2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य उत्तरार्धे ३० खरब बीमापुञ्जस्य सम्पत्तिविनियोगस्य प्राधान्यं किम्? बन्धकविपण्यस्य ए-शेयरविपण्यस्य च विषये भवतः किं विचाराः सन्ति? चीनस्य बीमासंपत्तिप्रबन्धनसङ्घेन वर्षस्य उत्तरार्धस्य कृते सद्यः एव घोषितस्य “बीमासंपत्तिप्रबन्धनउद्योगनिवेशकविश्वाससर्वक्षणस्य” (अतः परं “सर्वक्षणम्” इति उच्यते) परिणामाः उत्तरं ददति।
३६ बीमासंपत्तिप्रबन्धनसंस्थाः (अतः "बीमासंपत्तिप्रबन्धन" इति उच्यन्ते) ८० बीमाकम्पनयः च सम्मिलितस्य अस्य आधिकारिकसर्वक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य उत्तरार्धे आवंटनार्थं बीमानिधिभ्यः सर्वाधिकं प्राधान्यं सम्पत्तिः बाण्ड् अस्ति वर्षस्य उत्तरार्धे ए-शेयर-विपण्यस्य प्रवृत्तेः विषये सर्वेक्षणे भागं गृह्णन्तः अधिकांशः बीमासंस्थाः सावधानाः तटस्थः च मनोवृत्तिः धारयन्ति
सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् वर्षस्य उत्तरार्धे मम देशस्य बीमासंस्थानां निवेशसम्पत्तयः बन्धकाः सन्ति, तदनन्तरं स्टॉक्स्, बैंकनिक्षेपाः च सन्ति वर्षस्य उत्तरार्धे सम्पत्तिविनियोगप्राथमिकतानां चयनस्य विषये ५४.४३% बीमाकम्पनयः ५०% बीमासम्पत्त्याः प्रबन्धकाः च क्रमशः २०.२५% बीमाकम्पनयः तथा १३.८९% बीमासम्पत्त्याः प्रबन्धकाः बैंकनिक्षेपं चयनं कृतवन्तः, द्वितीयस्थानं प्राप्तवन्तः stocks तृतीयस्थाने बीमाकम्पनयः बीमासम्पत्त्याः प्रबन्धकाः च उभौ अपि प्रायः ८% भागं धारयन्ति ।
सर्वेक्षणस्य परिणामानुसारं अधिकांशबीमासंस्थाः अपेक्षन्ते यत् वर्षस्य उत्तरार्धे विविधसम्पत्त्याः आवंटनस्य अनुपातः मूलतः वर्षस्य आरम्भे एव भविष्यति, तथा च बन्धकेषु, स्टॉकेषु च निवेशस्य मध्यमवृद्धिः सम्भवति
वर्षस्य उत्तरार्धे बन्धकविपण्यस्य प्रवृत्तेः विषये अस्मिन् सर्वेक्षणे २०२४ तमस्य वर्षस्य उत्तरार्धे ५०% बीमासम्पत्त्याः प्रबन्धकाः ४५.५७% बीमाकम्पनयः च बन्धकविपण्यविषये तटस्थदृष्टिकोणं धारयन्ति स्म अन्ये ४१.६७% बीमासम्पत्त्याः प्रबन्धकाः ४५.५७% बीमाकम्पनयः च अधिकं आशावादीं दृष्टिकोणं धारयन्ति, यत् तटस्थदृष्टिकोणं धारयन्तः अनुपातस्य समीपे अस्ति
अधिकांश बीमासंस्थाः अपेक्षन्ते यत् वर्षस्य उत्तरार्धे जोखिमरहितप्रतिफलस्य दरः उतार-चढावः भविष्यति, तथा च मध्य-उच्च-श्रेणी-ऋण-बन्धकानां उपजः अधः उतार-चढावः भविष्यति अथवा संकीर्णपरिधिमध्ये उतार-चढावः भविष्यति
बीमादेयतानां अवधिः दीर्घकालीनसम्पत्त्याः कृते तस्य प्राधान्यं निर्धारयति अतः बन्धकविपण्ये बीमानिधिषु दीर्घकालीनबन्धकानां कृते सर्वदा "विशेषप्राथमिकता" आसीत् । सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् वर्षस्य उत्तरार्धे बीमानिधिः अतिदीर्घकालीनव्याजदरबाण्ड्, मध्यमदीर्घकालीनव्याजदरबाण्ड्, बैंकशाश्वतबाण्ड्, ऋणबन्धनयोः विषये आशावादीः सन्ति येषां परिपक्वता अधिका भवति १० वर्षाणि यावत् बीमासंस्थाः मन्यन्ते यत् आर्थिकमूलभूताः मौद्रिकनीतिश्च वर्षस्य उत्तरार्धे बन्धकविपण्यं प्रभावितं करिष्यति।
ए-शेयर-विपण्यस्य विषये अधिकांशः बीमा-सम्पत्त्याः प्रबन्धकाः (६९.४४%), बीमा-कम्पनयः (५९.४९%) च अस्मिन् वर्षे उत्तरार्धे ए-शेयर-विपण्यस्य प्रदर्शने तटस्थदृष्टिकोणं धारयन्ति इति अपेक्षा अस्ति समग्रसूचकाङ्कः अधिकतया २,८०० तः ३,३०० बिन्दुपर्यन्तं तिष्ठति । अधिकं आशावादी दृष्टिकोणं धारयन्तः बीमासम्पत्त्याः प्रबन्धनं बीमाकम्पनयः च २२.२२% २४.०५% च भवन्ति ।
प्रवृत्ति-अपेक्षाणां दृष्ट्या ४१.६७% बीमा-सम्पत्त्याः प्रबन्धकाः ३०.३८% बीमाकम्पनयः च अपेक्षन्ते यत् २०२४ तमस्य वर्षस्य उत्तरार्धे ए-शेयर-बाजार-प्रवृत्तिः संकीर्णपरिधिमध्ये उतार-चढावः भविष्यति, तथा च २०% अधिकाः बीमासंस्थाः प्रत्येकं अपेक्षन्ते the A-share market trend in the second half of 2024. तत्र ऊर्ध्वगामिनी आघातः अथवा विस्तृतपरिधिः आघातः भविष्यति।
सर्वेक्षणस्य परिणामेषु ज्ञायते यत् ए-शेयर-बाजारेषु बीमासंस्थाः वर्षस्य उत्तरार्धे सीएसआई ३००-सम्बद्धानां स्टॉकानां विषये अधिकं आशावादीः सन्ति, येषां भागः प्रायः ९०% भवति क्षेत्राणां दृष्ट्या बीमानिधिः सार्वजनिकउपयोगितासु, इलेक्ट्रॉनिक्स, अलौहधातुषु, बैंकिंग्, पेट्रोलियम-पेट्रोकेमिकल-सञ्चार-सञ्चार-कोयला-विषये केन्द्रीक्रियते सर्वेक्षणे भागं गृह्णन्तः बीमासंस्थाः मन्यन्ते यत् उपभोगस्य पुनर्प्राप्तिः, अचलसम्पत्, निगमलाभवृद्धिः च वर्षस्य उत्तरार्धे ए-शेयर-विपण्यं प्रभावितं कुर्वन्तः मुख्याः कारकाः सन्ति
सर्वेक्षणे बीमासंस्थानां २०२४ तमे वर्षे उपजस्य लक्ष्यस्य विषये विचाराः अपि आच्छादिताः आसन् । सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् ३०.५६% बीमासम्पत्त्याः प्रबन्धकाः २०२४ तमे वर्षे वित्तीयप्रतिफलस्य लक्ष्यं ४.०% तः ४.५% (४.५% सहितं) यावत् भविष्यति इति अपेक्षां कुर्वन्ति, अन्ये २२.२२% बीमासम्पत्त्याः प्रबन्धकाः लक्ष्यं 2024 तमे वर्षे भविष्यति इति अपेक्षां कुर्वन्ति, अन्ये २२.२२% बीमासम्पत्त्याः प्रबन्धकाः लक्ष्यं ३.५% तः ४.०% पर्यन्तं (४.०% सहितम्) अन्तरालस्य परिधिः । वार्षिकवित्तीयप्रतिफललक्ष्यस्य कृते बीमाकम्पनीनां सर्वाधिकं एकाग्रः विकल्पः ३.५% तः ४.०% (४.०% सहितः) यावत् भवति, यत्र २५.३२% बीमाकम्पनयः एतत् विकल्पं चयनं कुर्वन्ति, परन्तु समग्रतया अद्यापि तुल्यकालिकरूपेण विकीर्णः अस्ति यथा व्यापकप्रतिफलस्य लक्ष्यस्य विषये, बीमासम्पत्त्याः प्रबन्धकानां २५% तथा बीमाकम्पनीनां २१.५२% अपेक्षितलक्ष्यं ४.०% तः ४.५% (समावेशी) पर्यन्तं केन्द्रीकृतम् अस्ति
कर्तव्यपर सम्पादक : क्यूई सन