2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नासा-अधिकारिणः १४ दिनाङ्के अवदन् यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं अस्य मासस्य समाप्तेः पूर्वं पृथिव्यां कथं प्रत्यागन्तुं शक्यते इति निर्णयं करिष्यन्ति, ते वा बोइङ्ग्-कम्पनीयाः "स्टारलाइनर्"-अन्तरिक्षयानं गृह्णन्ति, यत् अद्यापि दोषपूर्णम् अस्ति , अथवा प्रतियोगी SpaceX इत्यस्य Dragon अन्तरिक्षयानं प्रति स्विच् कुर्वन्तु ।
नासा-संस्थायाः अधिकारी केन् बावर्सोक्सः १४ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् विशेषज्ञाः अद्यापि "स्टारलाइनर्"-थ्रस्टर-आँकडानां विश्लेषणं कुर्वन्ति, अगस्त-मासस्य अन्ते यावत् अन्तरिक्ष-एजेन्सी कथं फसन्तः अन्तरिक्षयात्रिकाः कथं प्रत्यागन्तुं इति निर्णयं करिष्यति अन्तरिक्षसंस्थायाः बोइङ्ग् इत्यनेन सह "अति निष्कपटचर्चा" कृता अस्ति, यस्य स्टारलाइनर-अन्तरिक्षयानस्य विषये "शतप्रतिशतम् विश्वासः" अस्ति ।
बोइङ्ग् स्टारलाइनर् इति अन्तरिक्षयानं जूनमासस्य ५ दिनाङ्के उड्डीयत, यत्र प्रथमे मानवयुक्ते परीक्षणविमानयाने अन्तरिक्षयात्रिकौ बैरी विल्मोर्, सुनी विलियम्स च गृहीतौ । अन्तरिक्षयानं जूनमासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके आगतं, मूलतः जून-मासस्य १४ दिनाङ्के अन्तरिक्षयात्रिकद्वयं पुनः पृथिव्यां नेतुम् निर्धारितम् आसीत् ।किन्तु प्रोपेलर-विफलता, हीलियम-लीकेज-इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः
नासा-संस्था अस्मिन् मासे ७ दिनाङ्के घोषितवती यत् यदि बोइङ्ग्-इत्येतत् "स्टारलाइनर्"-अन्तरिक्षयानस्य समस्यां निवारयितुं असमर्थः अस्ति तर्हि अटन्तानाम् अन्तरिक्षयात्रिकाणां पुनः पृथिव्यां परिवहनार्थं "ड्रैगन"-अन्तरिक्षयानं प्रति परिवर्तनं कर्तुं विचारयिष्यति तस्य अवरोहणसमयः आगामि-फेब्रुवरी-मासे भवितुम् अर्हति वर्ष।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं यदि अटन्तानाम् अन्तरिक्षयात्रिकाणां परिवहनार्थं ड्रैगन-अन्तरिक्षयानं प्रति स्विच् कर्तुं निश्चितं भवति तर्हि द्वौ समस्याः समाधानं कर्तव्यम् : प्रथमं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अमेरिकन-अन्तरिक्षयानानां अनुकूलौ केवलं द्वौ डॉकिंग्-बन्दरौ स्तः, तेषां उपयोगः च कृतः "Interstellarliner" तथा "Interstellar" इति क्रमशः अन्तरिक्षस्थानकं प्रति आपूर्तिं परिवहनं कुर्वन् "Cygnus" मालवाहकयानं कब्जितम् अस्ति, अतः "Dragon" अन्तरिक्षयानस्य आगमनात् पूर्वं "Interstellar Airliner" इत्यस्य अन्तरिक्षस्थानकं त्यक्तुं आवश्यकता वर्तते "ड्रैगन" अन्तरिक्षयानस्य अग्रिमे मानवयुक्तप्रक्षेपणमिशनस्य चतुर्णां अन्तरिक्षयात्रिकाणां संख्यां २ जनानां कृते न्यूनीकर्तुं आवश्यकता वर्तते, येन अटन्तानाम् अन्तरिक्षयात्रिकाणां कृते गृहं प्रत्यागन्तुं स्थानं भवति।
अनेकाः माध्यमाः मन्यन्ते यत् एकदा ड्रैगन-अन्तरिक्षयानस्य उपयोगः अटन्तौ अन्तरिक्षयात्रीद्वयं गृहं प्रति नेतुम् भविष्यति इति पुष्टिः जातः तदा निःसंदेहं बोइङ्ग्-कम्पनीयाः कृते महत् आघातं भविष्यति ड्रैगन-अन्तरिक्षयानं २०२० तमे वर्षे नासा-संस्थायाः अनुमोदितं जातम्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं भूमौ च बहुवारं अन्तरिक्षयात्रिकाणां परिवहनं कृतवान् अस्ति । अन्तरिक्ष अन्वेषणप्रौद्योगिकीकम्पनीभिः सह स्पर्धां कर्तुं प्रयत्नरूपेण बोइङ्ग् इत्यनेन वर्षेषु "स्टारलाइनर्" इत्यस्य विकासे बहु निवेशः कृतः, परन्तु प्रगतिः सुचारुरूपेण न अभवत् २०१९ तमस्य वर्षस्य डिसेम्बरमासे "स्टारलाइनर" इत्यस्य प्रथमं मानवरहितं परीक्षणविमानं निर्धारितकक्षायां प्रवेशं कर्तुं असफलम् अभवत्, अतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति स्वस्य अभियानं रद्दं कर्तुं बाध्यम् अभवत् २०२२ तमस्य वर्षस्य मे-मासे "स्टारलाइनर्"-विमानं द्वितीयं मानवरहितपरीक्षणविमानार्थं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह सफलतया गोदीं कृतवान् । अनेकविलम्बस्य अनन्तरं "स्टारलाइनर्" इत्यनेन अस्मिन् वर्षे जूनमासे प्रथमं मानवयुक्तं परीक्षणविमानं कृतम्, परन्तु तस्य विकारः अभवत् । प्रतिभूतिदाखिलेषु ज्ञायते यत् पुनरागमनविमानयानानां विलम्बेन बोइङ्ग्-कम्पनीयाः १२५ मिलियन-डॉलर्-रूप्यकाणां व्ययः अभवत् । २०१६ तमे वर्षात् अस्मिन् परियोजनायां बोइङ्ग्-संस्थायाः सञ्चितहानिः १.६ अब्ज अमेरिकी-डॉलर् यावत् अभवत् । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्