समाचारं

याङ्गत्ज़ी नदी डेल्टा निवेशकम्पन्योः अध्यक्षः ची हाङ्गः : औद्योगिकीकरणस्य माध्यमेन एव वैज्ञानिकप्रौद्योगिकीनवाचारस्य उपलब्धयः उत्पादकशक्तयः भवितुम् अर्हन्ति।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“उद्योगः उत्पादकतायां वाहकः अस्ति, वैज्ञानिकं प्रौद्योगिकी च नवीनता उपलब्धयः केवलं औद्योगिकीकरणस्य माध्यमेन एव उत्पादकशक्तयः भवितुम् अर्हन्ति।” to as “Yangtze River Delta Investment Company”) इत्यनेन द पेपर इत्यनेन उक्तम्।

१५ अगस्त दिनाङ्के राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य समाचारकेन्द्रस्य मार्गदर्शनेन, "राज्यस्वामित्वयुक्ता सम्पत्तिप्रतिवेदनम्" पत्रिकायाः ​​तथा द पेपरेन प्रायोजितस्य, शङ्घाई राज्यस्य सह-आयोजितस्य च owned Assets Supervision and Administration Commission, "आधुनिकनवीनराज्यस्वामित्वयुक्तानां उद्यमानाम् विषये संगोष्ठी" (सप्तमः अंकः) शङ्घाईनगरस्य हुआङ्गपुनद्याः तटे आयोजितः अस्मिन् संगोष्ठ्यां राज्यस्वामित्वयुक्ता सम्पत्तिव्यवस्था, केन्द्रीय उद्यमव्यवस्था, स्थानीयराज्यस्वामित्वयुक्ता उद्यमव्यवस्था, विश्वविद्यालयाः, मीडिया इत्यादीनि क्षेत्राणि "नवीनगुणवत्तां प्रवर्धयितुं सुधाराणां गभीरीकरणं, क्षेत्रीयवृद्धिं च संयुक्तरूपेण" इति विषये केन्द्रीकृत्य poles", they discussed state-owned assets राज्यस्वामित्वयुक्ताः उद्यमाः कथं अधिकं उत्तमाः, सशक्ताः, बृहत्तराः च भवितुम् अर्हन्ति, नूतनानां उत्पादकशक्तीनां विकासं च प्रवर्धयितुं शक्नुवन्ति।

अस्मिन् संगोष्ठ्यां ची हाङ्गः वक्तृषु अन्यतमः आसीत् यदा सः द पेपर-पत्रिकायाः ​​साक्षात्कारं स्वीकृतवान्, नूतन-उत्पादकतायां, राज्य-स्वामित्व-उद्यमानां सुधारस्य गभीरीकरणस्य च विषये बहवः विचाराः प्रस्तुतवान्

पार्टीसमितेः सचिवः याङ्गत्से रिवर डेल्टा इन्वेस्टमेण्ट् (शंघाई) कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च ची हाङ्ग इत्यस्य साक्षात्कारः द पेपर इत्यनेन क्रियते

आधिकारिकजालस्थलसूचना दर्शयति यत् याङ्गत्ज़ी नदी डेल्टा निवेशकम्पनी पूर्णतया राज्यस्वामित्वयुक्ता उद्यमः अस्ति यस्य वित्तपोषितं शङ्घाईराज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन च पर्यवेक्षितं भवति। २०२० तमस्य वर्षस्य मे-मासे शङ्घाई-नगरपालिका-समित्या नगरपालिकासर्वकारेण च याङ्गत्से-नद्याः संयुक्त-समूहः इत्यादीनां विद्यमान-संसाधनानाम् एकीकरणस्य आधारेण याङ्गत्से-नद्याः डेल्टा-निवेश-कम्पनीयाः स्थापनायाः निर्णयः कृतः यांगत्ज़ी नदी डेल्टा निवेश कम्पनी शङ्घाई मध्ये एकः कार्यात्मकः गारण्टी उद्यमः अस्ति अस्य मुख्यः व्यवसायः यांगत्ज़ी नदी डेल्टा इत्यस्य उच्चगुणवत्तायुक्तस्य एकीकृतविकासस्य सेवां कर्तुं शङ्घाई इत्यस्य राज्यस्वामित्वयुक्तानां सम्पत्तिनां कृते स्वस्य भूमिकां निर्वहणार्थं महत्त्वपूर्णः आरम्भबिन्दुः अस्ति राष्ट्रीयरणनीत्याः सेवायां मुख्यशक्तिः क्षेत्रीयपरामर्शस्य संयुक्तनिवेशस्य च अन्वेषणार्थं महत्त्वपूर्णं मञ्चम् अस्ति।