2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिककाले बहवः सुलेखकाः सन्ति, परन्तु प्रत्येकस्य भिन्ना शैली अस्ति यथा, क्यूई गोङ्गमहोदयः, तस्य कृतीः शान्तिपूर्णाः, सरलाः, सुरुचिपूर्णाः, सुरुचिपूर्णाः च सन्ति, जनसमूहे च अतीव लोकप्रियाः सन्ति परन्तु तस्मिन् एव काले वु झाङ्गशु इत्यादिविशिष्टसुलेखकानां समूहः अपि उद्भूतः ।
सर्वप्रथमं वु झाङ्गशुः उद्योगे अतीव सम्मानितः अस्ति । परन्तु वु झाङ्गशु इत्यस्य सुलेखग्रन्थाः जनानां मध्ये अत्यन्तं विवादास्पदाः सन्ति, यतः तेषां लघुसंरचना, लघु, आकस्मिकशैली च "बालशैली" इति अपि प्रसिद्धाः सन्ति ।
"बालशरीरम्" इति निःसंदेहं शब्दलेखनं निर्दिशति, यत् बाललेखनम् इव दृश्यते। लघुबालानां लिखितं हस्तलेखं प्रायः कुटिलं अनियमितं च भवति, बालानाम् हस्तलेखे तु स्वतन्त्रतायाः निर्दोषतायाः च भावः भवति वु झाङ्गशुमहोदयस्य सुलेखस्य "बालशैली" इति उच्यमानस्य कारणं वस्तुतः तस्य सुलेखे निर्दोषस्वभावः अस्ति ।
वु झाङ्गशु इति पात्रं अप्रत्याशितम् अस्ति, तस्य पुत्रः मूर्खः दृश्यते, "मूकः" दृष्टिः च अस्ति । अतः, कथं सः चीनीयसुलेखकसङ्घस्य निदेशकः, हुबेईप्रान्तीयसुलेखकसङ्घस्य उपाध्यक्षः, एतादृशः सम्माननीयः व्यक्तिः च अभवत्?
वु झाङ्गशु इत्यस्य प्रशंसा तस्य रेखातः आरभ्यत। सुलेखस्य खण्डस्य गुणवत्तायाः विषये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तस्य रेखासु बनावटः अस्ति वा इति । बनावटस्य भेदः सुलेखस्य शैलीं निर्धारयति ।
अर्धशताब्दमधिकं परिश्रमं कृत्वा वु झाङ्गशुमहोदयः निरन्तरं स्वस्य सुलेखरेखाः पालिशं कृत्वा स्वकीया सुलेखभाषां निर्मितवान् । तस्य सुलेखरेखाः सुकुमाराः प्रबलाः च दृढाः रूक्षाः च भवन्ति ।
मूलभूतबिन्दुचित्रेषु रेखाः प्रायः केन्द्रं अग्रे कृत्वा मन्दं मन्दं च लिखिताः भवन्ति, अथवा ते केशकीटाः इव भवन्ति, ये केशपिण्डाः, केचन भग्नकाष्ठाः इव सन्ति, परन्तु ते न भग्नाः क्वचिद् शूल इव क्वचित् शूल इव अनिवार्यम् | केचन पर्वतपतन इव दृश्यन्ते, केचन प्राचीनबेलाः इव दृश्यन्ते...
वू झाङ्गशुः रेखानां बनावटं बोधयति, परन्तु बिन्दुवादरूपेण न लप्यते, अपितु स्वस्य सनकं यथा इच्छति, यथा इच्छति तथा अनुसरति यस्य कस्यचित् प्रशंसाक्षमता अस्ति सः एकदृष्ट्या द्रष्टुं शक्नोति यत् तस्य वचनं प्रबलं शक्तिशाली च, लय-जीवन्ततापूर्णं च अस्ति, जनानां दृढं सौन्दर्य-सङ्गतिं च उत्तेजितुं, तेषु प्रतिध्वनितुं च शक्नोति
एतेषु स्वर्गपृथिव्याः घटनानां "रक्तः यदा सिन्दूरस्य समीपे, कृष्णः मसिस्य समीपे" इति सौन्दर्यनिरीक्षणं, "तस्य सम्मुखीकरणं विना बोधस्य" प्रतिभा, विस्तृतज्ञानस्य गहनं ज्ञानं, "भावना अन्तः" इति कलात्मकं आकर्षणं च अस्ति हृदयम्" व्यज्यते ।
एतत् एव वु झाङ्गशुमहोदयेन उक्तस्य "अहं" मार्गस्य प्रकटीकरणम् अस्ति ।
द्वितीयं वु झाङ्ग शु इत्यस्य ग्रन्थिपात्राणि परस्परं सम्बद्धानि बाल्यभावेन च परिपूर्णानि सन्ति ।
अद्यतनसमाजस्य केचन जनाः "कुरूपता", "कुरूपता", "कुरूपता" च जानी-बुझकर अनुसरणं कुर्वन्ति "कुरूपता" इति मानकरूपेण प्रयोगः "अपरम्परागतः" इति च चीनीयजनानाम् पारम्परिकसौन्दर्यमनोविज्ञानस्य सौन्दर्यसंकल्पनायाश्च विरुद्धं गच्छति तथापि ते ताभ्यां "कुरूपतम" कार्येभ्यः सर्वथा भिन्नौ चरमौ स्तः ये हृदयात् आगच्छन्ति, गहनकौशलद्वारा जगति प्रशंसितुं न शक्यन्ते।
वु झाङ्गशु इत्यस्य सुलेखः प्रारम्भिके काले केभ्यः जनाभिः "कुरूप सुलेखः" इति गण्यते स्म सः स्वयमेव अपि अवदत् यत् "मम दुर्बलसुलेखेन सह मित्रतां प्राप्तुं कठिनं भवति, ते च सम्भवतः कालेन सह पुरातनाः सन्ति, यथा कृषकाः धारयन्ति सामान्यजनाः पर्वतक्षेत्रेषु च तृणपादुकाः अवश्यं न प्रशंसिताः वस्त्राभ्यस्तैः” इति ।
यदा वुहाननगरस्य पीतक्रेनगोपुरस्य नवीनीकरणं जातम् तदा वु झाङ्गशुः वु झाङ्गशु इत्यस्य कृते "तरङ्गानाम् अधः त्रयः वुस्" इति पट्टिकां लेखितुं आमन्त्रितवान् तथापि परियोजनायाः समाप्तेः एकमासपूर्वमेव यदा एकः अधिकारी निरीक्षणार्थम् आगतः सः वस्तुतः पट्टिकां हर्तुं आदेशं दत्तवान् । अवश्यम् एतदपि हास्यम् एव ।
वु झाङ्गशु इत्यस्य सुलेखः यथा सः स्वयमेव अवदत्, "स्निग्धः स्थिरः च" नास्ति, अपितु ध्वनिमयः बालसदृशः च अस्ति । वू झाङ्गशुस्य "बालसदृशी निर्दोषता" ज़ी वुजियाङ्गस्य साहसिकशैल्याः प्रति तस्य निर्दोषतायाः, निष्कपटतायाः च कारणेन आगच्छति, तथा च तस्य गहनशैक्षणिकपालनेन सुलेखस्य "मम" उपलब्धिभिः च पोषणं प्राप्नोति
तस्य वचनानि किञ्चित् कुटिलानि दृश्यन्ते, परन्तु तेषु सौन्दर्यस्य विशेषः भावः अस्ति, अस्मिन् सामञ्जस्ये सः औपचारिकनियमानां उपरि एकप्रकारस्य नियन्त्रणं दर्शयति, एकप्रकारस्य प्रवाहस्य च सः एकप्रकारस्य काव्यात्मकं उत्साहं, उल्लासं च दर्शयति। विशेषतः एतत्।