समाचारं

हार्वेस्ट् फण्ड् इत्यस्य पूर्वाध्यक्षः झाओ ज़ुएजुन् गृहीतः, बाइडेन् इत्यस्य विषये ट्रम्पस्य अन्वेषणेन वस्तुतः वित्तीयः अन्तःस्थः ज्ञातः ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकधनसङ्ग्रहस्य दिग्गजः झाओ ज़ुएजुन् गृहीतः, तस्य आश्चर्यजनकसत्यं च अमेरिकनराजनैतिकपरिवारेभ्यः २२ कोटियुआनाधिकं स्थानान्तरणं कृतम् शुई वान इत्यस्य विषये वाङ्गस्य अन्वेषणं ज्ञात्वा वस्तुतः अस्माकं कृते तिलः ज्ञातः।



अधुना गतसप्ताहे एव हार्वेस्ट् फण्ड् इत्यस्य पूर्वाध्यक्षः झाओ ज़ुएजुन् गृहीतः। हार्वेस्ट् फण्ड् इत्यनेन शीघ्रमेव अस्थायी घोषणा कृता, यत्र अध्यक्षः झाओ ज़ुएजुन् प्रासंगिकविभागैः अन्वेषणस्य सहकार्यं करोति इति ज्ञातम्



एषा घटना वित्तीयवृत्ते महत् आघातं जनयति स्म हार्वेस्ट् फण्ड् घरेलुसार्वजनिकप्रस्तावेषु खरब-डॉलर्-मूल्यकं विशालकायः अस्ति, यः ई-फण्ड्, चाइनाएएमसी, जीएफ-इत्येतयोः पश्चात् चतुर्थस्थाने अस्ति



निवेशकाः अनुमानं कृतवन्तः यत् एतत् अन्तःस्थव्यापारेण सह सम्बद्धम् अस्ति वा इति सर्वथा, सार्वजनिकनिधिषु गम्भीरहानिः अभवत् कतिपयदिनानि पूर्वं विपण्यां सूचना अभवत् यत् इन्वेस्को ग्रेट् वालस्य लियू याञ्चुनः वर्षत्रये ४३.७६३ अरबं हानिम् अकरोत्, ततः सः क 3.653 अरबस्य स्थिरप्रबन्धनशुल्कं , एकस्य व्यक्तिस्य 138 मिलियन युआन् हरणस्य घटनायाः कारणात् ईसाईजनानाम् निन्दा उत्पन्ना। परन्तु अस्मिन् समये झाओ ज़ुएजुन् इत्यस्य गृहीतस्य कारणं भिन्नम् आसीत् हार्वेस्ट् फण्ड् इत्यनेन जारीकृतस्य वक्तव्यस्य आधारेण उक्तं यत् झाओ ज़ुएजुन् इत्यस्य व्यक्तिगतकारणानां कम्पनीयाः सह किमपि सम्बन्धः नास्ति।



अतः झाओ ज़ुएजुन् कीदृशः व्यक्तिः अस्ति, सः किं कृतवान्?

झाओ ज़ुएजुन्, यस्य आङ्ग्लनाम हेनरी झाओ अस्ति, सः सार्वजनिकधनसङ्ग्रहवृत्ते एकः बृहत् शॉट् अस्ति सः ३४ वर्षीयः सन् हार्वेस्ट् फण्ड् इत्यस्य महाप्रबन्धकः अस्ति सः २४ वर्षाणि यावत् कम्पनीयाः पतवारः अस्ति तथा च शक्नोति कटनीकोषस्य आत्मा इति कथ्यते। एप्रिलमासस्य आरम्भे एव लेखापरीक्षाकार्यालयः हार्वेस्ट् फण्ड् इत्यत्र स्थितवान्, तस्मिन् समये अन्तर्राष्ट्रीयः झाओ युआन् अमेरिकनविश्वविद्यालये अध्ययनं कुर्वन् आसीत्, तत्र च अफवाः आसन् यत् झाओ ज़ुएजुन् बाल्टीं गृहीत्वा पलायितवान्, परन्तु... in May he posted a message, सः अवदत् यत् सः अमेरिकादेशे किमपि नूतनं ज्ञातवान्। जूनमासस्य आरम्भे झाओ ज़ुएजुन् बीजिंगनगरस्य हार्वेस्ट् फण्ड् कार्यालये उपस्थितः अभवत्, येन पलायनस्य अफवाः स्पष्टाः अभवन् । परन्तु बहुकालं न व्यतीतः, तदा वार्ता आगता यत् झाओ ज़ुएजुन् अन्वेषणार्थं नीतः, अन्ततः अन्तर्राष्ट्रीय झाओ गृहीतः ।



घटनायाः बहिः आगत्य हन्टर बाइडेन् इत्यस्य गपशपस्य स्क्रीनशॉट् प्रसारितः अभवत् यत् बाइडेन् स्वपित्रा सह आसीत्, तस्मात् प्रतिज्ञां पूरयितुं झाओ इत्यस्य उपरि दबावं स्थापयितुं तस्य नामकरणं कृतवान् ।

पश्चात् पुष्टिः अभवत् यत् गपशप-अभिलेखः एकः ऊलोङ्गः आसीत् । परन्तु अस्मिन् गपशप-अभिलेखेन एतदपि ज्ञातं यत् झाओ ज़ुएजुन्-महोदयस्य अमेरिका-देशस्य बाइडेन्-परिवारेण सह निकटः सम्बन्धः अस्ति ।



केचन माध्यमाः पुनः अमेरिकीप्रतिनिधिसदनस्य दस्तावेजानां प्रासंगिकसूचनाः उत्खनितवन्तः अत्र चीनीयनिधिप्रबन्धकः हेनरी झाओ अस्मिन् समये वास्तवमेव झाओ ज़ुएजुन् अस्ति। दस्तावेजे झाओ ज़ुएजुन् इत्यस्य स्पष्टतया पहिचानः कृतः आसीत् । अमेरिकी सदनस्य निरीक्षणं उत्तरदायित्वं च समितिः एकं साक्षिणं - जेसन गलानिस्, यः २०१४-२०१५ तमे वर्षे हन्टर बाइडेन इत्यनेन सह कार्यं कृतवान् - पृष्टवती यत् भवान् हन्टर बाइडेन् इत्यनेन जो बाइडेन् इत्यस्य भागिनानां लाभाय जो बाइडेन् इत्यस्य सूचनायाः उपयोगं जानाति वा तत्र सम्बद्धः अस्ति वा इति।

साक्षिणः स्पष्टतया उल्लेखितवन्तः यत् चीनदेशस्य कोषप्रबन्धकः हेनरी झाओ इत्ययं रूसदेशस्य येलेना बतुरिना, युक्रेनदेशस्य माइकोला ज़्लोचेव्स्की इत्यादयः बाइडेन् परिवारस्य व्यापारिकसाझेदाराः सन्ति। समितिः एप्रिल-मासस्य १५ दिनाङ्के, एप्रिल-मासस्य १७ दिनाङ्के च द्वौ सार्वजनिकघोषणौ अपि जारीकृतवती यत् जो बाइडेन् इत्यनेन हेनरी झाओ इत्यनेन सह स्वस्य सम्बन्धस्य विषये प्रश्नानाम् उत्तरं दातुं पृष्टम् । समितिः प्रत्यक्षतया सार्वजनिकरूपेण च जो बाइडेन् इत्यनेन निम्नलिखितविदेशीयव्यापारिभिः सह स्वस्य व्यवहारस्य विषये सूचनां दातुं पृष्टवती : ली क्षियाङ्गशेङ्ग्, ये जियान्मिङ्ग्, झाओ ज़ुएजुन्, अन्येषां च कतिपयानां विदेशिनां सह

अप्रत्याशितरूपेण बाइडेन्-परिवारस्य अमेरिकी-अनुसन्धानेन वस्तुतः घरेलु-वित्तीय-वृत्ते एकः बृहत् अन्तःस्थः ज्ञातः ।



अत्र जोनाथन् ली, ली क्षियाङ्गशेङ्ग् इत्यादयः अनेके जनाः बोहाई औद्योगिककोषस्य अध्यक्षाः, झाओ ज़ुएजुन् इत्यस्य भागीदारः च आसन् । ते मिलित्वा शेन्ग्रोङ्ग् ज़िंग्युआन् इति निजी इक्विटी कम्पनीं स्थापितवन्तः अस्याः बृहत्तमः भागधारकः अङ्ग्जु इन्वेस्टमेण्ट् अस्ति, तस्य द्वितीयः बृहत्तमः शेयरधारकः फेङ्गशी अस्ति । तथा च Skaneateles LLC इत्यस्य तृतीयः बृहत्तमः भागधारकः Hunter Biden अस्ति । परन्तु हन्टर बाइडेन् २०१९ तमे वर्षे शेङ्ग्रोङ्ग् ज़िंग्युआन् इत्यस्य निदेशकमण्डलात् राजीनामा दत्तवान् यदा तस्य पिता निर्वाचने भागं गृहीतवान् ।

शेन्ग्रोङ्गः ताराभ्यः दूरम् अस्ति ।



बोहाई हुआमेई, आङ्ग्लभाषायां "BHR" इति संक्षिप्तरूपेण क्रमशः बोहाई औद्योगिकनिधिस्य "B", हार्वेस्ट् फण्ड् इत्यस्य आङ्ग्लनाम "Harvest" इत्यस्य "H" तथा च चीनीभाषायां "Huamei" इत्यस्य प्रतिनिधित्वं करोति नाम क्रमशः चीनस्य संयुक्तराज्यस्य च प्रतिनिधित्वं करोति, क्रमशः फेङ्गशी फाइनेंशियल, हार्वेस्ट् फण्ड् इत्यस्य सहायककम्पनी, विदेशेषु च भागधारकं स्केनेटेल्स् एलएलसी ।

किम् अस्याः कम्पनीयाः किमपि महत् कृतम् अस्ति ? निश्चितम्, अन्यथा हन्टर बाइडेन् सम्मिलितः भवितुम् अर्हति वा?

बोहाई हुआमेई इत्यनेन चीनस्य मोलिब्डेनम इत्यस्य २०१७ तमे वर्षे कनाडादेशस्य लुण्डिन् माइनिंग् इत्यस्मात् टीएफएम इत्यस्य ८०% भागं प्राप्तुं साहाय्यं कृतम् ।टीएफएम इत्यस्य सर्वाधिकं मूल्यवान् सम्पत्तिः काङ्गो लोकतान्त्रिकगणराज्ये अस्य कोबाल्ट् खानिः अस्ति एतत् सौदान्तरं पश्चात् अमेरिकीनिर्वाचनं प्रायः प्रभावितं कृतवान् । स्पष्टं यत् झाओ ज़ुएजुन्, ली क्षियाङ्गशेङ्ग च कम्पनी बीएचआर इत्यस्य माध्यमेन बाइडेन् परिवारेण सह साझेदारीरूपेण बहु व्यापारं कृतवन्तौ।



तदनन्तरं अमेरिकीकाङ्ग्रेसेन कृतेषु अन्वेषणेषु आरोपः कृतः यत् बोहाई हुआमेई इक्विटीनिवेशद्वारा पारराष्ट्रीयव्याजसञ्चारचैनलः अभवत् अस्य माध्यमेन सीईएफसी ये जियान्मिङ्ग्, डिजिटलकिङ्ग्डमस्य मालिकः चे फेङ्गः, झाओ ज़ुएजुन् च अमेरिकीराजनैतिकपरिवारेभ्यः ३१ मिलियन डॉलरात् अधिकं प्रसारितवन्तौ . तदतिरिक्तं ली क्षियाङ्गशेङ्गस्य हन्टर बाइडेन् इत्यस्मै धनस्य स्थानान्तरणं उजागरयन्तः दस्तावेजाः सन्ति, तथा च जो बाइडेन् वास्तवतः ली क्षियाङ्गशेङ्गस्य पुत्रस्य कृते महाविद्यालयस्य अनुशंसपत्रं लिखति ली क्षियाङ्गशेङ्गस्य महान् हस्तः नेत्रः च इति वक्तुं शक्यते ।



परन्तु झाओ ज़ुएजुन् इत्यस्य अन्यः अपि परिचयः अस्ति यस्याः अवहेलना कृता अस्ति । अन्तर्राष्ट्रीयः झाओ वस्तुतः चीनदेशे एकस्य अमेरिकन-गैरसरकारीसंस्थायाः प्रमुखः अस्ति । अमेरिकनराज्यविधायकनेतृप्रतिष्ठानं १९७२ तमे वर्षे स्थापितं गैरसरकारीसंस्थासंस्था अस्ति ।अस्य सदस्येषु अमेरिकीप्रतिनिधिसदनस्य, सिनेटस्य च विधायिकासंस्थानां ३०० तः अधिकाः वरिष्ठाः सदस्याः सन्ति अस्य समग्रमानकाः अतीव उच्चाः सन्ति, तस्य प्रभावः च अतीव महान् अस्ति हेनरी झाओ अमेरिकनराज्यविधायकनेतृत्वप्रतिष्ठानस्य एशियाईशाखायाः उपाध्यक्षः अध्यक्षश्च अस्ति सः संस्थायाः बीजिंगकार्यालयस्य प्रमुखत्वेन अपि कार्यं करोति, यस्य मुख्यतया एशियायाः कार्याणि सन्ति



झाओ ज़ुएजुन् राज्यनियन्त्रितवित्तीयसंस्थायाः अध्यक्षः, दलसचिवः च इति कार्यं करोति, अमेरिकनसङ्घस्य प्रमुखः अपि अस्ति । अन्तर्राष्ट्रीय झाओ इत्यस्य दीर्घास्तनस्य नृत्यकौशलं वास्तवमेव उत्तमम् अस्ति। अस्मिन् समये ट्रम्पस्य बाइडेन्-परिवारस्य उपरि गन्दगीं खनितस्य धन्यवादेन अस्माकं कृते हेनरी झाओ इत्यादयः तिलाः ज्ञातवन्तः अहं न जानामि यत् तेषु कति वित्तीयवृत्ते प्रच्छन्नाः सन्ति तान् बहिः उत्तिष्ठन्ति। एतेषां अन्तःस्थानां कुत्रापि निगूढं न भवतु। सर्वे सम्यक् सन्ति वा न वा।

अद्यतनस्य साझेदारी कृते तत् अस्ति।