः अस्ति

Perplexity इत्यस्य वृद्धिः कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन अन्वेषणयन्त्राणां कृते वर्धमानं प्राधान्यं अपि सूचयति - भवेत् तत् Google, OpenAI अथवा Perplexity इत्यस्य उत्पादाः।

अन्तर्जाल-अन्वेषणे कृत्रिम-बुद्धेः समावेशः न केवलं नूतनानां अन्वेषण-विधिषु क्रान्तिं जनयिष्यति, अपितु उपयोक्तृ-अन्वेषण-अभ्यासेषु परिवर्तनं अपि जनयितुं शक्नोति ।

मूलदक्षताः : ध्यानं गतिश्च

अन्वेषणक्षेत्रे अग्रणी भवितुम् उद्दिश्य "विकासव्यवस्था" भ्रमः महतीनां आव्हानानां सम्मुखीभवति ।

तीव्रवृद्ध्या अपि Perplexity अद्यापि मार्केट्-नेतृणां Google इत्यस्मात् बहु पृष्ठतः अस्ति ।

अन्वेषणयन्त्रविशालकायत्वेन गूगलः बहुवर्षेभ्यः विपण्यां वर्चस्वं धारयति, वैश्विकविपण्यभागस्य ९०% अधिकं भागं धारयति, प्रतिदिनं च प्रायः ८.५ अर्बं प्रश्नान् संसाधयति

अपि च, गूगलस्य विशालाः वित्तीयसम्पदः, विशालदत्तांशः च अस्ति, अपि च स्वस्य एआइ-अन्वेषणक्षमतायां निरन्तरं सुधारं कर्तुं शक्नोति ।

प्रारम्भिकविपण्यप्रवेशसमस्यानां समाधानं कृत्वा गूगलस्य बहुविधमिथुनप्रतिरूपं मानदण्डेषु शीर्षस्थाने अस्ति ।

परन्तु Perplexity CEO अरविन्द श्रीनिवासस्य दृष्ट्या Perplexity इत्यस्य उद्देश्यं Google इत्यस्य स्थाने न, अपितु Google इत्यस्य न रोचते इति कार्याणि कर्तुं भवति।

तथा च, "उत्तरयन्त्रम्" इति रूपेण, यथा तेषां मुखपृष्ठस्य नारा वदति, भ्रमः "ज्ञानस्य आरम्भबिन्दुः" अस्ति ।

भ्रमः नूतनः गूगलः भवितुम् न इच्छति, परन्तु अन्तर्जालस्य उत्तराणि यथा प्राप्नुमः तत् परिवर्तयितुम् इच्छति।

Perplexity इत्यस्य मूललक्ष्यं स्थितिनिर्धारणं च उपयोक्तृणां जिज्ञासां पूरयितुं उपयोक्तृभ्यः इष्टानि उत्तराणि प्राप्तुं च भवति ।

उपयोक्तारः परवाहं न कुर्वन्ति यत् Perplexity इत्यस्य सर्वाधिकं शक्तिशाली मॉडलः अस्ति वा। तेषां केवलं सद् उत्तराणि प्राप्तुं चिन्ता भवति।

"अन्ततः अन्वेषणं कुर्वतां लघुक्रीडकानां द्वौ लाभौ स्तः - गतिः, ध्यानं च" इति पर्प्लेक्सिटी इत्यस्य मुख्यव्यापारिकः अधिकारी दिमित्री शेवेलेन्को अवदत् ।

"परप्लेक्सिटी-दलः केवलं एकं वस्तु चिन्तयति यत् उपयोक्तृणां प्रश्नानाम् उत्तरं शीघ्रं कथं प्राप्नुयात्। भयंकरः स्पर्धा अस्मान् अस्मिन् विषये अधिकं ध्यानं ददाति।"

स्वस्य स्थितिं लक्ष्यं च दृढं कृत्वा पर्प्लेक्सिटी प्रौद्योगिकीदिग्गजानां तीव्रप्रतिस्पर्धायाः कारणात् न भयभीता अभवत् ।

OpenAI इत्यस्य व्यवसायः अतीव जटिलः अस्ति तथा च सः अन्वेषणयन्त्ररूपेण आरब्धः अतः OpenAI उच्चगुणवत्तायुक्तस्रोतानां माध्यमेन उपयोक्तृसन्धानप्रश्नानां उत्तरं दातुं न केन्द्रीक्रियते।

Perplexity अन्वेषणपट्टिकायां केन्द्रीभवति, अतः एव SearchGPT इत्यस्मात् प्रारम्भिकप्रतिक्रिया दर्शयति यत् Perplexity इत्यस्य तुलने अनुकूलस्थानं न धारयति ।

विज्ञापनराजस्वं प्रति मुखं कुर्वन्तु

एतावता पर्प्लेक्सिटी इत्यस्य राजस्वं मुख्यतया उपभोक्तृ-उद्यम-सदस्यताभ्यः प्राप्तम् अस्ति यत् पर्प्लेक्सिटी इत्यनेन अद्यैव स्वस्य आधिकारिकजालस्थले घोषितं यत् आगामिमासस्य अन्ते यावत् स्वस्य मञ्चे विज्ञापनं प्रवर्तयिष्यति।

Perplexity प्रत्येकं प्रायोजितलेखात् "द्वि-अङ्कीय" प्रतिशतं राजस्वं समाचारप्रकाशकैः सह साझां करोति इति शेवेलेन्को अवदत्, तथा च Time, Der Spiegel, Fortune इत्यादिभिः सह सौदान् कृतवान् अस्ति।

कार्यक्रमस्य भागत्वेन प्रकाशकाः Perplexity API इत्यस्य अपि प्रवेशं प्राप्नुयुः, यस्य उपयोगेन कस्टम् Answer Engine तथा Enterprise Pro खातानां निर्माणं कर्तुं शक्यते ।

तदतिरिक्तं, Perplexity उपर्युक्तप्रकाशकानां सर्वेषां कर्मचारिणां कृते उत्पादस्य उद्यमव्यावसायिकसंस्करणस्य एकवर्षीयं प्रवेशं प्रदास्यति, यस्मिन् आँकडागोपनीयतां सुरक्षाविशेषताश्च वर्धिताः सन्ति

साझेदारी आरब्धस्य सप्ताहद्वये ५० प्रकाशकाः कार्यक्रमे सम्मिलितुं पृष्टवन्तः, तथा च पर्प्लेक्सिटी आशास्ति यत् साइट्-स्थानानां विस्तृततमं सम्भवं समावेशं करिष्यति

परन्तु प्रकाशकेन सह हाले एव साझेदारीम् उद्घोषयितुं पूर्वं पर्प्लेक्सिटी इत्यत्र जूनमासे फोर्ब्स्, वाइर्ड् इत्यादिभिः संस्थाभिः साहित्यचोरीयाः आरोपः कृतः ।

कम्पनयः पर्प्लेक्सिटी इत्यस्य आलोचनां कृतवन्तः यत् सः मूललिङ्कस्य स्पष्टतया उद्धृत्य विना सामग्रीं प्रतिलिखयति तथा च क्रॉलर् स्पष्टतया अवरुद्ध्य साइट्-स्थानेषु सूचनां स्क्रैप् करोति

तदनन्तरं Perplexity इत्यनेन उद्धरणं अधिकं प्रमुखं कर्तुं स्वस्य उपयोक्तृ-अन्तरफलके परिवर्तनं कृतम् तथा च प्रतिक्रिया-अन्तरफलकस्य सामग्री अन्येभ्यः जालपुटेभ्यः स्क्रैप्-कृतानां सूचनानां भ्रष्टाचारः न भवति इति सुनिश्चित्य पदानि स्वीकृतानि

Perplexity इति प्रतिस्पर्धात्मकं अन्वेषणयन्त्रं भवितुं उत्तमव्यापारप्रतिरूपेण कार्याणि निर्वाहयितुं आवश्यकम् ।

दीर्घकालीनदृष्ट्या, Perplexity इत्यस्य स्थितिनिर्धारणस्य, कम्पनीयाः विशिष्टपरिस्थितेः च आधारेण, राजस्वसाझेदारी एकवारं भुगतानस्य अपेक्षया अधिका प्रभावी पद्धतिः अस्ति परन्तु OpenAI एकवारं भुक्तियोजनां स्वीकुर्वति ।

तदतिरिक्तं, Perplexity इत्यस्य Google तथा OpenAI इत्यस्मात् अन्यः अन्तरः अस्ति : Perplexity इत्यस्य स्वस्य विशालं AI मॉडल् न निर्माति ।

तस्य स्थाने OpenAI इत्यादिभ्यः कम्पनीभ्यः स्वस्य AI प्रणालीनां अनुज्ञापत्रं ददाति ।

गूगलस्य अनेकसंभाव्यप्रतियोगिनां इव पर्प्लेक्सिटी इत्यस्य अन्वेषणयन्त्रं प्रारम्भे माइक्रोसॉफ्ट्-संस्थायाः बिङ्ग्-जाल-सूचकाङ्कस्य अनुज्ञापत्र-संस्करणेन चालितम् आसीत्, परन्तु पश्चात् बिङ्ग्-इत्यस्य मूल-प्रणाल्याः उपयोगः त्यक्तः

यद्यपि विभिन्नेभ्यः इञ्जिनेभ्यः तान्त्रिकसमर्थनस्य उपयोगं करोति तथापि पर्प्लेक्सिटी इत्यस्य सदैव स्वकीया स्वामित्वयुक्ता अन्वेषणसूचीकरणं, श्रेणीप्रणाली च भवति ।

अस्मिन् वर्षे पूर्वं Perplexity इत्यस्य एकः कर्मचारी अवदत् यत् Google इत्यादिषु पारम्परिकेषु अन्वेषणयन्त्रेषु तुलने Perplexity इत्यस्य अधिकव्यावसायिकविश्वसनीयसूचनास्रोताः सन्ति, पत्रकारितायाः, शिक्षाशास्त्रस्य च अन्वेषणस्य आवश्यकतानां कृते अधिकं उपयुक्ताः सन्ति।

अस्पष्टस्पैमसूचनाभिः सह प्रशिक्षणं केवलं स्पैमसूचनायाः बृहत् परिमाणं उत्पादयितुं शक्नोति यत् अधिकांशकम्पनीनां कृते सदैव समस्या आसीत् अतः प्रशिक्षणप्रतिमानानाम् अधिकदत्तांशस्रोतानां उपयोगः आवश्यकः ।

परन्तु केचन जनाः मतं प्रकटितवन्तः यत् विज्ञापनस्य प्रवर्तनेन उपयोक्तारः भयभीताः भवितुम् अर्हन्ति वा अन्वेषणवातावरणं अन्वेषणपरिणामं च विश्वसनीयाः सन्ति वा इति, विज्ञापनेन च जालपृष्ठानि न्यूनव्यावसायिकानि विश्वसनीयाः च दृश्यन्ते