समाचारं

इजरायलसैनिकाः प्यालेस्टिनीनागरिकाणां "मानवकवच"रूपेण उपयोगं कर्तुं सम्मुखीभवन्ति इति आईडीएफ प्रतिक्रियाम् अददात्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] ब्रिटिश "गार्डियन" इत्यनेन १४ दिनाङ्के उक्तं यत् इजरायलस्य "हारेट्ज्" इत्यनेन इजरायलस्य गैरसरकारीसंस्थायाः च प्रकाशितस्य अन्वेषणप्रतिवेदनस्य अनुसारं इजरायलस्य सैनिकाः गाजापट्टे प्यालेस्टिनीनागरिकाणां "मानवकवचानां" रूपेण उपयोगं कृत्वा... गाजा-पट्टिकाः सुरङ्गाः भवनानि च स्वच्छं कुर्वन्ति येषां शङ्का भवति यत् ते बूबी-ट्रैप्ड् भवेयुः। इजरायलस्य रक्षासेनायाः प्रतिक्रियारूपेण उक्तं यत् "मानवकवचानां" उपयोगः निषिद्धः अस्ति तथा च इजरायल् हारेत्ज् इत्यनेन प्रासंगिकानां आरोपानाम् समीक्षां करिष्यति इति।

गार्जियनपत्रिकायाः ​​कथनमस्ति यत् अस्य गैरसरकारीसंस्थायाः नाम "ब्रेकिंग् द साइलेन्स" इति, सैन्यअत्याचारस्य दस्तावेजीकरणार्थं इजरायलस्य दिग्गजैः स्थापितं च । संस्थायाः कार्यकारीनिदेशकः नादव वेइमन् इत्यनेन उक्तं यत् गाजापट्टिकायां युद्धं कुर्वतां विभिन्नेषु इजरायलसैनिकानाम् मध्ये प्यालेस्टिनीनागरिकाणां उपयोगस्य एषा प्रथा अतीव सामान्या अस्ति। संस्था दिग्गजानां साक्ष्यं संगृहीतवती यत् ते स्थितिं वर्णयन्ति स्म ।

गार्जियनपत्रिकायाः ​​इदमपि उक्तं यत् एतेषां दिग्गजानां साक्ष्यं हारेत्ज् इत्यस्य अन्वेषणप्रतिवेदनेन सह सङ्गतम् अस्ति, यस्मिन् इजरायलस्य मुख्याधिकारीकार्यालयस्य एतस्य विषये ज्ञानम् इति उक्तम्।

"शीर्षपीतलकाः (इजरायलसेनायां) एतस्य विषये जानन्ति स्म" इति एकः स्रोतः "मानवकवच"रूपेण सेवां कर्तुं नागरिकान् अन्वेष्टुं प्रवृत्तः इति कथ्यते। इजरायलस्य एकस्य सेनापतिस्य अपि उद्धृत्य वृत्तपत्रे उक्तं यत् सः सैनिकेभ्यः अवदत् यत् "तेषां जीवनात् अस्माकं जीवनं अधिकं महत्त्वपूर्णम् अस्ति" इति ।