समाचारं

चीनस्य एक्स्प्रेस् वितरणव्यापारस्य मात्रा निर्धारितात् ७१ दिवसपूर्वं १०० अरबं टुकडयः अतिक्रान्तवती एसटीओ वाईटीओ इत्यस्य प्रथमत्रिमासे राजस्वं १० अरबं अधिकम् एसएफ एक्स्प्रेस् ६५.३ अरबं यावत् अभवत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता हुआंग कांग

२०२४ तमे वर्षात् मम देशस्य डाक-एक्सप्रेस्-वितरण-उद्योगः तीव्रगत्या विकसितः अस्ति, एक्स्प्रेस्-वितरण-कम्पनीनां कार्यप्रदर्शने च निरन्तरं सुधारः अभवत्

राज्यस्य डाकब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मम देशस्य द्रुतवितरणव्यापारस्य परिमाणं २०२४ तमे वर्षे १०० अरबं खण्डं अतिक्रान्तम्, यत् २०२३ तमे वर्षे १०० अरबं खण्डं प्राप्तुं ७१ दिवसपूर्वं भवति।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् मम देशस्य एक्स्प्रेस् डिलिवरी कम्पनीः समग्ररूपेण "मात्रायां वर्धमानस्य मूल्यस्य न्यूनतायाः च" लक्षणं दर्शयन्ति। उदाहरणार्थं, जनवरीतः जूनमासपर्यन्तं २०२४ तमे वर्षे एसटीओ एक्स्प्रेस् (002468.SZ) इत्यनेन फरवरीमासे विहाय क्रमशः ४ मासान् यावत् व्यावसायिकमात्रायां वृद्धिः, सेवाएकटिकटराजस्वस्य न्यूनता च अभवत्

केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् वसन्तमहोत्सवस्य कारणात् सामान्यतया द्रुतवितरणकम्पनीनां राजस्वं फरवरीमासे न्यूनीकृतम्, अन्येषु मासेषु च महती वृद्धिः अभवत् "एक्सप्रेस्वितरणसेवाभ्यः एकटिकटराजस्वस्य न्यूनता 1990 तमे वर्षे निरन्तरमूल्ययुद्धस्य कारणेन अस्ति उद्योगः, परन्तु समग्रतया, द्रुतवितरणकम्पनीनां प्रदर्शनं वर्धितम्, अपि च सन्ति It will help reduce logistics costs."

तस्मिन् एव काले चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् एसटीओ एक्स्प्रेस्, वाईटीओ एक्स्प्रेस् (600233.SH) तथा युण्डा एक्स्प्रेस् (002120.SZ) इत्येतयोः सर्वेषां प्रथमत्रिमासिकस्य राजस्वं 10 अरब युआन् इत्यस्मात् अधिकं भवति, तथा च जेडटीओ एक्स्प्रेस् (02057) इत्यादीनि .HK, NYSE:ZTO) अपि १० अरब युआन् इत्यस्य समीपे आसीत् ।

रसद-उद्योगे अग्रणी-कम्पनीरूपेण प्रथमत्रिमासे एसएफ होल्डिङ्ग् (002352.SZ) इत्यस्य परिचालन-आयः ६५.३४१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.०३% वृद्धिः अभवत् ज्ञातव्यं यत् कम्पनी एक्स्प्रेस् डिलिवरी उद्योगे प्रथमा "A+H" सूचीकृता कम्पनी अपि भवितुम् अर्हति इति अपेक्षा अस्ति।

एसटीओ एक्स्प्रेस् इत्यनेन ४ मासान् यावत् क्रमशः “आयतनवृद्धिः मूल्यक्षयः च” अभवत्

राज्यस्य डाकब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मम देशस्य द्रुतवितरणव्यापारस्य परिमाणं २०२४ तमे वर्षे १०० अरबं खण्डं अतिक्रान्तम्, यत् २०२३ तमे वर्षे १०० अरबं खण्डं प्राप्तुं ७१ दिवसपूर्वं भवति। अस्मिन् वर्षे आरम्भात् मम देशस्य डाक-एक्सप्रेस्-वितरण-उद्योगः तीव्रगत्या विकसितः अस्ति .

राज्यस्य डाकब्यूरो इत्यनेन उक्तं यत् २०२४ तमे वर्षात् विशेषतः मध्य-पश्चिमक्षेत्रेषु एक्स्प्रेस्-वितरण-कम्पनयः आधारभूतसंरचनायां निवेशं वर्धयन्ति, शीतशृङ्खलापरिवहनं वर्धयन्ति, मूल-उपभोक्तृ-बाजारयोः मध्ये कुशल-सम्बन्धं प्रवर्धयन्ति, ग्रामीण-वितरण-सेवाः द्रुततरं अधिकतया च कुर्वन्ति परिशुद्धः।

नवीनतमाः आँकडा: दर्शयन्ति यत् मम देशस्य ग्राम्यक्षेत्रेषु प्राप्तस्य एक्स्प्रेस् मेलस्य मात्रा विगतदशवर्षेषु १० गुणाधिकं वर्धिता अस्ति। अधुना यावत् मम देशे १,२०० तः अधिकाः काउण्टी-स्तरीयाः सार्वजनिक-वितरण-सेवाकेन्द्राः, ३,००,००० तः अधिकाः ग्राम-स्तरीय-वितरण-रसद-व्यापक-सेवाकेन्द्राणि च निर्मिताः, येन तुल्यकालिकरूपेण सम्पूर्णा ग्रामीण-वितरण-रसद-व्यवस्था स्थापिता |.

अद्यैव एसटीओ एक्स्प्रेस् जूनमासस्य परिचालनविवरणं प्रकाशितवान् यत् कम्पनीयाः एक्स्प्रेस्वितरणसेवाव्यापारराजस्वं ३.९४१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १७.२८% वृद्धिः अभवत्, यत् सम्पन्नव्यापारमात्रायां १.९६५ अरबटिकटस्य वृद्धिः अभवत् 29% इत्यस्य एक्स्प्रेस् डिलिवरी सेवा एकटिकटस्य राजस्वं 2.01 युआन् आसीत्, यत् वर्षे वर्षे 9.05% न्यूनता अभवत् ।

समग्रतया जूनमासे एसटीओ एक्स्प्रेस् इत्यस्य परिचालनप्रदर्शने “मात्रायां वर्धमानस्य मूल्यानां न्यूनतायाः च” स्थितिः दृश्यते स्म ।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अपि ज्ञातवान् यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं एसटीओ एक्स्प्रेस् इत्यनेन फरवरीमासे विहाय चतुर्णां मासानां कृते क्रमशः "मात्रावृद्धिः मूल्यक्षयः च" अभवत्

२०२४ तमस्य वर्षस्य जनवरीमासे एसटीओ एक्स्प्रेस् इत्यनेन १.८१ अरबं व्यावसायिकमात्रा सम्पन्नम्, यत् एक्स्प्रेस् वितरणसेवायाः एकटिकटस्य राजस्वं २.१९ युआन् आसीत्, यत् वर्षे वर्षे १८.८९% न्यूनता अभवत्

फरवरीमासे एसटीओ एक्स्प्रेस् १.०४ अरबं व्यावसायिकमात्रा सम्पन्नवती, यत् एक्स्प्रेस् वितरणसेवायाः एकटिकटराजस्वं २.२५ युआन् आसीत्, यत् वर्षे वर्षे ७.०२% न्यूनता अभवत्

मार्चमासात् जूनमासपर्यन्तं एसटीओ एक्स्प्रेस् इत्यस्य द्रुतवितरणसेवायाः एकटिकट-आयः क्रमशः २.१० युआन्, २.०५ युआन्, २.०१ युआन्, २.०१ युआन् च आसीत् ।

केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् वसन्तमहोत्सवस्य कारणात् सामान्यतया द्रुतवितरणकम्पनीनां राजस्वं फरवरीमासे न्यूनीकृतम्, अन्येषु मासेषु च महती वृद्धिः अभवत् "एक्सप्रेस्वितरणसेवाभ्यः एकटिकटराजस्वस्य न्यूनता 1990 तमे वर्षे निरन्तरमूल्ययुद्धस्य कारणेन अस्ति उद्योगः, परन्तु समग्रतया, द्रुतवितरणकम्पनीनां प्रदर्शनं वर्धितम्, अपि च सन्ति It will help reduce logistics costs."

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे एसटीओ एक्स्प्रेस् इत्यनेन १०.१३२ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १५.८७% वृद्धिः अभवत्, शुद्धलाभः १९ कोटि युआन् आसीत्, यत् वर्षे वर्षे ४३.२०% वृद्धिः अभवत्

जेडटीओ एक्स्प्रेस् इत्यस्य एकत्रिमासिकस्य राजस्वं १० अरबस्य समीपे अस्ति

वस्तुतः एसटीओ एक्स्प्रेस् इत्यस्य “आयतनवृद्धिः मूल्यानां न्यूनता च” इति लक्षणं सम्प्रति उद्योगे सामान्यघटना इति मन्यते ।

अद्यैव वाईटीओ एक्स्प्रेस् इत्यनेन घोषितं यत् जूनमासे कम्पनीयाः एक्स्प्रेस् डिलिवरी उत्पादस्य राजस्वं ४.९६३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १६.८८% वृद्धिः अभवत्, यत् वर्षे वर्षे २२.८५% वृद्धिः अभवत् एक्स्प्रेस् वितरण उत्पादस्य एकटिकटस्य राजस्वं २.२५ युआन् यावत् अभवत्, यत् एसटीओ एक्स्प्रेस् इव वर्षे वर्षे ४.८५% न्यूनता अस्ति ।

२०२४ तमे वर्षे प्रथमत्रिमासे वाईटीओ एक्स्प्रेस् इत्यनेन १५.४२७ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १९.४६% वृद्धिः अभवत्, शुद्धलाभः ९४३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४.१४% वृद्धिः अभवत्

युण्डा कम्पनी लिमिटेडस्य परिचालनप्रदर्शनम् अपि "सदृशम्" अस्ति वर्षे वर्षे २७.९६% वृद्धिः द्रुतवितरणसेवा एकटिकट-आयः २ युआन् आसीत्, वर्षे वर्षे १३.७९% न्यूनता

२०२४ तमे वर्षे प्रथमत्रिमासे युण्डा कम्पनी लिमिटेड् इत्यनेन ११.१५६ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ६.५०% वृद्धिः अभवत्, शुद्धलाभः ४१२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १५.०२% वृद्धिः अभवत्

"त्रयः लिङ्क्स् एण्ड् वन डिलिवरी" इत्येतयोः मध्ये जेडटीओ एक्स्प्रेस्, हाङ्गकाङ्ग-अमेरिका-देशस्य स्टॉक्स्-मध्ये सूचीकृता कम्पनीरूपेण परिचालन-सम्भाषणं न प्रकाशितवती ।

प्रदर्शनस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमत्रिमासे जेडटीओ एक्स्प्रेस् इत्यनेन ९.९६ अरब युआन् परिचालन-आयः प्राप्तः, यत् गतवर्षस्य समानकालस्य ८.९८३ अरब युआन् इत्यस्य तुलने १०.९% वृद्धिः अभवत् yuan in the same period last year तस्य तुलने १३.०% न्यूनता अभवत् ।

परन्तु U.S.GAAP (स्टॉक-आधारित-क्षतिपूर्ति-व्ययस्य तथा गैर-पुनरावृत्ति-वस्तूनाम् अपि विहाय) अनुरूपं न, ZTO Express इत्यस्य प्रथमत्रिमासे समायोजितः EBITDA (छूटं, परिशोधनं, व्याजव्ययः, आयकरव्ययः च विहाय शुद्धलाभः इति परिभाषितः) 3.66 अरब युआन् आसीत् , गतवर्षस्य समानकालस्य ३.१३३ अरब युआनस्य तुलने १६.८% वृद्धिः समायोजितः शुद्धलाभः २.२२४ अरब युआन् आसीत्, गतवर्षस्य समानकालस्य १.९२ अरब युआनस्य तुलने १५.८% वृद्धिः;

जेडटीओ एक्स्प्रेस् इत्यनेन अपि प्रकटितं यत् प्रथमत्रिमासे कम्पनीयाः पार्सल्-वितरण-मात्रा ७.१७१ अर्ब-खण्डाः आसीत्, यत् गतवर्षस्य समानकालस्य ६.२९७ अरब-खण्डानां तुलने १३.९% वृद्धिः अभवत्

समग्रतया एसटीओ एक्स्प्रेस्, वाईटीओ एक्स्प्रेस्, युण्डा एक्स्प्रेस् इत्यादीनां प्रथमत्रिमासे राजस्वं सर्वेषां १० अरब युआन् अतिक्रान्तम्, जेडटीओ एक्स्प्रेस् अपि १० अरब युआन् इत्यस्य समीपे आसीत्

SF Holding "A+H" सूचीकरणं प्राप्तुं अपेक्षितम् अस्ति

रसद-उद्योगे अग्रणी-कम्पनीरूपेण एसएफ-एक्सप्रेस् होल्डिङ्ग्स् इत्यनेन “आयतनवृद्धिः मूल्यानां न्यूनता च” इति निर्माणमपि निर्वाहितम् अस्ति ।

अद्यैव एसएफ होल्डिङ्ग् इत्यनेन घोषितं यत् जूनमासे कम्पनीयाः द्रुतव्यापारस्य मात्रा १.१०८ अरब युआन् यावत् अभवत्, एकटिकटस्य राजस्वं १५.७७ युआन् यावत् अभवत्, यत् एक्सप्रेस् रसदस्य वर्षे वर्षे न्यूनता अभवत् व्यावसायिकसञ्चालनआयः १७.४७३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४.६०% % वृद्धिः अभवत् ।

ज्ञातव्यं यत् एसएफ होल्डिङ्ग् इत्यस्य आपूर्तिशृङ्खलायाः अन्तर्राष्ट्रीयव्यापारस्य च राजस्वं जूनमासे ५.६७२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११.०४% वृद्धिः अभवत्

एतत् अवगम्यते यत् एस एफ होल्डिंग् इत्यस्य आपूर्तिशृङ्खलायां अन्तर्राष्ट्रीयव्यापारे च मुख्यतया कम्पनीयाः अन्तर्राष्ट्रीयएक्स्प्रेस्वितरणं, अन्तर्राष्ट्रीयमालवाहनं एजेन्सी च, आपूर्तिशृङ्खलाव्यापारविभागाः च सन्ति

एस एफ होल्डिङ्ग् इत्यनेन उक्तं यत् यतः २०२४ तमे वर्षे ई-वाणिज्य ६१८ प्रचारः पूर्ववर्षेषु जूनमासात् मे मासपर्यन्तं उन्नतः अस्ति, तस्मात् एक्स्प्रेस् व्यापारस्य शिखरस्य ऋतुः मे मासपर्यन्तं उन्नतः अभवत्, यस्य परिणामेण जूनमासे वर्षे वर्षे तुल्यकालिकरूपेण मन्दः वृद्धिः अभवत् तस्मिन् एव काले अन्तर्राष्ट्रीयवायुसमुद्रपरिवहनमागधस्य स्थिरीकरणेन मालवाहनदरेषु वर्षे वर्षे वृद्धिः च, तथैव कम्पनीयाः व्यावसायिकसमायोजनस्य गहनीकरणेन, आपूर्तिशृङ्खलायाः अन्तर्राष्ट्रीयविपण्यस्य च निरन्तरविस्तारेण च कम्पनीयाः आपूर्तिः श्रृङ्खलायां अन्तर्राष्ट्रीयव्यापारराजस्वे च महती वृद्धिः अभवत् ।

२०२४ तमे वर्षे प्रथमत्रिमासे एसएफ होल्डिङ्ग् इत्यस्य परिचालन-आयः ६५.३४१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.०३% वृद्धिः अभवत्;

एस.एफ. कम्पनीयाः नूतनव्यापारपरिमाणः निरन्तरं वर्धमानः अस्ति तथा च भविष्ये सम्बन्धितव्यापारेषु अधिका वृद्धिः लाभं वर्धयिष्यति।

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य जूनमासे एसएफ होल्डिङ्ग्स् इत्यनेन एकां घोषणां जारीकृतं यत् चीनप्रतिभूतिनियामकआयोगात् कम्पनीयाः दाखिलीकरणसूचना अद्यैव प्राप्ता इति

अस्य अर्थः अस्ति यत् एस एफ होल्डिङ्ग् इत्यनेन हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य दिशि महत्त्वपूर्णं पदानि कृतानि सन्ति । यदि हाङ्गकाङ्ग-देशे सूचीकरणं सफलं भवति तर्हि एषा कम्पनी एक्स्प्रेस्-वितरण-उद्योगे प्रथमा "A+H" सूचीकृता कम्पनी भविष्यति ।

दृश्य चीन मानचित्र