2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - नेदरलैण्ड्-राज्ये चीन-दूतावासः
नेदरलैण्ड्-राज्ये चीन-दूतावासेन १५ दिनाङ्के एकं दस्तावेजं जारीकृतम् यत् नेदरलैण्ड्-देशे चीन-नागरिकान् रोगस्य जोखिमेषु ध्यानं दातुं स्मारयति पूर्णः पाठः यथा- १.
अधुना नेदरलैण्ड्देशे आकस्मिकमयोकार्डियल इन्फार्क्शन् इत्यादिभिः रोगैः अनेके चीनदेशस्य नागरिकाः मृताः सन्ति । एतदर्थं नेदरलैण्ड्देशे दूतावासः नेदरलैण्ड्देशे चीनदेशस्य नागरिकान् स्मारयति यत् ते स्वस्य शारीरिकस्वास्थ्यस्य विषये ध्यानं दद्युः, निम्नलिखितविषयेषु ध्यानं च दद्युः।
1. ये वृद्धाः सन्ति, तेषां अन्तर्निहिताः रोगाः, विशेषतः हृदय-मस्तिष्क-रोगाः च सन्ति, ते औषध-सेवनस्य आग्रहं कुर्वन्तु, नेदरलैण्ड्-देशे स्थातुं जोखिमानां सावधानीपूर्वकं आकलनं कुर्वन्तु
2. स्वस्य शारीरिक-मानसिक-स्वास्थ्यस्य विषये निरन्तरं ध्यानं दत्त्वा नियमितरूपेण शारीरिकपरीक्षां कुर्वन्तु तथा च ज्ञातिभिः मित्रैः सह सम्पर्कं कुर्वन्तु, स्वस्य स्थितिं यथार्थतया सूचयन्तु, तेषां मतं सुझावं च शृणुत।
3. यदि भवन्तः अस्वस्थतां अनुभवन्ति तर्हि भवन्तः समये एव चिकित्सां कुर्वन्तु।
नेदरलैण्ड् आपत्कालीन दूरभाषसङ्ख्या : १.
112
नेदरलैण्ड्स् पुलिस दूरभाषसङ्ख्या: १.
0900-8844
अथवा 0031-343578844
(नेदरलैण्ड्देशात् बहिः आह्वानं कुर्वन्)
डच्-पुलिस-जालस्थलम् : १.
www.politie.nl इति
विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणम्
तथा सेवा आपत्कालीन हॉटलाइन (२४ घण्टाः):
0086-10-12308
0086-10-65612308
नेदरलैण्ड्देशे दूतावासस्य वाणिज्यदूतावाससहायतायाः दूरभाषसङ्ख्याः १.