समाचारं

अल्बर्टो सलेट्टी : २० शताब्द्याः प्रसिद्धः इटालियनचित्रकारः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




अल्बर्टो सलेट्टीअल्बर्टो सलिएट्टी (१५ मार्च १८९२ - १९ सितम्बर् १९६१) रवेन्ना-नगरे जन्म प्राप्य इटालियन-चित्रकारः आसीत् । १९१४ पर्यन्तं मिलाननगरस्य ब्रेरा-अकादमीयां अध्ययनं कृत्वा प्रथमविश्वयुद्धे अपि कार्यं कृतवान् । युद्धस्य अनन्तरं सः स्वस्य कलात्मकं कार्यं निरन्तरं कृतवान्, १९२० तमे वर्षात् वेनिस-द्विवार्षिक-क्रीडायां भागं गृहीतवान्, "इटालियन-विंशति-शताब्द्याः" आन्दोलनस्य संस्थापकानाम् एकः अभवत्


सलेट्टी इत्यस्य कलात्मकनिर्माणे रचनाः, आकृतयः, परिदृश्यानि, चित्राणि, स्थिरजीवनानि च सन्ति । तस्य कृतयः न केवलं इटलीदेशस्य सार्वजनिकदर्पणगृहेषु प्रदर्शिताः सन्ति, यथा रोम, फ्लोरेंस्, मिलान, टुरिन्, अपितु बर्लिन, ज्यूरिच्, माण्ट्रियल, बर्न्, मोंटेवीडियो, क्लीव्लैण्ड्, मास्को, पेरिस्, वार्सा इत्यादिषु


तस्य कलात्मकशैल्याः प्रारम्भिकवास्तविकवादात् परवर्ती प्रभाववादपर्यन्तं परिवर्तनं जातम्, नोवेसेन्टो-आन्दोलनेन सह निकटतया सम्बद्धा च । नोवेसेन्टो इति कला-आन्दोलनम् आसीत् यत् १९२० तमे दशके इटलीदेशे उद्भूतम् आसीत्, तस्य उद्देश्यं इटली-देशस्य कला-संस्कृतेः च पुनरुत्थानम् आसीत् । १९२४ तमे वर्षे सलिएट्टी आन्दोलने सम्मिलितः, १९२६ तमे वर्षे प्रथमे नोवेसेन्टो इटालियनप्रदर्शने सचिवरूपेण कार्यं कृतवान् ।


तस्य चित्राणि परिदृश्यानि, आकृतयः, स्थिरजीवनानि च केन्द्रीकृतानि सन्ति, प्रभाववादीनां तकनीकानां माध्यमेन प्रकृतेः, दैनन्दिनदृश्यानां च गहनबोधं दर्शयन्ति । इटलीदेशस्य विदेशेषु च संग्रहालयेषु, दीर्घासु च सहितं अनेकेषु राष्ट्रियनिजीसङ्ग्रहेषु सलिएट्टी इत्यस्य कलाकृतयः प्रदर्शिताः सन्ति ।


१९४२ तमे वर्षे वेनिस-द्विवार्षिके चित्रकलायां ग्राण्ड्-प्रिक्स्-पुरस्कारं प्राप्तवान्, येन तस्य कलात्मकजीवनस्य उच्चतमं बिन्दुः अभवत् । सलेट्टी इत्यस्य कलात्मकसाधनाः अन्तर्राष्ट्रीयस्तरस्य अपि मान्यतां प्राप्तवन्तः, तस्य कृतीः बार्सिलोना-अन्तर्राष्ट्रीय-प्रदर्शनी, बुडापेस्ट्-प्रदर्शनी, पिट्सबर्ग्-नगरस्य कार्नेगी-संस्थायाः प्रदर्शनी, पेरिस्-नगरस्य विश्वप्रदर्शनी इत्यादिषु अन्तर्राष्ट्रीयकलाप्रदर्शनेषु प्रदर्शिताः सन्ति, यत्र सः बहुविधपुरस्कारान् प्राप्तवान्


अल्बर्टो सलेट्टी इत्यस्य कलात्मकविरासतां अनेकसङ्ग्रहालयेषु निजसङ्ग्रहेषु च सुरक्षिता अस्ति, यथा जेनोवानगरस्य आधुनिककलाप्रदर्शनं, फोर्लीनगरस्य नागरिकदर्पणालयः, रवेन्नानगरस्य कलासंग्रहालयः, टुरिन्नगरस्य जीएएम, अर्थशास्त्रसंस्थायाः चियावरीदर्पणगृहाणि, संग्रहालयः च जेनोवानगरस्य विला क्रोसे, मिलानस्य चर्च आफ् सैन् गैटानो, मिलाननगरस्य न्यायमहलस्य च समकालीनकलानां विषये ।


तस्य मृत्योः अनन्तरं तस्य कलात्मकसाधनानां स्मरणार्थं १९६४ तमे वर्षे मिलाननगरस्य पलाज्जो डेला परमानेंट् इत्यत्र १९६७ तमे वर्षे मिलाननगरस्य जियान् फेरारी-दर्पणगृहे पुनः १९६९ तमे वर्षे तस्य कृते समर्पिता tempera चित्राणि १९७० तमे वर्षे बारीनगरस्य ला पन्चेट्टा इत्यत्र तस्य कार्यं दर्शयति स्म;









स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति