2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जेनेट् जोन्स(जेनेट् जोन्स) इत्यस्याः अमेरिकनचित्रकारस्य जन्म कैलिफोर्निया-देशे अभवत् यदा सा कैलिफोर्निया-राज्यविश्वविद्यालये अध्ययनं कृतवती, तदा सा वर्जिनिया-जेन्टोफ्ट्-इत्यस्याः समीपे पञ्चवर्षपर्यन्तं कैलिफोर्निया-देशस्य डेविस्-नगरे जलरङ्गचित्रकलायां अध्ययनं कृतवती ।
१९८८ तमे वर्षे २००२ तमे वर्षे च तस्याः जलरङ्गाः सफलतया विक्रीताः, डेजी किङ्ग्डम्, नेचुरली, स्प्रिंग् मिल्स्, प्रिन्ट्स् प्लस् इत्यादीनां कम्पनीनां माध्यमेन अनुज्ञापत्रं च प्राप्तवन्तः । २००३ तमे वर्षे कार्यशालायां भागं गृहीत्वा सा तैलैः प्लेन् एयर-चित्रणं कर्तुं आरब्धा, कैनवास-उपरि किमपि वास्तविकं गृहीतुं आव्हानं दृष्ट्वा मुग्धा अभवत् । “यदि अहं स्टूडियोमध्ये नास्मि तर्हि अहं मम उद्याने अस्मि” इति सा अवदत् ।
जेनेट् जोन्सस्य चित्राणां विषये भवन्तः सर्वाधिकं टिप्पण्यानि शृण्वन्ति यत् "ते मां सुखी अनुभवन्ति", "ते मम आत्मानं उत्थापयन्ति", "ते प्रकाशेन लघुतया च परिपूर्णाः सन्ति" इति
नानाविषयेषु प्रकाशस्य सौन्दर्यं सततं अन्वेषमाणा कलाकारत्वेन सा एतत् गभीरं अनुभवति । जीवनस्य विषये आशावादी भविष्यस्य आशावान् च इति नाम्ना सा आनन्दिता अस्ति यत् तस्याः चित्राणि एतत् "joie de vivre" इति मनोवृत्तिं प्रतिबिम्बयन्ति, तस्याः संग्राहकानाम् आनन्दं च आनयन्ति
जेनेट् डिजाइनस्य प्रबलभावना, व्यक्तिगतवर्णपैलेट्, अभिगम्यदृष्टिकोणं च उपयुज्य स्वकीयां अद्वितीयशैलीं निर्माति ।
प्रदर्शनीः आयोजनानि च विशेषीकृतानि
२०१८, २०१७, २०१५ लॉस आल्टोस् रोटरी पार्क कला प्रदर्शनी
२०१८, २०१७, २०१६ पालो आल्टो कला महोत्सवः
२०१३ कैलिफोर्निया गोल्डन् स्टेट् इम्प्रेसनिस्ट् ग्रुप् प्रदर्शनी रोजर्’स् गार्डन्, न्यूपोर्ट् बीच, कैलिफोर्निया
२०११ "लेस् इज मोरे" प्रदर्शनी लगुना प्लूरल पेंटर्स् एसोसिएशन् इत्यत्र मिलफिओरे गार्डन्स्, मॉर्फियस इत्यत्र युग्मचित्रकलाकार्यशाला;
२०११ मुक्तवायुप्रदर्शनम् कार्यशाला च तुलारे पैलेट् क्लबः, तुलारे संग्रहालयः
२०११ नॉल्टन-दर्पणालये "पश्चिमस्य वन्यपुष्पाणि" इति समूहप्रदर्शनम्
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति