2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"भौतिकशास्त्रस्य संशोधनस्य वस्तु ब्रह्माण्डस्य सर्वाणि वस्तूनि सन्ति, अतः एतत् भौतिकशास्त्रं सर्वेषां वस्तूनाम् सिद्धान्तः अस्ति।" विश्वविद्यालयः, "कणात् ब्रह्माण्डं प्रति" इति शीर्षकेण व्याख्यानं दत्तवान् उच्चशिक्षासंस्थानां कक्षाभ्यः व्याख्यानानि अस्मिन् व्यस्तनगरे "सान्वेई पुस्तकालयं" प्रति स्थानान्तरितानि। घटनास्थले समागतानाम्, वृद्धानां, मध्यमवयस्कानाम्, युवानां, युवानां च सहितं चतुर्णां मञ्चानां विस्तृतानां विशालदर्शकानां सम्मुखीभूय प्रोफेसरः मा स्मितेन अवदत् यत् एतावन्तः "छात्राः" भौतिकशास्त्रस्य व्याख्यानं श्रोतुं आगमिष्यन्ति इति सः कदापि न कल्पितवान् .
सूक्ष्मदर्शनात् आरभ्य ब्रह्माण्डीयभौतिकशास्त्रपर्यन्तं सर्वेषां सिद्धान्तानां अध्ययनं कुर्मः
"भौतिकशास्त्रं यत् अनुसृत्य भवति तत् अस्ति यत् ब्रह्माण्डे सर्वेषां वस्तूनाम् अनुसृतानां गतिनियमानां वर्णनार्थं एकीकृतस्य सरलस्य च भाषायाः उपयोगः करणीयः, तेषां संरचनायाः अन्तरक्रियायाः च प्रकाशनं करणीयम् एकः मूलभूतः प्रश्नः यस्य विषये मनुष्याः चिन्तिताः सन्ति "जगत् किं निर्मितम् अस्ति?" मा बोकियाङ्गः क्षिप्तवान् एकः प्रश्नः आगतः, ततः सः एतत् विषयं व्यवस्थितवान् - "वर्षसहस्रद्वयात् पूर्वं चीनीय-प्राचीन-ग्रीक-दार्शनिकाः अस्य प्रश्नस्य स्वकीयानि उत्तराणि दत्तवन्तः । प्राचीन-चीनदेशे वयं मन्यामहे यत् सर्वेषां वस्तूनाम् जगत् निर्मितम् अस्ति" इति पञ्च तत्त्वानि, तथा च ते तथाकथिताः धातुः, काष्ठं, जलं, अग्निः, पृथिवी च सन्ति। " प्रथमं प्राचीनग्रीकदार्शनिकेन ल्युसिपस् इत्यनेन प्रस्तावितं । , अनन्तरं तस्य छात्रेन डेमोक्रेटस् इत्यनेन अधिकं विकसितं कृत्वा यूरोपे प्रारम्भिकं सरलं परमाणुवादं निर्मितम्