2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकवर्षपूर्वस्य तुलने २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अलीबाबा-संस्थायाः वित्तीयप्रतिवेदनं बहु न्यूनम् आसीत् । १५ अगस्तमासस्य सायंकाले अलीबाबा-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासिकस्य वित्तीयप्रतिवेदनं ३० जूनपर्यन्तं प्रकाशितम् (अलीबाबा-संस्थायाः वित्तवर्षं तदनन्तरं वर्षस्य एप्रिल-मासतः मार्च-मासपर्यन्तं भवति) वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् अस्मिन् त्रैमासिके समूहस्य परिचालनलाभः वर्षे वर्षे १५% न्यूनः अभवत्, शुद्धलाभः च वर्षे वर्षे २७% न्यूनः अभवत् ताओटियन-समूहस्य विषये तु जीएमवी-वृद्धेः दरस्य ग्राहकप्रबन्धनस्य च वृद्धि-दरस्य च मध्ये अद्यापि निश्चितः अन्तरः अस्ति, ताओबाओ-टीमाल्-योः व्यावसायिकीकरणं च दबावेन वर्तते स्वस्य मूल-ई-वाणिज्यव्यापारस्य मुद्रीकरणक्षमतां सुधारयितुम् अस्य वर्षस्य उत्तरार्धात् आरभ्य ताओटियन-संस्थायाः क्रमशः "संयोजन-मुष्टिः" आरब्धा, व्यापारिभ्यः आयोगं वर्धयित्वा नूतनानि विपणन-उपकरणं प्रारब्धम् तदतिरिक्तं मूल्यशक्तिं त्यक्त्वा मार्गदर्शकरूपेण जीएमवी प्रति मुखं कृत्वा व्यापारिकप्रबन्धने स्थिरलाभप्रतिरूपं कथं अन्वेष्टव्यम् इति अपि ताओटियनसमूहस्य कृते नूतना आव्हानं भविष्यति।
लाभस्य न्यूनता भवति
अलीबाबा इत्यस्य वर्तमानत्रैमासिकवित्तीयप्रतिवेदनस्य आँकडानुसारं ३० जून दिनाङ्के समाप्तस्य त्रैमासिकस्य कालखण्डे समूहस्य राजस्वं २४३.२३६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, यदा तु परिचालनलाभः ३५.९८९ अरब युआन् आसीत्, यत् १५% न्यूनता अभवत् गतवर्षस्य एव अवधिः। साधारणभागधारकाणां कृते शुद्धलाभः २४.२६९ अरब युआन्, शुद्धलाभः २४.०२२ अरब युआन् च आसीत्, यत् वर्षे वर्षे २७% न्यूनता अभवत् ।
अलीबाबा इत्यनेन स्वस्य वित्तीयप्रतिवेदने एतत् व्याख्यातं। अलीबाबा इत्यनेन उक्तं यत् चालू त्रैमासिके शुद्धलाभस्य न्यूनता मुख्यतया परिचालनलाभस्य न्यूनतायाः निवेशस्य हानिकारकस्य च कारणेन अभवत्, यस्याः आंशिकरूपेण प्रतिपूर्तिः तस्य इक्विटी निवेशानां मार्क-टू-मार्केट-मूल्ये परिवर्तनेन अभवत्।
विशिष्टव्यापारस्तरस्य अलीबाबा अद्यापि पर्याप्तदबावः अस्ति । यद्यपि समयः "६·१८" चक्रं कवरं करोति तथापि अस्मिन् त्रैमासिके ताओटियनसमूहस्य कुलराजस्वं वर्षे वर्षे १% न्यूनीकृतम् अस्मिन् आधारेण चीनस्य थोकव्यापारराजस्वं वर्षे वर्षे १६% वर्धितम् इति आधारेण चीनस्य खुदराविक्रयः व्यावसायिकराजस्वं वर्षे वर्षे २% न्यूनीकृतम् । तेषु प्रत्यक्षसञ्चालनस्य अन्यव्यापारस्य च राजस्वं गतवर्षस्य समानकालस्य ३०.१६७ अरब युआनतः ९% न्यूनीकृत्य २७.३०६ अरब युआन् यावत् अभवत्, ग्राहकप्रबन्धनराजस्वं तु वर्षे वर्षे १% किञ्चित् वर्धितम्
ई-वाणिज्यसंशोधनविशेषज्ञः जियाङ्ग रोङ्गः अवदत् यत्, "चैनलस्य विकेन्द्रीकरणेन सह बाह्य-उपभोग-वातावरणे परिवर्तनेन ई-वाणिज्य-कम्पनीनां प्रदर्शने बृहत्-प्रचारस्य वर्धन-प्रभावः दुर्बलः अभवत्।"
वित्तीयप्रतिवेदनसम्मेलन-कौले अलीबाबा-सङ्घस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् इत्यनेन ताओटियन-समूहस्य ऑनलाइन-जीएमवी-इत्यस्य, आदेश-मात्रायाः च स्थिर-वृद्धेः, तथा च विपण्य-भागस्य क्रमिक-वृद्धेः विषये अधिकं ध्यानं दत्तम् वित्तीयप्रतिवेदनानुसारम् अस्मिन् त्रैमासिके ताओटियन-समूहस्य ऑनलाइन-जीएमवी-इत्यस्य निरन्तरं वृद्धिः अभवत्, आदेशस्य मात्रायां वर्षे वर्षे द्वि-अङ्कैः वृद्धिः अभवत्, क्रेतृणां संख्यायां क्रयणस्य आवृत्तिः च निरन्तरं वर्धिता, ८८वीआईपी-सदस्यानां संख्या च ४२ तः अधिका अभवत् प्रयुतहर्ट्स्।
जीएमवी इत्यस्य विकासस्य दरस्य ग्राहकराजस्वस्य च मध्ये असङ्गतिः अस्ति एषा स्थितिः वित्तवर्षस्य चतुर्थे त्रैमासिके वित्तवर्षे ताओटियनस्य ग्राहकराजस्ववृद्धेः दरः ऑनलाइन जीएमवीवृद्धिदरात् पृष्ठतः अभवत्, जीएमवी च पुनः आगतः to double digits. ताओटियनसमूहस्य कृते व्यापारिभिः मञ्चाय यत् आयोगं, प्रचारशुल्कं च दत्तं तत् ताओटियनस्य मुख्यलाभस्य स्रोतः भवति ।
अस्मात् दृष्ट्या यद्यपि जीएमवी द्वयोः त्रैमासिकयोः यावत् उच्चस्तरस्य वृद्धिः अभवत् तथापि ताओटियनसमूहस्य सम्मुखे व्यावसायिकसाक्षात्कारस्य दबावः केवलं वर्धितः अस्ति
एकस्य पर्यवेक्षकस्य दृष्ट्या रुइडाहेङ्ग-संशोधन-संस्थायाः प्रबन्धकः वाङ्ग-किङ्ग्लिन् बीजिंग-व्यापार-दैनिक-सम्वादकं प्रति अवदत् यत्, “समग्रतया अलीबाबा-इत्यस्य समक्षं अद्यापि समग्र-आर्थिक-वातावरणेन प्रभावितः ताओत-व्यापारः महत्त्वपूर्णः अस्ति module of Alibaba, अलीबाबा मेघस्य तत्सम्बद्धानां च कृत्रिमबुद्धिसेवानां नूतनवृद्धिवक्रस्य निर्माणं कथं करणीयम् इति अलीबाबा-नगरस्य पूंजीविश्वासं भङ्गयितुं पुनः प्राप्तुं च कुञ्जी अस्ति।
उपयोक्तृन् धारयन्तु
"ताओबाओ तथा टीमॉल इत्येतयोः कृते वर्तमानप्राथमिकता उपयोक्तृणां क्रयणानुभवं सुधारयितुम् अस्ति, येन उपयोक्तृणां क्रयणस्य आवृत्तिः जीएमवी च चालिता भवति।" सीएमआर-मध्ये वृद्धि-दरयोः असङ्गतेः कारणं निम्नलिखितरूपेण व्याख्यायते यत् "यदा प्रारम्भे मार्केट्-भागः स्थिरः भविष्यति, तदा अस्मात् त्रैमासिकात् आरभ्य, मुद्रीकरण-दरं व्यावसायिकीकरणं च वर्धयितुं अस्माकं उपायाः त्वरितुं आरभन्ते |.
केवलं उपयोक्तृन् धारयित्वा एव भवन्तः वृद्धेः विषये वक्तुं योग्याः भवितुम् अर्हन्ति । अलीबाबा-संस्थायाः मूल-ई-वाणिज्य-व्यापारस्य कृते उपयोक्तृन् धारयित्वा तस्य लाभ-मार्जिनं कथं वर्धयितव्यम् इति महत्त्वपूर्ण-लक्ष्येषु अन्यतमं जातम् । सम्प्रति ताओबाओ, त्माल् च "संयोजनमुष्टिम्" वादयितुं आरब्धवन्तौ । २६ जुलै दिनाङ्के ताओबाओ इत्यनेन प्रकाशितस्य नवीनतमव्यापारिकनियमानुसारं सितम्बर् १ दिनाङ्कात् आरभ्य ताओबाओ, त्माल् च व्यापारिभिः पुष्टिकृतानां व्यवहारानां कृते ६‰ (षड्सहस्रभागाः) सेवाशुल्कं गृह्णन्ति तस्मिन् एव काले ताओटियनसमूहेन सह सम्बद्धः क्षियान्यु अपि घोषणां कृतवान् यत् सः विक्रेतृभ्यः सेप्टेम्बरमासात् ०.६% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णीयात्, यत्र एकस्य लेनदेनस्य अधिकतमं शुल्कं ६० युआन् भवति
अस्मात् पूर्वं ताओबाओ लेनदेन-आयोगं न गृह्णाति स्म ।
यस्मिन् दिने वित्तीयप्रतिवेदनं प्रकाशितम्, तस्मिन् एव दिने ताओटियन-समूहेन घोषितं यत् अलिमामा-संस्थायाः नूतनं साधनं “व्यापक-स्थल-प्रचारः” ताओबाओ-टीमाल्-इत्येतयोः सर्वेषां व्यापारिणां कृते उद्घाटितः भविष्यति अस्मिन् वर्षे एप्रिलमासे विमोचितं नूतनं साधनं इति नाम्ना "पूर्णसाइट् प्रचारः" इत्यस्य प्रक्षेपणानन्तरं प्रबन्धनतः महती आशा अस्ति । "समग्र-स्थल-प्रचारस्य" सारः अस्ति यत् सम्पूर्णस्य संकुलस्य वैश्विक-यातायातस्य सक्रियीकरणं, उत्पादस्य प्रदर्शनस्थानं विज्ञापनस्थाने परिणमयितुं, मूल्यं स्पष्टतया चिह्नितुं च
"ताओटियनस्य अग्रिमः सामरिकदिशा अतीव स्पष्टा अस्ति।" तथा विकासस्य सद्गुणयुक्तं चक्रं निर्मातुं आयोगस्य सेवा-आयस्य च मूललाभरूपेण व्यवहारं कुर्वन्तु।
किं चालयति
समूहस्य अन्यव्यापार-आयस्य दृष्ट्या अलीबाबा-अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहः, कैनिआओ च अस्मिन् त्रैमासिके अद्यापि वृद्धि-बैनरं वहन्ति स्म । अस्मिन् वर्षे मे २० दिनाङ्के अलीबाबा-इत्यनेन लाजाडा-नगरे २३० मिलियन-अमेरिकीय-डॉलर्-निवेशस्य एकमासपश्चात् अलीएक्स्प्रेस्-इत्यनेन ब्राजील-देशस्य विक्रेता-मगालु-इत्यनेन सह सहकार्यं कृतम्, अलीबाबा-इत्यनेन मगालु-नगरे विक्रियमाणानां अली-एक्सप्रेस्-उत्पादानाम् अपि आयोगं गृह्णीयात् आन्तरिकसंसाधनानाम् एकीकरणस्य माध्यमेन बाह्यव्यापारैः सह सहकार्यस्य माध्यमेन च अन्तर्राष्ट्रीय-डिजिटल-व्यापार-खण्डस्य वृद्धिः वित्तीय-प्रतिवेदने अपि प्रतिबिम्बिता अस्ति
वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् अलीबाबा अन्तर्राष्ट्रीय-डिजिटल-वाणिज्यस्य अस्मिन् त्रैमासिके राजस्वं २९.२९३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२% वृद्धिः अभवत्; परन्तु पूर्वत्रिमासिकस्य तुलने उभयोः खण्डयोः व्यापारवृद्धिः मन्दतां प्राप्तवती अस्ति ।
ताओटियन इत्यनेन जुलैमासे अपि स्वस्य ई-वाणिज्यव्यापारक्षेत्रे मूल्यशक्तेः महत्त्वं न्यूनीकृतम् । अवगम्यते यत् ताओटियनस्य नूतने एल्गोरिदम् तर्कस्य मध्ये जीएमवी मूल्यशक्तिं नूतनकोरसूचकरूपेण प्रतिस्थापयिष्यति, तथा च यातायातवितरणस्य कोरः "अनुभवबिन्दवः" भविष्यति यत्र रसदः, प्रशंसादरः, धनवापसीदरः अन्ये च सूचकाः सन्ति व्यापारिणां नीतिः अपि शिथिलः भविष्यति।
"ताओटियनस्य वर्तमानकार्याणां आधारेण व्यापारिकप्रबन्धनस्य दृष्ट्या मञ्चः जीएमवी-उन्मुखः भविष्यति।"झुआङ्ग शुआइ इत्यनेन उक्तं यत् ताओटियनः भविष्ये अपि आन्तरिकप्रक्रियाणां अनुकूलनं निरन्तरं करिष्यति तथा च उपभोक्तृ-अनुभवस्य अनुकूलनस्य लक्ष्यं कृत्वा व्यापारिणां संगठनं मूल्याङ्कनं च करिष्यति . "एआइ प्रौद्योगिक्याः आशीर्वादः मञ्चस्य व्यापारिकप्रबन्धनकार्य्ये अपि अधिकं स्थानं आनयिष्यति।"
क्लाउड् इन्टेलिजेन्स ग्रुप् अपि एकः व्यवसायः अस्ति यस्य विषये वु योङ्गमिङ्ग् प्रायः वदति तस्य अन्यः परिचयः अलीबाबा क्लाउड् इंटेलिजेन्स ग्रुप् इत्यस्य अध्यक्षः मुख्यकार्यकारी च अस्ति । वर्षे वर्षे वृद्धेः दृष्ट्या अलीबाबा क्लाउड् इन्टेलिजेन्सस्य राजस्वं समायोजितं एबीआईटीए लाभप्रदर्शनं च एकवर्षपूर्वस्य अपेक्षया उत्तमम् आसीत् । २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे अलीबाबा क्लाउड् इन्टेलिजेन्स् इत्यस्य राजस्वं वर्षे वर्षे ४% वर्धितम्, समायोजितं एबीआईटीए-लाभं च वर्षे वर्षे १०६% वर्धितम् । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे राजस्वं वर्षे वर्षे ६% वर्धितम्, समायोजितः एबीआईटीए-लाभः २.३३७ अरब युआन् अभवत्, यत् वर्षे वर्षे १५५% वृद्धिः अभवत्
बीजिंग बिजनेस डेली रिपोर्टर हे किआन्कियाओ Xinyi Wei Wei