समाचारं

चीन एयरोस्पेस् लिजियान्-२ रॉकेटस्य फ्लैट् थ्रो पृथक्करण फेयरिंग् आगामिवर्षे प्रथमविमानार्थं वितरितम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ अगस्तदिनाङ्के ज्ञापितं यत् अद्य चीन-एरोस्पेस्-निगमस्य आधिकारिकवार्तानुसारं लिजियान्-२ द्रव-प्रक्षेपण-वाहनस्य सपाट-प्रक्षेपण-फेयरिंग् सफलतया विधानसभा-रेखातः लुठितम् २ परियोजनायां, एतत् लिजियान्-२ द्रवप्रक्षेपणवाहनस्य प्रक्षेपणं चिह्नयति तरलरॉकेटस्य विकासः महत्त्वपूर्णपदे प्रविष्टः अस्ति ।२०२५ तमे वर्षे लिजियान्-२ इत्यस्य प्रथमविमानस्य आधारं स्थापयन्


रिपोर्ट्-अनुसारं एतत् उत्पादं झोङ्गके एयरोस्पेस् इत्यनेन डिजाइनं कृतं सर्व-कार्बन-फाइबर-समष्टि-हल्का-फेयरिंग् अस्ति, अस्य व्यासः ४२०० मि.मी., लम्बता च १२.१९ मीटर् अस्ति तथा सपाटक्षेपणार्थं उपयुक्तः अस्ति, पृथक्करणविधेः स्थानीयकठोरताविन्यासः।चीनदेशे अपि प्रथमवारं बृहत्व्यासस्य फेयरिंगपृथक्करणयोजनायां क्षैतिजक्षेपणपृथक्करणप्रौद्योगिक्याः उपयोगः भवति, पृथक्करणशक्तिस्रोतरूपेण च शीतलवायुधक्काप्रणाल्याः उपयोगः भवति


IT Home इत्यनेन पृष्टं ज्ञातं च यत् Lijian 2 इति मध्यम-आकारस्य द्रव-प्रक्षेपण-वाहनम् अस्ति यत् चीन-एरोस्पेस्-द्वारा स्वतन्त्रतया विकसितम् अस्ति सामान्यीकरणस्य, धारावाहिकीकरणस्य, संयोजनस्य च "त्रि-आधुनिकीकरणस्य" डिजाइनस्य माध्यमेन मम देशस्य बृहत्-परिमाणस्य नक्षत्रजालस्य भविष्यं प्रति उन्मुखम् अस्ति निर्माण।अस्य कुलदीर्घता ५३ मीटर्, उड्डयनस्य भारः ६२५ टन, उड्डयनस्य चोदना च ७६६ टन अस्ति ।

अस्य रॉकेटस्य एसएसओ वाहनक्षमता ८ टन, एलईओ वाहनक्षमता १२ टन च अस्ति ।अस्य सूर्यसमकालिककक्षायां, निम्नपृथिवीकक्षायां, स्थानान्तरणकक्षायां च प्रक्षेपणस्य क्षमता अस्ति ।. वर्तमान समये लिजियान्-२ द्रवप्रक्षेपणवाहनं अभियांत्रिकीविकासपदे बृहत्परिमाणे भूपरीक्षणसत्यापनकाले प्रविष्टम् अस्ति, तथा च २०२५ तमे वर्षे प्रथमवारं उड्डयनं कर्तुं निश्चितम् अस्ति