समाचारं

२ खरब युआन्-रूप्यकाणां महतीं हानिः भवति इति कारणेन अधिकाधिकं धनं परिसमाप्तं कर्तुं आरब्धम् अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य एसेट् मैनेजमेण्ट् एसोसिएशन् इत्यस्य आँकडानुसारं २०२३ तमे वर्षे सार्वजनिकनिधिबाजारस्य हानिः १.९२ खरब युआन् यावत् भविष्यति, यत् विगत २० वर्षेषु सर्वाधिकं हानिवर्षं भविष्यति तस्मिन् एव काले प्रथमत्रिमासिकद्वये क्रिश्चियन-डेमोक्रेट्-दलस्य मोचनराशिः ५०० अरब-युआन्-अधिका अभवत्, विपण्य-भावना च अद्यापि मन्दं वर्तते. एतेषां आश्चर्यजनकानाम् आँकडानां पृष्ठतः कोषप्रबन्धनेन स्वस्य उत्तरदायित्वनिर्वहणे महतीं विफलतां उजागरितम्, येन ईसाईविश्वासस्य पूर्णतया पतनं जातम्। वित्तीय उद्योगे भ्रष्टाचारविरोधी कार्याणां क्रमिकप्रगतेः पृष्ठभूमितः चीनदेशस्य चतुर्थस्य बृहत्तमस्य सार्वजनिककोषस्य हार्वेस्ट् फण्ड् इत्यस्य पतवारः झाओ ज़ुएजुन् भ्रष्टाचारस्य शङ्केन गृहीतःएतेन न केवलं कोषप्रबन्धनस्य अन्धकारपक्षः प्रकाशितः, अपितु वित्तीयउद्योगे भ्रष्टाचारविरोधी अभियानः अपूर्वगहनजलं प्रविष्टः इति अपि चिह्नितवान्



एकदा सार्वजनिकनिधिः शेयरबजारस्य स्थिरीकरणकर्ता भविष्यति इति अपेक्षा आसीत् ।दुःखदं यत् केचन निधिप्रबन्धकाः स्वस्य मूल-अभिप्रायात् विचलिताः सन्ति, ते उच्च-प्रबन्धनशुल्कस्य अनुसरणं कुर्वन्तः, ते ग्रहणकर्तृत्वेन कार्यं कर्तुं उच्चमूल्येन नूतनानि भागानि क्रीणन्ति (निधिप्रबन्धकाः पृष्ठतः रिश्वतानि प्राप्नुवन्ति), पुनर्वित्तपोषणस्य अन्येषां साधनानां च उपयोगं कुर्वन्ति lend out stocks to short-sell the funds they manage , बहुसंख्यक ईसाईनां कृते महतीं हानिः भवतिअन्येषां लाभं गृहीत्वा अन्येषां व्ययेन स्वस्य लाभं प्राप्तुं एतादृशः व्यवहारः अन्ततः कोषप्रबन्धकं स्वस्य श्मशानखननकर्ताम् अकरोत्, येन असंख्यनागरिकाणां कोषे विश्वासः नष्टः अभवत्. एतादृशानां कार्याणां परिणामेण अनेके प्रसिद्धाः निधिः क्रिश्चियनैः सामूहिकरूपेण निन्दितः अस्ति कोषप्रबन्धनस्य अनुचितव्यवहारेन विपण्यस्य स्थिरतायाः गम्भीरः क्षतिः अभवत् अस्मिन् वर्षे प्रथमत्रिमासिकद्वये ईसाई-मोचनस्य राशिः ५०० अरब युआन्-अधिका अभवत्, एतत् न केवलं विपण्यस्य अविश्वासः, अपितु कोषप्रबन्धनस्य मौनविरोधः अपि अस्तिऐतिहासिकः अनुभवः दर्शयति यत् कस्मैचित् धनं समर्पयितुं अविश्वसनीयम् अस्ति यदि भवान् अन्येषां व्याजं इच्छति तर्हि अन्ये केवलं भवतः प्रधानाध्यापकं इच्छन्ति ।



जनानां विश्वासः कोषविपण्यस्य आधारशिला भवति, निधिस्य नित्यं स्रोतः च भवति, कोषस्य विकासस्य विकासस्य च मार्गदर्शनं करोति ।. यदा महती हानिः आदर्शः भवति तदा आत्मविश्वासः क्रमेण अलेशं विना अन्तर्धानं भवति । गतवर्षे सार्वजनिकनिधिषु प्रायः २ खरब युआन्-रूप्यकाणां हानिः अभवत्, अस्मिन् वर्षे च मोचनस्य तरङ्गः तूफानवत् निरन्तरं वर्तते । हानिः सम्मुखे कोषप्रबन्धनस्य निष्क्रियतायाः कारणात् प्रत्यक्षतया नागरिकानां विश्वासस्य पतनम् अभवत् । एषः विश्वासस्य अभावः सार्वजनिकनिधिविपण्यं सहितुं न शक्नोति।यदा ख्रीष्टियानः स्वनिवेशान् वारं वारं संकुचमानं पश्यन्ति तदा तेषां असहायता निराशा च मोचनं एकमात्रं विकल्पं करोति यदि भवान् पूर्वमेव मोचनं करोति तर्हि भवान् अद्यापि केनचित् अस्थिभिः सह अवशिष्यते, परन्तु यदि भवान् विलम्बेन मोचनं करोति तर्हि भवान् केवलं तस्य राशौ एव अवशिष्यते ऊर्णा।



यस्मिन् काले विपण्यविश्वासः क्षीणः अस्ति तस्मिन् काले चीनदेशस्य चतुर्थस्य बृहत्तमस्य सार्वजनिकनिधिस्य हार्वेस्ट् फण्ड् इत्यस्य प्रमुखः झाओ ज़ुएजुन् भ्रष्टाचारस्य शङ्केन गृहीतः।हार्वेस्ट् फण्ड् १.५ खरब युआन् अधिकं सम्पत्तिं प्रबन्धयति विगतत्रिषु वर्षेषु तस्य अनेकनिधिनां औसतहानिदराणि क्रमशः १९.०३%, १४.२५%, २३.३३% च अभवन्. किं तस्मादपि दुःखदं यत् एतादृशेन दुर्बलप्रदर्शनेन अपिप्रमुखाः कोषकम्पनयः प्रतिवर्षं २०० अरबाधिकं प्रबन्धनशुल्कं निरन्तरं संग्रहयन्ति, तेषां बहुसंख्यकजनानाम् जीवनमरणयोः चिन्ता नास्ति. झाओ ज़ुएजुन् इत्यस्य गिरफ्तारी वित्तीय-उद्योगे भ्रष्टाचार-विरोधी-अभियानस्य गहनतायाः अपि सूचयति यत् एषः अभियानः न केवलं व्यक्तिगत-प्रबन्धनस्य परिसमापनम् अस्ति, अपितु सम्पूर्णस्य विपण्य-व्यवस्थायाः पुनः आकारः अपि अस्ति विशेषज्ञाः सूचितवन्तः यत् एषा कार्यवाही वित्तीय-उद्योगे भ्रष्टाचार-विरोधी-गहन-जले प्रवेशं चिह्नयति, तथा च भ्रष्टाचार-विरोधी-कार्याणां अस्य तरङ्गस्य विशिष्टः प्रकरणः हार्वेस्ट्-कोषः अभवत्



चीनस्य आर्थिकसमायोजनस्य वर्तमानकाले विपण्यविश्वासः महत्त्वपूर्णः अस्ति ।ईसाईनागरिकाणां विश्वासः विशेषतया बहुमूल्यः अस्ति यत् सार्वजनिकनिधिविपण्ये एतस्य विश्वासस्य पुनर्निर्माणं कर्तुं पारदर्शितायाः सुधारः, ईसाईनागरिकाणां हितस्य रक्षणं, नियामकप्रधिकारिभिः कठोरतरं पर्यवेक्षणं च विपण्यां विश्वासस्य पुनर्निर्माणस्य कुञ्जी भविष्यति।. चीनी सामाजिकविज्ञानस्य अकादमीयाः वित्तसंस्थायाः नवीनतमप्रतिवेदने एतत् बोधितं यत् सख्तपर्यवेक्षणं उत्तरदायित्वव्यवस्था च बाजारस्य स्वस्थविकासस्य आधारशिला भविष्यति। निवेशकसंरक्षणं वर्तमानसमाजस्य केन्द्रबिन्दुः अभवत् केवलं प्रभावी उपायानां प्रणालीनां च माध्यमेन कार्यप्रदर्शने सुधारं कृत्वा एव वयं यथार्थतया जनहितस्य रक्षणं कर्तुं शक्नुमः तथा च स्वस्थविकासस्य उज्ज्वलभविष्यस्य दिशि सार्वजनिकनिधिविपण्यस्य प्रचारं कर्तुं शक्नुमः।वर्तमानस्य विपण्यवातावरणस्य सम्मुखे ईसाईजनाः निवेशजोखिमानां विषये अधिकं तर्कसंगतरूपेण व्यवहारं कर्तुं प्रवृत्ताः सन्ति, यथा यथा अधिकं पतन्ति तथा तथा लीकाः सर्वे एतावन्तः दुष्टाः सन्ति यत् अहं किमपि प्यान्ट् अपि धारयितुं न शक्नोमि।