2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【परिचयः】बोर्डे उफान! जापानदेशः ११०० अंकं वन्यरूपेण आकर्षितवान्, ए-शेर् खरब-डॉलर्-मूल्यकं विशालकायः नूतनं उच्चतमं स्तरं प्राप्तवान्
चीन कोष समाचार अम्मान
एशिया-प्रशांतस्य शेयर-बजारेषु सर्वत्र उछालः अभवत्!
१६ अगस्तदिनाङ्के प्रारम्भिकव्यापारे निक्केई २२५ अधिकं उद्घाटितः, उच्चतरं च गतः ।
तदतिरिक्तं दक्षिणकोरिया, सिङ्गापुर, ऑस्ट्रेलिया इत्यादिषु देशेषु प्रमुखसूचकाङ्केषु अपि उदयः अभवत्, ए-शेयराः अपि तस्य अनुसरणं कृतवन्तः, हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः, हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः च १% अधिकं वर्धितः
पूर्वं यदा वैश्विककेन्द्रीयबैङ्काः व्याजदरेकटनस्य प्रमुखचक्रे प्रवेशं कर्तुं प्रवृत्ताः आसन् तदा एव जापानदेशेन सहसा दरवृद्धेः घोषणा कृता, यत् गतसप्ताहे जापानीयानां शेयरबजारस्य पतनस्य कारणं जातम्
गोल्डमैन् सैक्स ग्रुप् इन्क इत्यस्य मुख्यः जापान इक्विटी रणनीतिकारः ब्रूस किर्क् इत्यनेन उक्तं यत् १९८७ तमे वर्षे ब्लैक मंडे इत्यस्य अनन्तरं सर्वाधिकं पतनं प्राप्य शेयरबजारः पुनः स्वपदं प्राप्नोति इति कारणतः विदेशीयाः निवेशकाः जापानी स्टॉक्स् क्रेतुं पश्यन्ति।
रणनीतिकारः अवदत् यत् निवेशकाः क्रयणार्थं गतसप्ताहस्य पुलबैकस्य लाभं ग्रहीतव्याः यतोहि हाले एव विक्रयणं मौलिकैः चालितस्य अपेक्षया अधिकं तकनीकी अस्ति, यथा २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य २०११ तमस्य वर्षस्य फुकुशिमापरमाणुदुर्घटनायाः च समये घटितम् तस्मिन् समये प्रणालीगतजोखिमाः। सः अवदत् यत् गतसप्ताहे जुलैमासे अभिलेख उच्चतमस्थानात् २०% अधिकं स्टॉक्स् न्यूनीकृत्य विगतदिनेषु विदेशेषु माङ्गल्याः संकेताः दृश्यन्ते।
वैश्विकनिवेशकाः गतसप्ताहे जापानीयानां स्टॉकानां अभिलेखसङ्ख्यां विक्रीतवन्तः, केवलं पश्चात् पुनः तान् क्रीतवन्तः इति जापानदेशस्य पोर्टफोलियोदत्तांशैः ज्ञातम्। जापानस्य वित्तमन्त्रालयस्य प्रारम्भिकदत्तांशैः ज्ञातं यत् ९ अगस्तदिनाङ्के समाप्तसप्ताहे विदेशीयविक्रयः कुलम् ३१.३ खरब येन् अभवत्, यत् २००५ तमे वर्षात् सर्वोच्चं अभिलेखम् अस्ति कुलक्रयणं ३१.९ खरब येन् यावत् अभवत्, अपि च तस्मिन् एव काले अभिलेखः स्थापितः । अगस्तमासस्य ५ दिनाङ्के निक्केई २२५ सूचकाङ्कः एकस्मिन् दिने १२% न्यूनः अभवत्, परदिने १०% इत्येव प्रबलतया पुनः उत्थापितः । वैश्विकनिधिः गतसप्ताहे चतुर्सप्ताहेषु प्रथमवारं जापानीयानां स्टॉकानां शुद्धक्रयणं समाप्तवान्, निवेशकाः प्रतिभूतिपत्राणि विक्रीत ततः पुनः पुनः क्रीतवन्तः इति संकेतः।
बैंक् आफ् चाइना, चाइना कन्स्ट्रक्शन् बैंक् च पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तौ
अगस्तमासस्य १६ दिनाङ्के प्रारम्भिकव्यापारे त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः अपि तस्य अनुसरणं कृतवन्तः । जहाजयानस्य प्रौद्योगिकीक्षेत्रस्य च लाभस्य नेतृत्वं जातम्, एआइ चश्मा अवधारणायाः स्टॉक्स् पुनः २० से.मी.सीमापर्यन्तं वर्धितः, झूओयी टेक्नोलॉजी तथा याशी ऑप्टोइलेक्ट्रॉनिक्सः सीमां यावत् वर्धिताः, लियुआन् इन्फॉर्मेशन ९% अधिकं वर्धिताः, लिडिंग् ऑप्टोइलेक्ट्रॉनिक्स् च ६% अधिकम् ।
तदतिरिक्तं सत्रस्य कालखण्डे ए-शेयर-बैङ्कस्य स्टॉक्-मध्ये उतार-चढावः अभवत्, सुदृढः च अभवत्, ते चाइना-देशस्य औद्योगिक-वाणिज्यिक-बैङ्कः, चीन-देशस्य कृषि-बैङ्कः च अभिलेख-उच्चतम-स्तरस्य समीपं गतवन्तौ , बैंक् आफ् किङ्ग्डाओ इत्यादयः अपि तस्य अनुसरणं कृतवन्तः ।
सम्पादकः : Xiaomo
समीक्षकः जू वेन
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)